श्रीः ` ऋकसंहिता ५4९2१५५ सायणाचा्यंविरचित्तभाप्यसहिता पदट्पाव्य॒ताच, इईइयच तच््वविवेचकर्थयपरसारकसमित्यापररितः तुकारामतात्याभिरूयः, गणपतकप्णाजीमुद्रायंचाख्याधिपतिः आत्मारामकाद्नोवाजिष्यः; । इत्येवाष्यां वोटसोपाहमरामहोपाध्याथराजारामशाचि, गेरित्युपािधशिवरामशाचिम्यांशोधपिल्वा मुंवच्यां गणपतरुप्णाजैमुद्रायेब्ाय्येमुद्रयित्वा प्रकारिता, तस्याअयंभथमोष्टकः --+ शकाब्दाः १८१० प्रस्तावना. अस्यगरंथस्यांकनक्मः-पथमं स्पूराक्षराकरक्स्वरा । ततोधः रवित्स्वसक्षरस्त- स्याङ्चःपद्पाः । ततोधसतेत्योपिरष्यक्षरं सायणाचार्यिरवितंशाप्यम । एवंस्वनक्रमः॥ प्रतिपष्ठमथोभामेभाष्येअन्ययंयेष्योगहोतपमाणानां तनततरागतानां तत्तच्छाङ्गतमतानां ना- दणादिवक्याना्मैकन्यान्नःरिप्पण्यांरूतोटकवगदीनां । किंच भाप्येपक्रियायामागतानां पाणिन्युणाद्िपिटूपूत्राणां शीोप्थानार्थं वणौनुक्रमेणसूचीचद्चताद्िती याकि । तथाप विृषठोपरिभागे अध्यायवर्गमंडखानुवाकसक्तानामंकागिन्यत्ताः । एवंुमोधीकरणाथैमत्रपुसत- केकर्मौमीरतः। क्यंहिता समाप्या, पदपाठसहिताच. --<>&‰< उपोद्ातप्रकरणम्‌ श्ौगेशायनमः श्रीसरललेनमः वागीशायाःहमनसःतवथानामुपकरे। ्यनवारुपर- पाु्तनमापिगनानन्‌ | १ ॥ यत्पनिः्थतितेदायोवदे्योऽपिेनगद।निममतमहद ग्वातीेःवरम्‌ ॥ २॥ यतकद्षणवदूषदधदुकमहीपतिः । आिशुन्ाधवाचा्थवेदाथस्य पकाने ॥ ३ ॥ येपरोतरमीमंसेवयास्यायातिसङृहाद ] रपाटुमाधव चयददा्थवकुमुयतः ॥४॥ आध्वर्वस्यय्ेषुपाधान्याद्नारूतःुरा । यलुेदोरीवार्थरेदोवयाकरिप्यत॥५॥एत- लि्थमाध्यायःमोतव्यसम्पदायतः । वयुलनस्तवतातर्वोदधंशकोतिवदधिमान ॥६॥ भव केषदाह हु-कवेदस्याथमयनसर्ाातलाद्‌ अग्यिप्मिदिन्ययेना््हिवाय तद्या -स्यानमदरुकम्‌ माथम्ेर्यसकतेविसषम-साधना्वहुतक्षःामानिन रिरे । छन्दा -तिजशरितसमायभुसतस्मादजायतेति । सदैलधीषापरपङ्ुकतलाव, पसेन्वरादय्नाधजनीयातू- - पनीयातसरवहुतःसहयमानाव्‌। यदपीनरादयस्तनतव्रहयनते तथापिपरेशवरस्पैेचरादिमे- फा्यानाद्विरोधः । वथाचमदव्म-दंितवरम्रिमाहुरथोदि्य्स्णोगल्माग । व्याख्यातृत्वेनियुज्यताम ४ १ सप्राहरृपतिंशनन्सायणायौममानुजः। सवैवच्यषवेदा्नाः ` हयकतोमायवार्येणवीरवुकमहीपतिः । अन्दगास्ायणाचार्यवेदाथस्यप्रकाने इत्यथिकमेक सनमुस्तके । २ ऋक्संहिता अष्टमाष्टकः ( <» चतुर्थाध्यायः ( ४) अष्टदरोवगः (१८) । ३ कऋवहितायांमषटमाटक चतुथभ्यायस्यसमदशेवरभ ८ ^, ४. १५. 21 ४ क. सु. २,३.२२. । न्‌ कक्तंहिताभाष्ये एंसद्वावहुधावदनयियमातरिानमाहुरिि । वाजस्नेयिनश्ामनन्ति-तदयदिदमाहुर यगामनलकनदेवेतसमवतापिसरिरिउसेवतदवति । पस्मातवैरपिपरमेन्वरएवहूयते नकेवररवापठपाथम्येनायहितचम्‌ किन माद्दाढयहेतुवादपि तथाकोतिरीया्भामन- नि-यसयसानानुपकियोरिथिवदवातददमिति ।तथाचसर्ववेद्गानिबाह्मणानि- यैविग्ासदाठयाय पस्वाक्मिनृचतोहनिमवक्डेगियनदगोए पमतताध्वुगापयोज्याकोवहवभान्नात । सानाततवपा्गाधित्वपसिदधम्‌ । आथव॑गि- क 1 स्पनाधीयनते अतोऽन. वदैरदवतवाद्‌ अभ्यर्हिततम्‌। गा्तमायम्ेनसनक्ुमारंप नारदेवाक्यमेवमामननिः ऋेदभगवोऽध्येमियनुदंसा- मदमायवषंमेत । मृण्ठकोप ऋेदोययुवैदःतामवेदोऽथरवणदति । का~ पनोपनिपदमचरपदुकेणाप्ययतमेवमागननि ऋग्यनुःसामाथर्वाण श्तारोवेदाः, पदामगासाश्लारमादृभरवन्तीपि। एवंसवनोदाह्रणीमम्‌ तस्पात्‌ ऋगयेदुस्याभ्यर्हितस्या- । पायते -गल्ते्ययनरतारायगतरययगी केवमायमयम्‌भ्तनसयु यन्ानुषठानाथताद्‌ तनरृयजर्दस्येवमधानलाव्‌ तद्चाल्या- भमेवादौयुक्तम. । तसाधान्यंचकाबिदगेाह पोपमा्तपषवानणायतरवोगायतिश- करीपु । लीपदतिजातमिसपमबोनििमीतरतद 1 एतस्याकचस्तातर्धनिरुक- कारेयात्कःंषि्दृ ि-ृविकणावि दनियोगमापे पनरपिएवपयेिदमो व गापमत्तपु्वानहोतमषनी पि । थः-लशबद्एकशष्दपयौयोहोद्रि- पकारेस्लकीय र नायमिति भनक्ेोणणा आ पष्टिः ।अरवनीत्ययुमर्थचकृशब्द ॥ ना गते नयादेव्िरोष िमावरपतसाधनमिशबेृगयन्युपतेरि भोेलयदाभिम तिःस्तुविकर्मणःशक्ष- ५५ ० दिमगय र च 4 न निप भस्यायमर्थः- फाधेयेनसीकियावायिनोगय धातूनाममे- चः एगहुगमयार मयतोहतनोगमव र ग्द ृक्रीरबदस्तुशक्रोतिधातोरु- प लज रितेषा्यृतसिः कलि भ 1 अथीं तनाम नपा दिति। भस्मायमर्थः-तहनाभकरकक- उपोद्वाप्रकेरणम्‌ ३ ` विग्नातेजदिवदातदोतनेपरस्ततेपणयनादिक्मणिविद्यामनुतताददति त्ह्लपःेणेष्यामीरयेव सम्बोधितःपन ओोमूपरणयेतयनुजानाति रचनलादेदवयोकसवैकमभिज्ञः तसायेग्तीष् दतद्ृत्तातंरविपरमदेसमाधातुचसमथदवि ! तदतामर््यैछनयोगाामनन्ि-पषएवयत्तसस्य मनंश्चवार्चेवनीतयोरन्यतरांमनसातस्करोतित्रक्षावचाहोताध्वयुरुद्राताम्यतरामिति । छसो य्तथमाद्राहित्यायमनात्म्यगनुसन्धेयः वाचाेदत्रयोक्तमवरापनीयाः तवहोवादयसर- योमिरिलावायागंसतवनि ्तावेकएवमनोूपयज्र्त्लमिसत्तरो पि तस्माद्‌" स्यासिसामरध्यमिति। अथदतुर्यपादविडृणोमि-यङ्तस्यमानांविपिमीतररोष्रपव्युरष्वर- युरष्वरयुनक्यध्वरस्यनेतेति।भस्यायमथ॑ः-अध्वयुनामकपएकक्रविग्यत्तस्यमात्रांस्पंपिमि- मृतिविरेयेणनिपादयति मीयतेनिगीयतेदतिमावाःसत्सं तनिप्पादकलषाध्वयोनौमनिवचना- -द्वगम्यते भध्वयैरियक्छान्दस्याप्रक्रिययादुपजकारुनःपक्षिप्याध्वरयुरितिनामसम्पाद्नीय- म.अध्वरयुनकीतयवयवा्ः अप्वरस्यनेतेतितासरयादति। एतदेयाभिपेत्याध्वयुवेदस्ययागनि- पाद्कद्योतकंनिरधचनेयास्कोदर्शयति-मवामननाद छन्दासिष्ठादनाद स्वोमःस्तवनात्‌ यनुर्- भतेरिति । एवंसत्यष्वयुतम्बन्धिनियलुरदेनिपमनयक्तशरीरमुपनीन्य तदोकनितौस्तोतरशसरलूपा- .मवमवाितरेणवेवद्यनपरयते इत्यप्जीन्यस्ययनुवदस्यमथमवोव्यास्यानपुकम ततरर््वसाक्ा- मृाभिदलाठ. उकयोरमयेपथमवक्रम्याल्यानंयुक्तमि्युेद्इवानीन्यास्यायते 1 मनु पेदषए- - बृतापनासि ुस्तदवान्तरविरेषक्रेदः तथाहि कोयवेदोनाम नहिततरक्षणंपमाणं चासि मृचतदुभयम्यतिरेकेणकरिथिदरसतुमपिखखयति रक्षणममाणाण्यांहिवसतुसिद्िरिपिन्यायविदाम- तेम प्त्यक्ानुमानोपमानागमेषुपमाणपिरेपिष्वन्तिमेवेद्इतिवहक्षणमित्चिद न मन्वादि स्तिप्वतिम्याेः सेमययतेनसम्यक्परोक्षानुवसाधनमितयतस्यागमटक्षणस्यवाखगििद्दा- वाढ अपीर्पेयलेततीतिविशेपणाददोपहतिेव. न वेदस्याप्पिरमश्वरनिरमिततेनरौरपेय- त्वाद्‌ शरीरधारिजीपुरुषनिर्मिवलाभावादपौरूपेयवमितिषेव न तहसशीषपुरुपहयादिश्ु- दिगिरीम्वरस्यापिशरोरिलार्‌ कर्मफरुल्पशरीरधारिजीवनिर्मिततवापावमत्रेणापौरपेयतंवि- यरितमितिषेद्‌ न जीवविरेपैरभिवाय्वादिववदानामृतादितलाद फेद््वामेरनायतयपूर्े. दोधायोःसामेदभादित्यादिविश्रतेः । ई््रस्याग्यादेरकतवेननिमं वृव॑व्यम्‌ माह णासकभशमद्राशिर्वददुतिषेद न शटशोमर्ईशंब्राक्षणमित्यनयोरयाप्यनिर्णीविलादतस्मान्ा- „ स्िकिथिद्दस्यदक्षणम्‌ नाितित्सद्धायेममाणपश्यामः ऋगदभगवोष्येभियनुदेदसामवेदमा- यर्वणंसतु्थमित्यादििाक्यंममाणमितिचेद न तस्यापिाक्यस्येेदान्तःपारिविनालाश्नमतपरस- १ नि०५.१३.। २ देतरेयत्राह्मणेपमपेचिकायादात्रिशेखण्डे { ५३२. )। ् ऋवसहिताननाप्ये दाद्‌ गखटुनिपुणोपिखसकं घमरोुषविदिति । देदैएद्िनातीनानिःमेयसकरःपरदत्यादिस्च- तिवकय्माणमितियेद.न तस्यापयुक्शरुतिमूदवेननिरारुततयाद | पयक्ादिकंद्चितुम्ययो- ग्य । बेदविपाहुखोकपिदधिःसा्जनीनापि नीदेनभङ्यादिवदान्ता । तस्मादक्षणम- माणररिवस्येदस्यसद्रावोनादगीक्शक्यतदपिषुवपकषः। अप्रोच्यते-मत्रत्रासणातकलववाव- ददु्यक्षणम्‌ अतर्वापलम्योयङपरिभापायमियमाह-पवत्रासणयर्वदनामधेयमिति । तयो सतुखरूपमुपरिणानिरभण्यते अरीरुपेयवाक्यतवभिदमपिादृशमस्मागिर्विवक्षितं वादृशमुच््र श्षटीभविप्यति पमाणात्यपियथोकशुदिस्तिटोकमसिदिरूपाणियेदसद्धविद्षटव्यानि य्था सुरपरादिद्रव्पाणांखपकाशकतवाभविऽपिसूर्यचन्द्ादीर्ास्वपकाशकत्वमविरुद्धम.तथामनुप्या- दीनाघस्छन्धारोहासविऽप्यकृण्ठितगकतदस्येतखस्तुमतिपादकलयवत्स्वपतिपादकलमप्यस्तु! अतपएवसंपदायविदोऽकुण्ठिता शरपिवेदस्यदशयन्त-चोदैनाहिभूंभवन्तभविप्यनंसषमवयवरहि- तेविपरुटमिदयेवेनातीयकमर्धशक्तोत्यवगमयितुमिति । तथासति वेदगूखायाःस्छतेस्वदुषयमूला- यलोकमपिद्ेथपामाण्यदुवौरम. तस्माक्षणप्रमाणसिदधविदोनकैनापचिवीकादिनापपोरश- क्मद्रिस्थितम्‌ ।ननु अस्तुनागयेदाल्यःकश्विपदाधैः तथापिनासैीव्यास्यानमरहति मपमाणचे- नानुषयुक्तवाद नदिविदशमाणम. तठक्षणस्यततरदुःतंपादलाद तथाहि सम्यगनुधवसाधर्नप- माणपिपिकेविदक्षणमादुः अपेरवनधिगता्थगन्द्घमाणमित्यायकषते नषेतदुभरयिदपवति मच्ुत्राह्णासके सिवदः तम्रा विद्योधकाः अर्म्यक्सादड्न्दुकरषटिरितयेकोमघरः । याशसि- न्यायिवमपर्पयाविदद्ियन्यः । सृण्येधजगैरीतुपेरोतूदपपरः । एवं भापान्तमन्यस्वृपटमर्भे- प्याद्पदाहायौः । नसेतेमेवे कशिदप्यथेवरष्यते एतेप्वनुभवरवयदानास्वि तदातत्सम्पक्तं तदी पसाधनववेचटूरापेतम्‌ । अर्थःस्विदासी दुपरिस्िदासी शदितिमचस्यमोधकलेपिस्थाणुवौ पर्पोदेत्पादिवाक्यवत्सन्दिथाथमोयकवानास्तिपामाण्यं जओेयेवायस्ेनमितिमवोदैषि- पयः खध्तिमनदिसोरितिकुरविपयः 1 शर॑णोतग्राबाणदतिपापाणविपयः।पतेषवकेतनानावषु- रपापाणानाचेतनवत्सम्योधन मूयते रवेदरीचन्दरमसायितिवाक्ययद्विपरीताधयोधकवादृमामाः ण्म. एकएवदोनदवितीमोवदस्े । रहौणिसरस्ोयिरुदाअयिचम्पामितयेतये्तुत्रमो- सौयनीवमदमोनीतिवक्यवद्यायातयोयक्ताव, अपामाण्यम्‌ आन्दुनिवतिमव्रोपजमान- 9 यावल्वयस्छतोलाचाराच्यायेम्लो, (६०) 1 >. आपरस्तेचपत्रेरयमाध्यासि । ३ शाव रम्ये चोद्नारन्णाषमद्नि सु०२.1 2 क स-२.४.८.1 ५ क सु.ए.२.२४ । ६ कसु ८५२. \ = प्ट" ए.८.२.१९.1 ८ ऋ सं-८.७.१७ 1 ९ तसिसोयसे, पर्क. मपा, प्रथनी तुवा ( १-२८१-३१ १० ते. प.१.३.५३.। 9३ तै. सं९५११.1 ` १२ यः स १,२.१.। उपोह्ातपकरणम्‌ ५ स्यकषोरकटिभदेनभिरसरेदनंवृते । शंभिकेशिरभरोहयोगयन्तीमृममेषिमम्रोपिवाहकारे मङ्टारणार्थपुपपनिमितायाःयुभिकायावखष्वोःशिरस्यवस्थानंनरते । तयोभमवयोर्क्ि- सिद्ाथानुबादिलातू अनधिरता्गन्टरववंनास्ति तरमातमच्रभागोनपमाणम्‌ । अरोच्य- ` ते-अम्यगादिमव्राणायर्थोयास्केनमिरुकयन्थेऽवयोधिवः तत्परिचयरहिपानामोधोनमच्रा- णदोषमावहति । अवएवावटोकिकन्यायमुदाहरन्ति-नेपरथाणोरपराधोयदेनमन्धोनपश्यपिप्‌- सुपापराधःसभवतीपि । अधःस्िदासी दितिमवश्चनसन्देहवोधनायप्ृ्तः ितरिजगत्कार- णस्यपरव्तुनोतिगभीरतंनिशेतुमेवपदृचः तदर्थमेबदियुर्शाचत्तमदायरहनर्ोपवमधःसि- दित्यनयावचोभद्योप्यस्यति सएवाभिपायरप्रितनेषु कोभदविदेतयादिमतरेपुखीरतः। ओपध्यादिमवेप्वपरिचितनाएवतत्दभिमानिदेवतास्तेनवेननाप्नासम्बोध्यन्ते ताश्चदेवताभगवता वाद्रायणेनौभिमानिग्यपदेशस्तिवतिसृत्रसत्रिताः । एकस्यापिद्दस्य स्वमरिप्ासहसमूर्तिसी- - काराव् नास्तिपरस्परव्याघातः। जदादिदरव्येणरिरक्केदनद्टोकपसिदवेऽपि तदभिमानिदे- वतानुगरहस्यापसिद्धतात्‌ तद्विपयवेनात्ताताथेज्ञापरकलम्‌ वतोक्षणसद्धावादस्तिमवरेभागस्य प्रामाण्यम्‌ । एतदेवािमित्यपरगवान्लैमिनिरमत्राधिकरणेघ्राणांविवक्षितार्थतमसप्पव वा- गिचसूप्नाणिक्रमेणोदाहृत्यव्पा्यास्यामः तवपूैपकस्यति-ैदथैशाादिति १ य- स्याथ॑स्याभिधनिरमर्थोमन्रः सण्वाभियेयोयस्यशासस्यनासणवाक्यस्यतदिदैवाक्येतदधश- सरम तस्माच्छास्राद्विवक्षिता्थोमवदत्यवग्यते तथाहि उरहपरथसवेतिमत्रेणपुरोडाशमथन- म्िधीयते प्रोडाशंपथयवीतिवराहणेनापितदेवािधीयते तथासतिमवरेणेवपतीतवाव तद~ धैमोधनायप्रटृतंनालणवाक्यमनरथ्कस्याव्‌ मत्रस्याविवकषितार्थतेतुविनियोगवोधनायनात- णमुपयुक्तम. वस्माम्मचाउतवारणेनिवानुष्ठानमुषङुवंन्ति । ननूचारणाथेेसतयदपयोजनप- रिकिल्पयत अथीभियायकवेतुदटद्येत तस्माद्राह्नणस्यानुयाद्तमश्युपेत्यापिमचरस्याभिधा- नाथैतेवत्याशंक्य उत्तरसूतरयति-याङ्यनियमादिति २ अर्भमपादिवःककुदित्येवभेववा्यं पतित्यमिपिमवेनियमउपटभ्यते अर्थपत्यायनतुमूरा प्रि रितेवं्युकमपटेपिभरवत्येव तस्मा- नियुतपाठक्रमत्ताफ्याय उद्धारणमेवमवभयोजनम। ननुपाठकमनियममातस्यादृटर्थतेपिम- चपाटोऽ्थबोधनाथंएवेत्याशंक्यतनदोपान्रस्तयति-दुदशात्तादिषि ३ अंमीदगीवििहरेति भरेपमचःयोगकायेपठ्यते तव्वाधिविदहरणादिकरमा्पिणाध्ययनकाटेए्वस्कर्व्यवेनवृद्धम. ` त्स्यचधुद्धस्यार्थस्यपुनरमव्रोचारणेनशासनमनर्थकम नहित्तोपानत्केपदेपुनरपयुपानहंमतिमु १ बोधायनसूत। २ऋ० सं ८.५.१५. 1 ३ बह्मा ० । ४ जेमिनिसूत्र मभमाण्याभे- ५ तै. स3. १. ८५६ ऋ० सं ०६.३.३९. । ७ त° सं ६.३१ । ६ क्रवसंहितासाप्पे न्वि। नतुवदधसयाथस्यामादिकविस्मरणपरिहारयमवेणस्मारणमस्वित्यारोयान्योषर" यति-अविदयमानवचनादिति ४ रवारिभृदावयोभस्यषददिशररपदसतासौ भस्येतिमच आन्नापते नलटुतुःङलायुपेतंकिथियहसाधनविधते यमचपदिनानुस्पयेते नन्वीदपी कामिदेवरास्यदितयाधङयान्ंदोषंसयति-अयेतनेअर्थवन्धनादिपि ५ आपयेनायसनं शृणोतग्रायाण्तयादायपेतमेदव्येेतनो वितरकषणश्वणावर्थदधाति सचायुकतः-नन्दभिमानि- व्यपदशद्पिवेयासिकशासेसनितवाद ओपध्पादयभिमानिचेतनदेवतातविवक्यतामितयाशङ्भय -दोषान्तरस्‌उयति-अविपरिपेथादिति ९ अंदितिरयोरदितिरन्तरिक्षमितिमवभ्नायते । दे- वस्तेवान्तरिपषमित्ययमर्थोपिपतिषिदः एकष्वर्दः सह्लाणिसहसशेपेरुदइत्यादिफम- पयुदाहुतवयम्‌ननुत्वेवमतादपिातवमेयत्पादिवदन्तरिकषादिहपविनादितिःस्सूयते एवमेकस्या- पिरदरस्ययोगसामर््यादहुख्पस्वीकारोऽस्त॒ ततोनार्थविपरविपिधदत्याशङचदोपान्तरंसू्यि- स्वाध्यायेषदेयचनादिति ७ पूिकानामकाचिद्योपिद्षवा्ेकरोति त्तत्तमौपिमाणवकःस्वा- ` ध्यायग्रहणार्थकदारिदवयावमवमधीवि नचतस्याथकाशनविवक्षास्ति पतिगुसवमहारत्य भधस्याप्यमानलाद अक्षरयहणयव्तमचमन्यां मव्ानश्यस्यति तथसाध्यायकारठपत्ि- प्यवातमवरोयथापूिकापतिसवार्थनदरते तथाकर्मकारेऽपिस्वार्धनवक्ष्यति। ननु त्रमाणवक- स्पाधवियक्षानास्ति पूणिकाप्पवयोदमक्षमा कर्मणितध््ोरथैविवक्षाविधते बोधश्वसंभवती- व्याशक््यदोफनतरंस्यति-भविक्नेयादिति < केषांचिःमवाणाभर्थोदिदातुनशक्यते वयथां अम्पकाददनरकरिरस्मद्येकोमवःसृण्येवजीरीपरीदृहत्यपरोमवः। ननु श्टशमवाथैमो- धपिवनिगमनिषण्डनिरुकव्याकरणानिगदतानीत्यागक््चदोषान्वरसप्तयि-अनित्यसंयोगान्- पानथक्यमिषि९ किन्तरैप्वन्तिकीकेटप्वितिमयेकीकरोनामणनपदं दआन्नातः | तथानेचाशासं मामनगरं पमगन्दोरमेसयेतेअर्थाभनियामा्रौताः। तथासतिपाक्ममगन्दाननायंमवरोभूवपुवेदति गमे ॥ पेवमिलदयेालादिभिरेतभिषचाणापथेमतायनाचैनास् किनतूचारणाद्द- योपेवपूसक्ः 1 त्रसिदान्तंसूत्तयवि-अविशिस्तुवाक्याधैदति १ ०वुशब्देनमन्राणामदश- शपुयारणमावेवारपवि करियाकारकबन्धेनपतीयमानोवात्या्थेरिक्वेदपोरपिगिषमवणास- रि पृथारेकेभ्यफायामनापिवास्पमृचायेवे वयविदिकियागमयोगेऽपिदयम्‌ मयेणमकारि- तस्वथे(ऽनुषाएकयते नलपरकारितः वस्मान्मग्रोचरणस्याधपकागृनह्रमेव्भयोजमम्‌ 1 मवृ भभिरसिनार्सवव्यारष्यषुभेनलाटन्दसाद्दतिमष्नमैः तमैवमचेणपर्वतिप्यम्या- १ प्म स*३.८१०॥ 41 ------ & > करण्सं* १,६.१६.1 ४ ितिरण्वभ्तोतिमच्चैप्व, । १ 0. क्क ० सं० ३, २, २१.॥ ५ तेर सं०४१.१॥ उपोद्ातप्रकरणम्‌ ७ दमि पुननोहणेनतां चपुभिरपिमादतते इतिवियीयते (तदेतद्विषानवत्पकषेषयर्थस्याव इत्याशङ्य - ततरसूरयति-रुणा्थनपुनःशुतिरिति,9 १ मतवरेणमतीवस्यवाथैस्त्रालणेयतुनःभवणेतदेतचदुः . १ तेणतं० ५. १. 9. तैत्तिरीयशाखायासंहिताकत्िपयत्राह्लणभागमििता नाह्मणम- पिकेतिपयमंत्रभागमिशितं तत्सारखतपाशनुसरिणेतिज्ञातन्यम । अमिचितपारस्तुसंहि- तामाह्मणयोमत्यापाद्गृदयोक्तकांडानुकानुसरिणबोद्ध्यः। तहुक्तसंरकाररलमाच्यामः कांडानांंकीर्णत्वेनयथाकांडमिदानीमध्ययनारसंभवान्काडानुक्रमणिका्यासार्वतपारस्या- प्यभ्यनुङ्ञातत्वाच सारघतपष्निवेदानीमघ्ययनमस्ति सारसलतकथाचेतिहास९राणादौपिः द्धा. ्ाकांडनिरूपणावसरेसंस्काररल्नमाायारुपन्यत्ता-यथान्रहलतमायां डव साःतामगा- यनात । तेखदुतेजसाूरंच्ासभामध्ये्रखलत्यस्मयत्‌ । वतःकुदोमुनिःपरलतीशशप मर्ययोनोप्रनायलेतिं । ततस्तंदेवीभसादयामाप्त भगवन्विपगृहेपरनायेयमिति । ततःसमु- निस्तयेत्युस््वाजगामं 1 ततेदिव्यत्रियग्रहेनायत । ततेवेदविदृभर्तासमाप्यवियानिधिपु्व रतोपनयनंपितासारण्वतेवेदमध्यापयानाप्तयथावृद्धक्रमेण ॥ ततस्तं वाक्त्वादल्पमेष- संपिताताडयामासपृष्वेण॒दठेन । ततःसोरोदीव सापितद्ापुतमादिग्यातिदुःखितानभूव । अभुपू्ीतेवागीशानिवायचपुनः तेतःसावितयामातयस्याःकस्याःसुतोनहिं ! . भाप्यमां तास्यतेवालोमममाणभियःुतःततश्रवु षटिकलाः सर्वन्वदान्त्तागान््रह्व्रिचापर्यतान्पा- रततायसरलत्युपादिषत्‌ 1 सत्पिपासानिवर््यवायुषारणंचोपादिशत््‌ । ततःसंपूर्णवियो- सोुरकत्ैवसन्ुनिः । तपस्तेपेमहाभागेदिवैरपिसुडष्कर्मः ॥ ततःकाठेनमहताद्यनाद् हिरमृत्किरु । कुरकेत्रसारलनैच्पष्मतरवायुधायंमाणंतष्विदच्छः । तमूनुमुरयःतवशा- सदेहीतिनःममो । अरशकिनमेोविप्रायद्िगाकंमवेद्वि 1 सारलतोमृनिःमाहतेभ्येदिरीति- ' चंडिकाम. । सुतशाकंषरदास्यामियदिशकिनतेच्चङं । शाकंभरीतिमुनिनापरसनाकास्ति. तदा । शाकाहारास्ततःस्वेपुनय.रुतजीविताः 1 दुभिक्ेविनिवृत्ेन्पध्ययनंना्मरन्त- दा 1 अन्येोन्यममिजम्ुस्तउच्रेतश्चनकेचन । ततोविस्फतेदास्तेवमवुर्ुनयेभृशमर । त तोतिद्धुःखितेषुमुनिपुनाप्देनोक्तम । सारसतेरूततर्ववेदाध्ययनंगत्वा अध्ययनंकुर्ध्व- मिनि 1 वतस्तारलतंगर्थयामाम्ुः । अध्यापनंकुरुप्वभगवनिति 1 ततःसास्त्रतः प्ाधितश्चतुःयषटमुनिगणसरसेम्यश्चतुःषषटिसहसवेदानण्यापयामास । ततस्तान्तेदांस्तच्छा- खिनम्ाकल्येनाधीतवंतः । तेततिरीयसाविनस्तु साकल्येनाभ्ययनंरुत्वासरववेद- विक्षणचित्तिरीयशाखां्ान्योन्यमूचुः अरौ अतीवविस्मयोस्मकंसर्वत्रिलक्षणांण- - घामध्यापंपविस्मास्मान्मुटान्रुत्वानिमिताम ततभवैतैततिरीयशाखिनःसभयपारत- तपुः ना्वेदस्ययाभ्यापितम्तर्वेद्विदक्षणत्वादिति । ततःस्ारप्लतम्त्वावरियेश्रसुनी- म्माहवयः यथयनमवेदैद-यतिज्गातुकपेम्यदमर । अमिम्बेशनेकुर्याभवंतोवाचमीप्वाम.1 तर मभुमुनयःसवैवचरनयच्योदितम्‌ । यद्िदक्रमविप्रमनिज्ञाकुमहेवयम । तवःसारततेनसः हिताम्वुनयत्त्रतत्रमुनीन्‌गत्वानिर्णेतुनगक्ुमदतितैरक्तात्रतलाणंजम्ु्य यापयति ज्ञानि" ४, ऋवसरिवाभाष्ये सृष्पारक्षगरुणविधाना्धवेनोपुज्यते एरस्यविषानस्याभि यदु्णपच्राणामप्येवेनकेना- पयकैनाभिरदीयित । ननु इमामफृणनशनास्मलत्वाणिवानीमादचछयतमचसामषपदि- वास्यरशनादानस्यपनवसिणवाकंविनियोजकमा्नायेे वेदेवघम्पेत्पधेमितयाशद्न्योत- सूसयति-परिसेप्येति १२ गदमापिपारनीना्त्दविनिपेषःपपिति्या वदथ्यालणवामय- म्‌ ननुपपिसिस्यायावयेेषापपुयुः भद चडतिगनदः रथनादानरक्षणेस्वार्थनद्ाव्‌ तनिपे- धरक्षणरास्यगदस्यकस्येव रशनावसमान्येनपािमदभरनायाआदानंयाष्यतेतिवि- येदोयाःमदे गंसनायाभ्तवाद तथादि लतेपरकरणपायन्यथानुगपस्यामवेणनिना- दुनेु्ादितिवकयपरिकिस्पते तेनदवम्येनमवरादानयोःसपयनयेपिदधेसति पशवाकििविपय- मृदानमितिवीकायारिदरादमनामायस्यादानमुपेयगदभरतायाःपािपक्व्या सायविम््येे द्यव्वाभिानीमिनिपतयकेणवक्येनमव्रादानयोःसवन्येसतिटिङनद्रशनामतरेप्राघमादानम्वा- िधानीमितिसुयधिरेेव्यवस्थाप्यते ततोमवस्पनिराकाक्घलान्‌ गदभरशनायाअपष- लासातिपाभवाधः अतद्वनिपेधारथोनकससयते विष्यथधनायन्यते तवकुतोरोपत्रयम ईट शूमपागि्पमेवगदैमरुनायानिवारणमग्पितयपरितिच्यरिठविवम. । ननु उत्यथस्वेतिपथ- सतीनितरीसणवेययवदवस्येपेतयायषयोचयति-अथैवायेति १३ वाश्व भष्यति अस्स्ाधवाद्‌ः यत्रपरिमेवतयथयतीति तेनाथेवदिनर्वन्धायत्ाह्णिविषिःपणव- ते । मनु प््थयनीयनेनेयविधिप्देनपयनमनूधयकपतिःमेतयादिनाधवदिन्तोतव्यपरिवतुप- ` थनेदुलम्मितयाशयोनरंततति-ाहिथानादिनि १४ अध्वयुतुतेडाशमुदि्यमते भ्पस्ेतवमिपते तस्मादूमिथानाद््ककमथनपारम्‌ यथादेकेयाकू्वितिवरतेमकार- यतेव तथावापिविणयसेनिरतथयतेव पदुम. भिधरूधादिवदुनिषटतरमनियमा- दम्य वरोरएवप्यनि-पिदपरमिवि १५.परदतीयसप्रोरमस्मतक्ेऽ्य- विहम्‌ नहिययपाय्समनियमददटनिवारपामः विवर्िमवोचारगेननायमानमर्थमःयायनं स य 1 अन्यर्यान्ययनकनास्तीनि तनदततरायमुनीसीह्‌ सत्यन- पामकमायनुनसमोमयरतति चसमासत जितं नामिषेशनोकर्तमितीतिदापः । १ तच ०५१०२) दुमानगृन्णनरयनापृनस्यत्वादिनतर्का्टथमाभ्ययिद्ितीपा- भूयाकिम्य्निनस्पवदमानपृम्णतर्ृनाशस म्र येत्यन्वामियानीमदतैदूतिषेयमकाप्द्मभम- पपारदद्विनोयातृवाकेनातणन. { = गतै० न्रा २.२.८१ ` ` +. उपोद्ातभकरणम्‌ - ९ दृष्टमयोजनलाव नेि्ितव्यमिवेतायदेवद्रूमः । ननुपरोक्ंणीसादयेतिमवोवुधेवार्थशा्त वदपुक्म. सोपानत्कस्यग्रदस्योपानदृन्तरात्तभवादियक्तमितिचेव्‌ तत्यपरिहारंस्जयति-स- मषकर्मणोगहानुषटम्ःतस्कारतवादिति १६. सम्ेपकर्मणोगहौतलटुक्तदोपोनोपलयते वु- दस्याप्यरथस्यमवेणेवानुस्मरणेसतिनियमाव दटटक्षणस्यत्ंस्कारस्यसनद्धावाव्‌ । यचोक्तम्‌ " चंलारिशढतिमव्रोऽसन्तमेवाथमभिषचदति तस्योत्रंसप्रयति-भभिधानेऽर्थवाद्इति १७ असतोऽरथस्याणिधायकेवाक्येगोणस्यार्थस्योकिर्वव्या तयथा चतवारोहोवधवयृद्रा्- ज्ञाणोस्यकमैणःशरद्धाणि प्रातःसवनाद्यस्रयपादाः पलीयनमानैिशीै मायत्यादीनि - सपछनदासिहस्ताः कमवेदादिभितति्िवदलेधावन्धनं कामानवर्पतीतिदरपभः रोरवीिस्तोतश- खादिशव्दानुनःुनकरोति हैदेवोयंगोढोयक्षल्मोदेवोमत्यानाविवेशेषि । मनुप्याए्वात्रा- धिकारिणः ठेकिप्ेवगौणभयोगाद्श्यने चक्रवाकस्तनी दंसदन्तावली काशवस्म शैवस्केगशि- मीयेवंनययाःसूयमानलाद्‌ एवमोपयेनायस्व श्रणोद्ायाणङ्त्यायचेतनसम्योधनानिस्तुति- परलेनभोजनीयानि यस्मिनवपनेओोपधिर्पित्ायेततनवपनकती्रायतइतिकिपुवक्व्यम्‌ तथा भरावाणोपिपातरनुवारकश्यण्यनि किगुतविद्रासोत्रोतणाहत्यादिमवाणामभिपायः योप्यदिति- ौरदिरिर्तरिसमितिविपतिपेषउकः तस्योचरंसूतयति-गुणादविपरतिपेधःस्यादिति १८ प~ थात्वमेवपििवालमेवमतित्यत्रगोणपयोगादविरोधः तद्व, एवमेकर्ददेवलयेकर्मण्येकोरुदरः शत सुढेवतयेशतंरुदादतयविरोधः । यदप्युक्तम्‌ स्वाध्यायमधीयानोगाणवकःपूणिकायाभवहतिं ` नपकाणयितुमिच्छति तवरो्र॑सपति-वियावचनमसंयोगादिति १९ वेद्वियाय्रहुणकारेऽ- भस्ययद्वचनंतदयज्ंयोगाटुपपयते नदिपूर्णिकायाअवयातोयज्त्युकः नापिमाणवकौः सङ्घपनुतिष्ठति - अतोयततानुपकारानतत्रार्विवक्ना ] यद्प्यक्तम.भम्यक्सातन्द सण्येवज- भररीत्परीतूहृ्यादोअरथस्यत्ातुमशक्यतवानास््येवार्थदवि तबोचरंसपयति-सवःपरमविततान- मिति २० विद्यमानएवाथैःपमादाटस्यादिभिरज्ायतेतेपानिगमनिरुक्तव्याकरणवगोनघातुती- ऽ्थ॑भरिकस्पपिवच्यः त्था जर्भरीतु्फरीतुहत्येदमादीन्यत्विनोरभिधानानि तेपृहिष्रिवचना- म्तवंरकषयते आश्विनेषेदेसैकतम्‌ अश्िनोःकामममाइतिद्र्शनाद एतदेवाभिमेः्यमिरकन्का- रोव्पाचे-भरीभतोरावित्यथः तूर्फरीतूहन्तारावित्र्थदति एवमम्यक्सातहत्यादाप्युनेय- मू । सदप्युक्तम.परमगन्दायनित्यार्सपोगान्मवरेस्यानादित्व॑नस्यारिति वबोत्तरंस्रयति-उक्त- १० ०३.२९. >° सं. ३.८. १०. ३ एृष्येवजर्भरीदतिमन्नी- यरिमन्पनेवर्ततेतत्‌ ( क० सं० <. ६. २.21 ४ नि० १३.५1 २ ५१० - ऋवसेहिताभाष्ये श्नियसयोगदति २१ प्रथमपादस्यान्तिमाविकरणे सोयमनित्यत्तेयोगदोपरक्तःपरिहतः ए~ यारि तव पवषेवेदानोेस्पेयलंवं कावकाटापकमित्यादिपर्पसंवन्धाभिथानंदूाषा- नित्यद्नाचेपिरेलन्तरसत्रितम तस्पायमर्थः-ववरःपादाहभिरकामयतत्यनित्यानाववरा- दौनामधोनाद्नाद ततुवैमसतातीर्पयोवेदइतिवस्योचरेवंसत्रितम-परशुिसामान्य- मामिति तस्याममधः-पत्काघकादिसमास्यानंपसवयननिभिलम. यनुपरववरायनितयदशे- नँ दच्छबदसामान्यमावं मतुवत्रानित्योददराल्यकशिलुर्पोविवकषितः किन्तु वषरतिशब्दातु- , तिः प्रथासतिवयरदतिशव्दकृवनवायुरभिधीयते सचपावाहणिः यकरपेणवहनशीरः एवम- न्यवप्यूहनीयम । सेदेवकस्यविद्दिोपस्यासंभवाद्‌ विवक्िवार्थामवाःतायमकारनयिवम- योक्तव्याः । नन्वधपकाशनारथवेसपिदटपयोजरनठस्यतदतियुक्रिमाचमिदमुच्यते नवेतदुपोद- उकरिचिवपीतैरिङ्गपश्यामद्यागज्योतरंसवयति-सिद्रोपदेशश्वदुरथवदिति २२ भे- प्ोप्ीधमूषरिहठेददविभयते । तस्यापम्थः-अरिरदैवतायस्याक्रवः सेयमप्निमी तयापरीधस्था- नुमुपरिेति भवदुपस्यानमुषदिशद्रा्णै अयेनेत्यनयोपतिपेतेविमव्रपतीरकपरिलानोष- दिशति किचमियीवि्िनोपदिशति यदातस्याग्व्यधनिःपाधान्येनपतिप्यते तदावस्याक्र- चोदवताभवति तथासत्यगिस्येतिदेवतावावितद्धितान्तनिरदेशरपपदयते तस्मादययुपदेशस्त- न्मनरवाक्यमथैवदितिधोधपति भकोविवक्षितार्भताव्‌ अर्थमत्यायनार्भुभयोगकाठेमग्रोचारणम. तसिनेवविवक्षिवायेदिगरानसत्रपति--ऊद्दति २३ पर्वावाप्नातस्यमव्स्यविरतीसम- वेताथलायतदुषिपदन्तरस्यप्षपेणपाठहः तथथा अंनेनैमातामन्यवामनुपिवातुप्रतिति मरपशुविषयोपवरपादः तस्यचमचस्यविरतोशुद्येसति अनेनीमातामन्पतामितयूहः १- महुतेसति अन्येनान्मातामन्यतामितयूःकर्तव्यः पतन्पत्रच्याए्पानत्वालणमेवमापनायते- नमातावधवेनप्तिनि वेदंचिन्तनीयम्‌. किमवगरीखदिर्िपिष्यतेजहोलिच्छनदवृदधिरिति । एकवषनान्तस्यमादृन्दस्य मातरावितिद्विवचनान्तवेनवा मातरदतिवटुवदनान्तचेनवाप्रयोगः शनिः कचनतावच्छरीदङृधनिसूशक्पते बाल्यकौमारथीवनादिवयोनुसरिणददेःप- पप्तताद्‌ अदगष्द्दधिनिपेधप्वररिपिप्यते मादश्दपविगु्दयोिरोपाकरिणददधिनिपेषा- च्‌ इदर्यनमितिगनस्पाधोनुस्ाणीदृदिःचिवाशरयति तमयदर्यानविवष्येत तदापशद्वि- लेदिनम्‌ पञ्यहुेभदुवचनंचकथमूतेत तस्मद्विितायामवाः । तस्मनेवा्ेददनान- रेषपपति-विपिगन्दूचेनि २४ मभरव्याल्यानत्सोवारणगतःयोषि 9६: # + -गब्दापिधिशन्दहत्पुच्यते सषै- नन १ त° सर १,२.४५. १२ ऋकहिताभाष्ये निन्धते तदरव्‌ एववरहिनार्यथावसतुतःशुवमस्ति तेथानतिंटादिविधिरनिन्यभानोपि कषिच्ठावानतेभवेदितियेव्‌ भवतुनाम पामाण्यमपितच्छााध्यायिनंपतिभविप्यति यथा -पृदस्थाभमेनिपिद्धमपिपरान् पोगनंमाशरमान्तेपुपामाणिकम्‌ पद्व अनेनन्यायेनसर्वनप रसरविरु्धौषिधिनिपेधोपुष यथामवेपुपारभेदःशाखाभेदेनन्यवस्थि- वलादतैतिरीयावायवस्थोपायवस्येि मतरमामनन्ति पाजसनेमिनसूपायवस्थेतयन॑शानाम- मन्ति पयतशतपथत्राहणेसपागोनूयनिरारुतः पथातक्तवाकमवरेशालान्तरपाठंनिरारुत्यपा- ठन्तरतेपिरीयामनन्ि स्याव ~ सनवान परणाचेेवनूयादितिपादानतरपदेश तानुठादपुरूपेदेनग्य- पस्था तद्वििषुद्र्या पोडरिग्रहादिदूषणंत शुतमीमासाघ्नानतस्यतेवेवोभते पर्वमीः मांसायां पगापयपसयाटमपदपोडपिनोगहागहणपिकतोनि्त द्ितीयस्याध्यायस्य प्रथमपदेकाटान्तर्‌ सा ानेतिचेव. नधर्मा- - १ अनशन्यपरत्वम. किन्व्यक्तावस्था- क जेमिनिथोदनासतेमिधिवाकय त मि भमममाणमितिपतित्नायोसततिकसपेत+ दै णिमामाण्यपतित्ताय त~ नपा पयता पयाये दुमस थतम | अं पलेनयैमिनिःसमर्थं = पाभस तत्सप्ाणिव्याष्यास्यने तपूर्पकषसू्रयतिः ए तिपि | भापस तावप न अ नायस्यसरवस्यक्रियापतिष दनायपवृत्तत्वाव अक्रिया. पिपाकानामथंपादानानसतिकथिषितित सार्थः पचा्थादाएवम्ायने-तोरो धीय दरोरीत्दस्पस्यलम, । आलिनोयपापुदिसदव दवीविदेवयजनम दे यवसतायदिोनपाजा- मनिनि । प्तादीदासयवाक्यस्पपिवितोऽ कचिद्षिनास्ि तस्मादिदृवाक्यमनित्य- मुथ्योे वात्मनि त वयाभ्यिमोवयोषनरततणस्यनित्यकाय स्याप्रापव्‌ अ ानयादिःसमानवादृममाणमितवर् | ननूराहतानामथैवादानामनु पातिना ण मायते नग १ णमिनितुपैमयमा सव दतुमशक्य- ध अटदग्ूत्राणि । रेतै.सं. 9. 9 भवप्मदरियपपिमर २. स. ६-१-५. उपोह्ातभरकरणम्‌ 8 १३ लाव शृ्याशंक्यान्येपुकेपुचिदथेवादेपुमानान्तरविरोधदशंनादमामाण्पेसितदचेनरय- पामप्य्ैवादानामपामाण्यमित्यभिमेत्यस्स्रयपि--शाचद््टविरोधाच्चवि २ शास्रषिरोधोद- एविरोधःशास्रदृ्विरोषड्तिग्रिविपोदिरोयोऽर्थवदिपूपटप्यते तथाहि स्तेगंमनेतृतवादि- नीबाणित्यवभुयमाणेमालसंचैर्यवाचिकमनृतवदनैचपतिपेधशासेणविरुद्म. तस्मादूमपए्वा- रदिवाददधोनार्चिसतस्मादिरेवािर्मकतददरेनधूमदत्यव्दृटविरोधः तथानेतद्विोवर्यवा- सणावास्मोऽनासणेत्यवापिमियक्षविरोधः कोदिवदरेदयदमुप्वघकेप्िवानवेत्ययशासद- ्ेनपिरोषः स्वर्गकामोययेतेत्यादिशतसेयापुभमिकंफटुटयते तस्माद्ितेषावर्थवादानाय- भरापण्यम्‌ | ननु सोरोदीदित्यादीनांनिप्मयोजनवाद स्तेनंमनदत्यादीनां विरोधाद्‌ अप्रामाण्ये - प्रिफ़रपदिपाद्कानामथवादानाददुभयेेदक्षण्यादस्ुपरापाण्यपित्याशह्योततरंसत्रयति-नथा- फटाभावादिति ३. यथामानान्तरविरुदमर्थवारिरकम्‌ तथाफटमप्यवियमानमेकौरुच्यते त~ -थादि गगेनिरापरत्यश्‌ यते-शोऽरिस्यमुखं थववेदेति द्पर्णपासयोवेदाभिमयीरनपरूय भ्ूयते-ोस्यमजायांवाजोजायते यपववेदेति नचवेदवृणातकटमुपरमरमहे न पैहिकफ- उवाक्यानांविरेवादादपरापाण्येमि आमुष्मिकफटवाक्यानामस्तुपामाण्वित्याशङ्नयोच्रंघू्य- . वि-न्यान्क्यादिति ¢ एवं टिूमते पूणा हुत्यासवान्कामानवामोति परुबन्धयाजीसव ~ होकानभिजयति तरविषृ्युतरतिपाप्मानेवरतिव्रसहत्यं योऽश्वमेधेनयजते यञ्पैनमेववेदेति 1 दजरपयापेयगतयपूरणाहत्यासर्मकाममरपिरन्यान्यधिहोतादीन्यु्तरकाखीनानि अनर्थकानिस्युः पथानित्टपृशवन्धानृषठनेनसवोकाभिनयाद्‌ ज्योतिष्टोमादीनामानर्थक्यम्‌ मघ्ययनकाटी- जेनवाश्वमेषेद्नेनवसहत्यादितरणाद तद्नुषठानंचव्यर्धस्याद्‌ तस्मादृमुप्निकफटवाक्यानाम- प्वपामाण्यन.ननु माूकख्वात्यानांमामाण्यम्‌ तथापिनिपेपवाच्ेषुविरोषानुपटम्ताव अस्तु परामाण्यमित्याशस्योत्तयति-अन्नाणिप्तिपेधारिति ५ नप्थिव्यामप्निभेतन्योनान्तरि ेनदिवीतपत्राच्रिदस्यपदियशयरिपेयभागितवेनास्वि रवचयनमसदरयैवापावाव्‌ साधूनि निपेधानांपामाप्यम्‌ यवरपावादणिर्काययतेत्यदीनांपपस्पदरचान्ताभिधायिनाविरोषनृपट- म्भराव. अस्तुपरामाण्यमित्पाराघ््पोचरंस्परयति-अनित्यचंपोगादिति ६ पवरादिस्वत्सेणानि- त्तेना्पेनसंपोतत्यस्पवाक्यस्यवलःपूमभावाद फादिदाादिवाक्पदद पौत्पयर््परसन्येत किंयह्नासवेथागिनास्येवायवादानामामाण्यनिविद्वेपकः शिदान्तं्वपि-विपिनातेक्वा- क्यवादतुवपर्थनरिधीनास्प्रिति ७ वुद्दोऽधेवादानामपानाप्यंवारयवि व्ुहरटितयव- पादीनाम्थेवादानां पायव्यंनेतमारममेत्यादिनाविषिनान््वाङ्यत्वाद, अचिरपममापराण्यमा न ९५४ ऋक्संहिताभाष्ये पपरिपिातय्याेवादेपयेगपदाचमरमूतवार्वादानानाुपयोगहतिपनीयम त तरथाशुरपमृततमाकाषाविधीनालूत्यथंवनोपयुकायः सतुत्याचमरोभितःपुरुपस्ततर प्रवतते। रभधतााममादभिेनपणोमलाद िमनकवावयतापयारेाय्ा- कुत्यसत्ताम्पदायिकमिपि ८ अनध ्यायवरजनादिनियमपुर सरगुरुप्म्पदायादध्ययनंयत्तत्साप- दायिकम.तचविधीनामर्थवादा नाचिसतमानम्‌ तस्माद्विधि ।ननुशा- तदटमिरोषेलेकमथवनुपपपसकेयगसचाह-अपातायानुपमि पयोगेहिविरोधः स्याच्छ्दार्थस्वपयोग ९ तव्रवाकितेततसूमध्याहत्त्रिपाव्याल्या- तम्‌ अमााचानुपपत्ति अपापाचानुपपतति अपाचानुपपततिमिति । स्ेनंमनदत्यादीशास- विरोधाधनुपपत्तिरपा्ता परमो पयोगेहिसेयादीनामुव्यमनिशासषिरोषःत्ाव्‌ मचाव्तयकर्तव्यमितिपयोगरच्यते किन्तु स्तयशबदार्थरचयते नचस्तेयशब्दार्थःमयोगभूवः तलाच्छब्दायवचनमवेणशासपररिधाभावाद्‌ अगमथेवाद्उपपनए्व । नुसतुत्यर्थेनविधी- न्ुरितियडकम, तदसव पैयधिकरण्याच्‌ वेसशासयाचावकामिःविक्यापिषाना- आपृशव्तूयन्े इतवेमधिकरण्यभयादचाह्‌-गुणवादरिवति १० 1 गुणवादोतरविक्षितः यथाटेकेकाश्मीराभिजनेदि- वदत्तः कृ शपुसतूयमनिपु्ुतमासानमन्यते एवमत्रापि अद्योनातेवेतसावकेअप्डसतुवा तेएवस्तुते्नवत व वेतसताककेस्वयमपिर्‌ शमय- : सोरोीदिनापिरिजवस्यपपिताभुतपलाव रजतदाने गृहेऽपिरोदनपसम्राद्‌ बरपिरजतंगदेयमितितन्नः पिनविधेयेनाथवाद्स्यकवाक्यलमः तेनरज~ त द्र ऽचविव्षित पनुणेनरजतदाननिवारणत्ोविपिःसतयते पविचमत्य करीत्याविधेःस्तति सम्पद्यते" यःपजाकाम पशकामःस्या्र सरतमाजापरयमनवपरमारमेतेतययेविधि पजापतिवपोतयेदेनस्तूयते यस्मा- सगापतिःत्ववपामपयु्वियप्नीप्यकते पशं्टन्धवान्‌ । पजानातिाकोतृपलतिवराणस्ाद्िदि । आदित्यःपरायणीयश्वरसियि- पिपिररोभानाननितोनद्ोहिनसपत यथेयमदतिरदवतादिष् नवृनादिद्धोहूमम्यपनीयदिग्विरो- षृपयनि पपिवन निति यते भनुानतरिपयंममपनयतीनिकिुवक- पतोहल चि ^ 1 ना पतपरामसासनकिि उपोहतप्रकरणेम्‌ १४ सतिवधतेत्सगुदूवी शरदयाग्नित्यादावविधमनिनाप्य्ेनरेकेसतुतिदशेनाव्‌ । अथपू्पक्षिणा शासविरोदशेयितुयदुदातं सेोनमनोगृतवादिनीवागिति तो्रंसप्रयति-स्पामायादिति ११ हिरण्यंहसेभवत्यथगृहातीवयतंविर्धिस्तोतुमयमरथवाद्उच्यते यथा सेकेपि कि्पिणा- देवदत्एवपूजयितन्यङयनदेवदत्पू्जस्तोतुमेवोरासीन्यषषावुषन्यस्यते नतुपूज्यतष्पेवारयितु- म्‌ एवमापिहसतेहिरण्ययहणंरशंसितुंमनसःसेनरूपतववाषोटृतवादितवंबोपन्यस्यते तत्गुण- वदिनशब्दार्थोयोजनीयः यथासतेनाःपच्छनरपाएवंमनोपीपिरच्छनरूपत्वमनगुणः प्रायेण वागनृतेवक्ीतिायिकलंतगुणः हस्तस्तुनप्रच्छनः नाप्यनृतवहुटः अतोहसतेहिरण्यपारणं प्रशस्तमितिस्तूयते । यदिदृ्टविरोधायधुमएविरदियाददृशेशत्यादिकंडदाहतम तपरो्तरंसू्रय- ति-दूरभूमस्वादिति १२ अ्िर््योति्वयोतिरपिःस्वौहितित्ायेनुहयेति सर्योन्योति- ज्योविभर्यःसवाहितिमातरिति एतोविधीस्तोतंसोऽधवादः यस्मादविर्िवानद्शपते तस्मात्स्‌- यभवएवपातपयोक्तव्यः यस्मादानायपिरेवद्येतस्माद्सिमवोराौपयोकम्यःतूयमव्र्च दिवादवयरववयोमेचमेोस्तुतिः धूमारविपोरदयीनोषन्याससतु दूरधूयस्वगुणनिमित्तः श्रूयत दिदरपतमदक्षादयोऽपिनविस्पषटदयने रतुदणसादयेनेपाशनाभासएव तददपि। सदप्यन्यदृटविरोधयिदोदाहतम्‌ नेतद्विद्ोवयंत्राज्णावास्मोऽबाल्ञणावेति . तमोत्तरंसूप्रय- ति-त्पपराधाकवु्पुनदशंनादिति १३६ परेमरनियमणिवूयादवाःपितरदत्यस्यविेल- पकोऽयमर्थवादः यरदिपजमानोदेवाःपितरङत्यादिमत्रेणमदरमनुमचयेद्‌ तदानीमव्रा्णोऽ- पित्रातणोभवेरिःयनुमचरणस्यस्तुतिः नयैतद्िदरहत्येतद्नानवचनटुकनत्गुणेनतत्मयुज्यते य~ अस्ियाभप्राधोभवति तकतुरुपाद्यितुजारस्यापिुजोरयते अतः पतयुपपत्योरुभयोपपुतर- द्शीनाव. सीयंजन्मकीदशमिपिटक्ानम. अनेनािमायेणपयुक्तवाव नास्ितदिरोधः नदितअरध्यमानंस्वव्रालण्यमपवदितुनदेतदवि्त्यपन्यस्तम्‌ ! यदप्रिशासीयदर्शनविरोधायो- दाहतम्‌ फ़ोदितद्वैदयद्यमुष्मिहोकेऽस्तिवानवेति ततरत्तरंसू्रयति-आकादिकेम्तेति १४ दि. क्वतीकाशान्करोतीतिमायीनवशस्यदवारविधिः तस्यरेषोऽयंकोरिवदेविधूमायुषदरवपरिहारेण प्यषेणफदेनदवारविधिःस्तूयते सवर्गपापि्पंतुरटपाकारिकम्‌ अकदेभवमाकारिकम.पिम- रुष्टकारीनंनविदार्मतन मित्यर्थः तस्येप्तातस्यप्रपुमिच्छा साच कोहितदेदेत्यनिशयोप- न्पातेफारणम्‌ यथाभाविकाटीनःपीषमपोषादिदृतान्तोनिधेतुनराक्यते तदत्छर्गेमागिभाषि. काटीनितिगुणयोगादनिशवयेोपन्यासः पुपादिपरिहारसतुमायक्तचानिधितङत्यभिमायः। यद- = क 1 ~~~ १६ ५ कक्सेहितासाष्ये सोऽयंगगतरिरारिःरोष तदविपयवेदनमभिमुखशोभादेत किमुतानुष्ठानमितिस्तूयते यथाक- णाभरणादिनामुखंशोभितंभवति एवे दवरसादेनविकसितयदनंशोभितमिव पिष्यते अतःशापरासाह्यगुणयोगाच्छोभरतङतुच्यते । यद्पिअन्यद्विरोधायोदाहतम्‌ आस्यपजा्यावा- जीजायते यपववेदेति पोऽ विधेेपः अतरापरकमुतिकन्यायेनसति यायेनसतुतिपूरववधोज- नया वेतुमुत्र पिद्शिक्षयास्वयमपिदिदामावति तत मतिमरेणानंभामोति तस्मादीदगु- णम्रिमेत्यवानीजायतदुक््‌ यद्प्यन्यानथक्यायोदाट्तम्‌, पणोहुत्यासरवान्कामानवामोती- ति तवरोरसू्यति-रवलमाधिकारिकिमिति १६ पृणाह्िगुहुयादिि्स्यग्िःेपोऽय- भ. सरवकामावािहेतलाव्‌ मस्तेयमाहुपिरितिसतूयते यथा सर्ेनाह्णाभोजपितव्याइ्य- असव॑लेसगृहागतत्रालणविपयम्‌ एवपूणाहुत्याकर्साङ्गलम्‌ यटंतसिनधिकरेपस्तविसं- रं ईटशीसर्वकामा- वापिराहयन्ेण्पिविचतदतेव, वियतानाम किनन्छिनिम॒नसतवेतावताप हिस काषिद्ानिरस्ि पदीयफटगेरथवादलेनसतावकलंभवतु र्य स्कारकमपराधेवाब्‌ फलभर वाद्निसपरणनिर्णातिवाव्‌ पशुवन धवाक्यस्यतुकरमवि- रमित्याश्योत्तसू्यति- फटस्पकरमनिप्पतेसतेपाटोकवतपरिमाणत, पारतोवाफलगिशेपःसयादिति १७ पथिव्यन्तरि- ति पेपाबष्थिव्यादीनांफरानां कर्मनेणपिरागाधिकयेसारवेवासंपयते तत च स्यादिति नास्यानर्थक्य॑रोकष- दतरा (५ न करयेसपिप्- गि निन यथायानिष्केणयस्रमा्भठ निप्कदनतसारभरदुकूदम, तथाभो- ल अमिमिनस्पा, स्वस्पायावेद्नमतरिणपतर- भपितयालुमहमाजनविनाानयंम । यो पतिनदिवीत्सकति पपजाहुतः षया पयर्‌ कि ~ ४ १८ मवपासयोहदाहययोहकिवदयण अनसि्ीययन- दरः पवारोहिरिण्यंनिपापचेव्मियसय गोषः मव्तपर्थनविधीनांस्युतिु- फएमबाचम्‌ अन्तरि ेपपनयहकतयभायाव्‌ पप्नावाव्‌ पमि शक्यते निरपप्दयोुगादनायायो तैरिदवेनपि लुतताय्‌ व त ५ उपो्ातपरकरणम्‌ ९७ त्यजापिथवरनामकःकश्रिदनित्यःपह्पोमनुप्योनविवक्षितः किन्तु ववरप्वनियुक्पकर्पेणवहन- शीरोवायुर्यवहारद्शायानित्यष्वार्थोविवक्ितङत्यतदुत्तरथमषादस्यान्तिमापिकरणेपो कम्‌ ॥ तस्माततंभावितदोपाणापरिदिवलादुर्थवादानामल्तिमामाण्यम । तवदन्यो कायाय बरसेव- मदिरर्थवादत्यमानता ! नपिधेयेसिधरमकिकिंवातोतवविधते १ विष्यथेवादशर्शानांमिथोपे- ्षापरिकषयाद्‌ । नास्येकवाक्यताधर्मभााण्यंसंभवि्ृतः २ विष्यथवदोत्ताका्ोपाशत्य- ` पुरुपार्थयोः 1 तेनैकवाक्यतातस्मादादानाधर्ममानताइति २ तदेदवेदेविद्यमानानांतरयाणामचरवि- ष्यथवादप्ागानांअगामण्येकारणाभावात्‌ बोधकानतिपांपामाण्यस्यस्वतस्वाद्गीकाराज्च क~ त्लस्मापिदिदस्यमामाण्यंसिद्धम्‌ननुएवमपिवेदस्यगेरुपेयतेनव्िपररम्भकवाक्यवदपरामा्य॑स्या- " चपौस्पेयत्वंचमथमपदिपूर्पक्षवेननेमिनिःसू्रयामास-वेदाेकेसंनिकपपुरुपाल्येति 9 एके वादिनेविदानमविसंनिकर्पमन्यन्ते काठिदासादिभिनिमितानांरवुवंशादिमन्यानांसमुचयार्थभ- कोरः तेदत्रदृ्टान्ततयासमुचचीयन्ते यथारयुवंशाद्यद्वानीतिनास्तथावेदाञपि नतुवेदानाद्‌- यःभतषएववेदक्लेनपुर्पााख्यायन्तेवेयासिकारतं वार्मीकीयरामायणमित्यवयथाप्रारता दिकवतेनन्यास्ादयआख्यायन्ते तथा काठकं कोयुमं तेत्तिरीयपिवर्वतत्द्रेदशासाकर्दतेनक- ठादीनामाख्याततवव्‌ वेदयोरूपेयाः । नलुनित्यानमवतततविदानामुपाध्यायवत्तंपदायमव्ैक~ तेनकोठकादिततमास्यास्यादित्याशड्ययुक्तयन्वरंतवयति-अनित्यदशेनाचेति २ अनित्या- जननमरणवन्तोववरादयेयिदार्थश्रयन्ते ववरःपावाहणिरकामयव कँठत्िन्दभोदाटकिरकाम- यतेति । तथासतिवयरादिष्यभूवेमभावादनित्वयेदाः । विमतेवेदवाक्पोस्पयं बाक्यलाद का~ चिदासादिवाक्यवदित्यायनुमानसमुखया्थश्वकारः । सिद्धानंस्नयति-उकंतुशब्दूर्ववमि- ति ९ पुगव्दोविदानामनित्यतववारयति शब्दस्येेदह्पस्यकदिपुर्पेभ्यःूर्ववमनारिार्चनि रसैर्‌ ओतनिकस्तुगब्दस्याथन्तवन्धत्यसिन्सपरेओतततिकरब्देनसरवषागब्दानवि* दानोतदथोनातिदुभयसवन्यानां चनित्यतप्रतिज्नायो्तरा्या गन्दराधिकरणवाक्यायिकरणाश्या" , भृपादितताद। कातर्हिकाठकादाख्यायिकायागतिरित्याशंक्य सम्मदायपवर्वनात्तेयमुपषथ- तेर्तुचरसूरयति-आद्याप्रवचनादिति ४ अस्वियमाछ्यायिकायामतिः पतरववराघनि- पपद्शीनंयदुकम्‌ तस्यकिमुत्तरमित्याशक्यो्रेखपपति-परेमुवित्तामान्यमात्मिति ५, य~ रेगमरादिकंतच्छम्दसामान्पमेव नतुमनुप्योदयरनामकोजपरिवक्षिवः यथरध्वनियुकतस्यपवहण- स्वभाव्स्यवायोजवक्ुगक्यत्ाद्‌ ननुदेदेक ददेय भूयते वनस्वयःस्मासत । सपा ःततरमास- 9 तै. सै. ७,२२.1 ॥। 1 ऋक्संहिताभाष्ये तेति.। जवनसतीनामपेवनलाव्‌ पपीणितनलेपिविदयारहिववाव्‌ नतदनषटानंसंभवति अतो- गरदरवोगायतिमदकाणोतयावु त्वाुन्म्तवाटवाक्यत्दशवाव ऊः नविरटतोवेदह्याशंभ्यो्रंस्य- ति-ठतेचापिनियोगःस्याकरमणः समतारिति ६ येत सविसिनयेसगरधनतन्ोिदसवमिनियोगनत्ात साध्यसाधनभावस्य ृ्येणजञातुमशक्यलात्‌ भूयतेतविनियोगः नपेतदुम्तवा- नानकम । हिवाहणानपोजं यदििषिधोककेनकथमिवाका्ायां दषिमु्िवीदनेनदरन्येण शाकल्‌- पादिपरिविपणप्करेणेषिय च्यते ज्योपिेम्‌ पावपिस्वग्॑धियसोमिनद्रन्येण दीक्षणीया ध्नोपकाखकारेणेयुके कथमुनपततवाक्यसदश्‌ भवे दिषि । वनस्पत्या त्यदित्तनवाक्यमपिनतततद- - गम्‌ तस्यसत्रकरमणोञ पोतिटोमादिनाप्तमतात्‌ सशब्दार्थदृतिन्यायविदआहूः ग्योविषटोमादिवाक्यस्यवि भायकवा्‌ अनृ्ानेतातयम्‌ | वनत्ा्यादसिवाक्यस्यार्थवादलातू्‌ पशतनायातार्यम | पाचापिचमानेनापकर्शकये अचेतना ऽमि्त्रमनुषठितवन्तः ~ पून ेतनागद्ासोबातणाईतिवर ततिः चकारो कवनुपदंगनप्राह- तित्मृचचिनोति पलानालिदस्यपौरपेयलम्‌। रादा ह तासा लीसयेयता। वाम 9 न पह्वम । ततर्ुषटममेनस्यातोऽ नलुभगवतावादरायणेनदस्यत्रहकारयं समितम-शास्योनिलादिति ऋमेदादियालकारणलाद्‌ बसत्व्मितिसत्ाथः। बाढम मैवा- वतागिद्येयतभ्वति मनृष्यनिितवाभावाद्‌ दीरमेपतमभिेव्यवहादयायामाका. शदिवनित्यतादरायणेनैवेवताप पमसमितम्‌-अतप्वचनि्लमिति शरुतिस्छतीचात्र भवत नागि ॥ धनानितयवागु््ासवं व तिष्तिः। वस्मा- नि्िवेममाप्यसिद्धम्‌ । ननुमव्ता्तणा- पमकतवेदस्यनयुक्तम तयोः स्वह्पस्य नि्ेतुमक्यताव्‌ व, तिताव्‌ गमत्स त पियम्मडविमव॒सयरकष- ॥ मा १ मानिकानांसमासमानंरतण पवा ५; # २ आानदृदुाश्रायते ४ ॥ पनमग्रस्परकर्णनाल्लि भ्यात्यत्रमपा्योवारपतुमग लि 9 जद्रवःकयय्याः "पाहमरिस्यितीना्यः गरननगमार्पादगुनस्वकोर् तेना, १,२.१.॥ उपोहातभकरणम्‌ १९ केवसन्तायकमिञ्जवानाम्वेइतयस्यमचस्यविधिर्पलादव्यािः । मननदेे्ुनेत्ा्णे अगिव्यादिः ! एवमपतिपदान्तोमन्रर्तपूरुपान्तोम्रह्यादिलक्षणानांपरस्रमव्यादिरितिेद, परैवम.यात्तिकस्ाख्यानस्यनिरदषरटक्षणवाव्‌ तचसतमास्यानमनुषठानस्मारकादीनांव्रतंगम- यतिउरुपथसेत्याद्योऽनुष्ानस्मारकाः अधिीणेमुरोहितमित्यादयःसतुतिह्याः श्पेवेत्यादय- स्वान्वाः अग्रभयादिवीवयहत्यादयञमव्रणोपेताः अंनीद्रीवििहरत्याद्यतेषरूपाः अर्ध स्विदासीदुपरिष्िदासीदित्याद्योविचारल्पाः अम्बेअम्बार्यम्बिकेनमानपतिकश्चनेत्याद्यः परिदिवनलूपाः पच्छ मिलाप्रमनत॑पथिव्यादत्यादयःपभरूपाः वेदिमांहुपरमनंरथिन्पाद््याद- यउत्तरहूपाः एवमन्यद्ष्युदाहा्यैम । शदृशेष्वत्यन्तविजातीयेपुसमाख्यानमन्तरेणनान्यःकशि- दूतुगतेोधर्मोस्ति यस्यरक्षणवमुच्येत रक्षणस्यपोपयोगपू्वाचयिंदौीतः क्रषयोऽपिपदार्था- मनान्तंयान्तिपथक्तवशः । टक्षणेनतुसिद्धानामन्तंयान्तिविपध्रितइति । तत्माद्गियुक्तानाप- ऽव्रोऽयमितिसमाख्यानंटक्षणम्‌ । अष्टमापिकरणमारचयति-नाछ्येतद्रालणेन्यत्ररक्षणं विधते थवा । नास्तीयन्तोयेदागाई तिकूतिरभावतः १ मचश्वत्रालणंतेतिद्रौभागोवेनमव्रतः 1 अन्द्रा- हणमित्यतदधवेदरासणयक्षणम्‌ २ चातुमौस्येषिद्मा्तायते-पतद्रर््तणान्येवप्थहवीश्वीपि । वननाहणस्यरक्षणंनासि कृतवेदभागानामियच्तानवधारणेनवरा्णभागेष्वन्पभागेपुपरक्षण- स्याग्पाप्यतित्पाप्पोोषयितुमशक्यतयाद्‌ पूवेकिमव्रभागएकः भागन्तराणिचकामिषित्‌- वैरुदाहतगहीरानि-रेतरवचनंनिन्दाप्रधेसासंशयोविधिः । प्रक्रियापुराकरपस्यवधार- णकरपनेति १ तेनदयनक्रियतदतिदेतुः वैदधोदधिलमितिनिर्वदनम. अमेश्थविमापाद्विनि- न्दा वायुरेकषपिठदेकतविपरशंतता तश्चविकित्सवुँहवानी इमारौपा दमितितंरायः य- मलिनसुमिरीदुम्बरीभवतीतिविधिः माषानिबमदंपचन्तीतिपरख्विः पुरव्रालणाभधैषुरिति पुराकत्यः रवतोऽश्वान्मतिगृहणीयात्तावतोवारुणां थतुप्कपारानिषपेदितिविरोपावधारणक- त्मना एवमन्यद्पयुदाहार्यम.! नचंहेत्ादीनापन्यतरमत्राज्ञणमितिरक्षणं मवरेषपिहिादिसद्धा- वात्‌ दृन्दुयोवामृशन्विहीतिहेतुः उर्दीनिपुमहीरितिवस्मादुदकमुच्यतदतिनिवचनम्‌ मोयमनं , १तै. स॑. १.१.८.।२ तै.ना.३.५२. 1३ ते. से. ६. ३-- 1 धते. व्रा, २.८. ९.1 नते. . सै- ७.४.१८. ।६ तै. स. ७.४. १७. 1५ ते.स-५.४.१५. द्येदि्रोअन्तःपूथिव्याःइ्यपि- पाटः 1 दतै. त्रा, १,.७.१.॥ ९ तैम, २.५.३-1 १० ते. सं" ५.१.८.। ११ तै" त्रा" २.१.२१ १२न-म.६. २११० ११३. च. १५५८. १९ तै.सं. २.२.१२. ॥ १५ ऋ. सं. १,१.३.। १६९ तै.सै.५.६.१.। २० छक्तंहिताभाष्ये --- विनदतेभमरेताइनिनिदा दा अधिरथादिवहपिमशंसा अध स्वाती ३दुपरिसिदासी ३दितितंश- सहत्मपुतादद्दितिपररतिः यततरयज्ञमयजन्तवा- इति पकलः। इतिकरणवहुख्रालणमिपियेव न इत्यददाङ्तययजथाङ्तयपचदतित्ाल्णोगाये- 1 इ्ाहेतयनेनवाक्येनोपनिवद्धवातणमिति ुबाजञणमितिचेन रार्जा- विंभगंभकषीत्याह योवा शचिरस्मीतयाह इत्यनयेरमव्रोरतिव्याेः आख्यायिकां ब्रा॒णमिपिषेन यमयमीसवाद्सक्तादावतिव्यपिः 1 मवतरातणल्सीदयेवेदभागाविय्ीकाराब मत्ररक्षणस्यपू्ंमभिितलाव अवगि- छेवेदभागोालणमिलयेतहकषणंभविष्यति तदेतहक्षणद्रय॑जेमिनिः सतरयामास-तचचोद्केपुम- घरास्याशेपे्रासणशब्दृइति वसिनयेदेकेषुषिद्‌ि भधायकेपुवाक्यपुमवरइतिसमाल्यासम्पदायवि- ्िन्वहियते पवागधीमहगिव्यिरकिमातु्ालणभायग्यबहारथः नतुत्रहय- शपकरणेमवरबालणव्य यद्रीतणानीतिहासपुराणानिक- सान्गाथानाराशंतीिति भेवम्‌ पिपलागक्नपयवरातणायनानसोदानाविहासावी- नष्थगभरिधानाद्‌ देवासुरा प्यतताजासरनित्यादयदपिहाता ईरवाअगरनेवकिश्चनासीदि- वपाकिजगतःागवस्यमुपकम्यस मषिपदूकबाक्ययातेुरणम्‌ केत्पस्वारूणकेतुकचयन- ;कत्पः अतऊर्वयदििदिहेदि पजश्निचेयनेयमगाथाभि प्रिगा- पतीवितहिवामषिेपागाधी पतु्यृतान्तिपादिकाकरषोनाराशं सप तर्मानत्रताह्ण- व्यविरिक्तभागाभावाव्‌ भवरनातणसवस्पस्यटकितवाव्‌ स्वह्मस्यचर उभयात्मकर्वेदस्य सस्थितम्‌ । म धरावान्तरविधेपचतस्मिनेवपदेदथंि बि ी प ‡ : अष भियमर्मेगोपाय यश्पयन्तेविदाविदुःक- चामानिमयश्वीवि। वारसैषिदाःतेचयेमबर- विविदसम्वन्धिनो ध्येत भागदगादि्मेण्रिविधमाहु तेगोपायेवियोजना तवत्िषिधानाश्क्सामय ह जुपव्यिवरिथर्तैदः पणनालिकृतः सां [1 4 -- ता मापये ५ १ कस. ८.६.२३.।२ क्‌ ६.३.३९1 ३ कस, १५.।४ ऋ.सं, < ४१९५. स. ५.५.८.।६ ५ ५४.८.।७ आपि्सत्ायमित्यादिचुई- क्षयम १ चस ८६.६.) नत कदितीयाध्याये । ९ य. त्रा २,१.९.।१० यो ध्यजगत सारभिवस्येकदेरीद्या त्याच्चायमम। ण्डेपिः भपमपाव्केसमाम्राताः+ ११ इृदंजनांर मु द स्विघ्ः न पवा :19> तै. जा, उपोद्ातप्रकरणम्‌ २१ वक्तव्यम. तचतकीरणम, देयोवंःसविततोतुनाचच्छि्रणपविवेणवसोःसर्स्यर्मिभिसय्यमव्रो- यसुदे्तम्मतिपयगुपामध्येपठितिः नचतस्ययनुष्टमसि वद्वाहणेसाविव्य्तयृक्तेनव्येवहत- लात्‌ एतत्सौमगायनास्तइतिमतिज्ायकि्चित्लामयजुदेगीतम. अक्षिवमस्यच्युवमतिमाणसं- शितमपतीतित्रीणियजपि्ामेदेतमान्नातानि तथागीयमानस्यसा्नआभयभरूताक्वः सामवे समाननातासलस्मा्ास्तिटक्षणमितिचेन परदादीनामतंकीणैरक्षणलाद्‌ पदिनाैनचोपेवादृ्- वद्धामवा्कचः गीविरूपामवाःसामानि पृत्तगीतिवगितवेनप्श्टिष्टपटितामवायजपीःमुकते न करापिततंकरः तदेतत्रेषिध्यजेमिनिनासुननयेणरक्षितम्‌-तेपाख्ट्मवरा्थवेनपादव्यवस्था गी- विपुसामास्या शेपेयुःशब्दइति एतमेवमवरायान्वरविशेषमुपजीन्येवेदानाष्वेदोयनुर्वदःसामवे- दहृतिनविभ्येसम्पलम्‌ तेषां दाना सरवैपामन्यतमस्यवास्जञानुसोरेणाध्ययन ुपनीतिगकर्वन्प- भू.तथानयात्तवतयैःस्मरति-वेदानधीत्येदौवावेदोवापरिथाक्ममिपि ! एकवेद्पक्े १िठपि- तामहादिपरपरापप्तपववेदोष्येनव्यङ्त्यभपित्यस्वाध्यायोभ्येतव्पइतिस्वगब्दभाजातः ताप्य यर्ननकृम्यं किन्तु नित्यम अतष्वपुरुपाथौनुशासनेसनिवम्‌-येदस्याध्पनंनित्यमनध्ययनेषा- सादिति पतित्यवेवमा्तयदे-रभपतपाप्मास्य्यायोदेवपविगरवाएद्तेयोऽनुसनव्यश्पगोवा- िभवत्यकामोनकितदेषाभ्ुकता यंस्तिःयाजसदिविदेसतायेनतसयववच्यपिभागोभस्तियदीभ्‌- णोत्प्तकं्रणोतिनहिपवेदयरुतस्यपन्थामिनि। तस्मात्स्वाध्यायोभ्येतव्यद्वि अध्येतारपृष॑व- - दीयपयास्ाभिज्तानेनसतिवताउयतीतिसविष््िदः वहुदव्यपयाससाध्यक्ततुफटस्याध्ययन्‌- मविणसप्पादनेततरादनं तदप्यान्नायते-यंयकतुमर्धीतितेनरेनहास्यक्ुने्टभवत्यमरवा योरादि- प्यस्यतायुन्यंगच्छतीति यदप्यद्रलयन्तसाध्यायफ़टम्‌ तथापरि्रहणारथाध्ययनमन्वरेण बरह्त- यततासंभवाद तदीयफठमपरिसिममद्यते ईदशंसतिविदेदरूपंसतरायंपःपुमानभ्ययनमर्वा परित्यजति तस्पवाच्यपिभाग्येनास्ति फरेभाग्येनास्तीतिरकिमुवक्तव्यम्‌ सकयदेवतानां परमस्यपरत्रतत्वस्ययपतिपाद्केवेदमनुवायेपरनिनानृतकटहदेतंदी किकी सिवत चाद्यतः स्पष्टएवृचादिभाग्याभ्ावः अतप्वान्नायते-नानुष्यायान्वहूज्छव्दाचाचोविग्डापनंहिवदिवि यदयप्यरीकाव्यनारक॑श्णोति तथापिनिरर्थकमेवतच्छूवणम्‌ तेनदुरूतमार्गतानाधावादित्य- थः । स्छतिररि-योऽरनैधीत्यदिजेपिदानन्यतरकुरवेभमम. सजीवनेवशूद्रलमायुगच्छति १ ते. स. १,१.५.।२ सै. आ. सपममाध्ययि । ३ याज्ञवल्क्यःप्रतीन्यक्तेपिसंपतीरन- चनंमनुस्ण्तावेवोपरम्यते ( म. स्मृ. र, ३ °. २.) नयाज्ञवल्क्यर्पतीं । ४ से. शर दवितोयाभ्यये. 1 ५ क. सं. ८.२. २४.1 ६पै० था. द्वितीयाध्याये. । ५ मनुष्टती द्वितीयाध्याये ब्ले.९६८ 1 ६ । ऋक्पेदिताभाप्य प्यथ सादति एवमत्या्यवहूनिवयनायनोदाहतयानि ननरषीतेदषभादभ्ययनविभ सनिसतिपश्ाद्ययनप्रपृतिरियनो्याशरयदतिचेव बाढ अतएवशृह्मतानुारिभावाये- करेकाध्यापेनपदिमुरिमाणवकाध्ययनस्यमहतामयासिनसम्पदुयनति परतान्तरानु्रारिणः सतमकारासादयोष्यपनाममिवस्यायननदिरिषित्ानवतितादिष्योषययनरिषतनवणैय लि यप्यध्यापनदििप्ुकतः यदिवास्दवििप्ुकतिःसव॑धापयुपनतिरषयेतव्यएववेदः तस्य ाण्ययनत्यद्धैलमकषए्यदणानवेुरुपाथानुशासनेसमिवम-तानिस्ागिवदतिचोगा- हरयः भध्ययनस्मदश्धवेसापितपप्षयति-अदृाथोवधीपिषिहिततादिति १ £ एकठसाधनेभोगनादीविषयदरधनादिहितमध्यपनमदछ्मवगन्तव्यम. अदृविेपोनभुदद- पिचे्ताह-पृतङुर्पाद्यीदिशुःस्वगैकरपनवेति २ ब्तुयक्तजपाध्ययनार्थवादनितयाण्यषने- िक्िषतत्रयपतकुतयापिकंयविसक्ययेनपडयेनकसनीयम ेलर्थवादादिनेच्छति पै" द्वि्वमिन्यौयेनख्गकत्पतीयः दृफटयोस्कापाघोः समपरकथमदरषटकलनेतयतभाह- अयुकेते रीति १ संसवसवाप्यायस्यकरिकतौ विनियोगादशेनायःलयमपु्पा्थ- लेः सध्यापपापिरथममिरिहितृतयापुपा्थ्ाशेक्पपिपनिैरणादिकार्यविनिगु- समचवदप्ययनाद्तयादिनिुकतानीयेरिोमादिवाकयानीनस्वाभिपामाण्यमित्याद-अन्यद्र नाधैममापकपिति अप्ययनविधायर्षतुवाक्व॑स्वविहिताध्ययनसेवद्मितिरूवास्यायपमा- णित्याह्-अष्ययनपावेयमनन्याहमिति ५\ नन्दवमदृएधेतेकरमकारक भततवाप्यायगतर- सावा अग्यत्दतिकर्वायीतम्प्र्योविरुष्पेङयतभाद सकवत्तरणपरिमाम- शति ५ सनृुरोतीत्यनकमलेनपथानभूवान्पकूलुदिः्वरेमसंस्कारतिधानेभतीयमनेऽपिहि- मेरछतानोभर्मीभूतानीसूलामन््विनियोगाभावाद कर्माधान्यंहिवासाकुपि्होतीतिक- रणपरिणामःतः एवमवापिकमेगतयोःसाप्ाध्योसतंयाद्‌ स्वाध्यमिनाधीयीेतिवादय- परिणामःकर्ववयः । द्वानीिषफटेतत्यफटनकस्यमितिपिदधानपपि-दतनादमिति ७ गितदपटमिगिपदा-दाप्रंसकरपिति < भकिप्षरयतुपायेलमाह्‌- प्रत्यायति ९ जायदनियेपः नयोयनादिवद्नयत्पतिरकसिदधाद्विधियथ्य- प्रगिभकनीपम. अ्पाताद्िदत्ियमादृ्टयविष्यपपतेरियाटू-दिधिनिणत्याहति १० ९ यन्रविपिवाकपेदटनशरुमतेतवर्गवादवावयोततेपयमतिदिश्योद्यथंवादातिदिवाः थ- यंरातिपयम्यापत्पविवपः ॥ > यत्रा्वाद्वायरयेपिफटेनशूयतेतगरस्वःकस रः र्थ € = ॥ -फेरप्यते यथावि" भ्यानिनि त्रदिरिवियाकयेयर्भवादेनावयेनाकयन व प मूयते वाचवमतादुर्तसायारणैसर्मफ- परस्य 3 जययेयविश्वनिपापः। 1. उपोद्यातभरकंस्णम्‌ द यू्रस्छस्यसाध्यायस्यरिनियोगाद्शंनाव नसंस्कादति.तनाह-संक्तारतिदिःक्व्य- यनविधिद्रयोप्रदानादिति ११ कतुषिधयोवषिषयावयोधमपेक्षमाणाप्तद्ववोधेस्वाध्यायं विनियुञ्जते अभ्ययनपिधिश्वटिितपागदिव्याृत्याप्ययनततंस्टतर्तसवाप्यायस्यगमधति- भतदभयोपादानात्त्तत्िदधिः ननुसस्कारोनामादृ्टातिशयः सचनस्ाध्यायगतः .तव्यपत्य- येनस्वपदोभात्परुत्यथभूताध्ययनोपरायाप्ावनायाभपुवां भिधानाव्‌ ततः. कथंलाभ्याय- स्यर्रुततलमितिततराह-तव्यःकूमगादृष्टवाचीतिः १२ अतरतव्यपत्ययस्यकमागिधा- पिदमाकर्मकारकस्यस्वाध्यायस्यतव्यपरत्ययंभरतिपरूयथोदध्यवनाद्परि्त्यातनलाव्‌ स्वा ष्यायुगतमेवापरवन्ययरत्ययोवक्ति अपूर्वस्ययातवर्थजन्यत्वनियमेऽपितदुपरकतानियमादिति भावः । यचोक्तमन्यङ्गनार्थममापकमित्यदृषटान्तरं तदसत .यतोमवराणांस्वतव्रादषठरो पणावः यात्॑युज्यते इहतुस्वाध्यायाश्नितमदृषं तस्पचस्वाध्यायमताक्षरसामध्यतिदधार्थावषोधिफठेस- तिफठान्तरकल्पनायोगाव, पामाण्यस्योपवृंहकमेवादं नतुपरतिवन्धकमित्याह्‌ स्वतव्राद्शे- पृ्वानस्वाथंपमापतिवष्यतदईइति १३ तक्तुन्यायेनकर्मकारकमाधान्येपरितयक्तेसवतव्राट. मेवात्ापिस्यादित्यतभाह-पथाश्ुतोप्पतेनसरुल्यायहति १४` सकपुगत्यभावीद्‌ श्रुतं परतय्याशतेकर्मयतांनाम नेहवधुकयदर्िततवादितयथः इत्यमध्ययनविपर्ाथवंपताभ्या- थौवमोधपरथनतानिरकरपपूैपक्षयति-वेधमरथनिणयोयलविपेःपुमथावत्तानादिति १ सवविपेमुरुपा्थपयंवसायित्वनियमादृत्रापिपरुपाथेभूतेफटवदथनिश्वयमभ्ययनविधिपरयुकं द्गुर्मन्येते । ननुसरदभ्ययनाददृत्निसहिवादवर्थनिश्वयोनोषठस्यतदरयाशंक्य तथासतित- त्िद्धयेोऽध्यनविपिर्थनिश्वयंहेनुविचारंकसयिप्पतीप्याह-सविवाराक्षिपेदिपि २ ननुस्छविधेयददुपकारिणेेवविधिः पयोजकदतिसर्वबनियमः रथासवयतारृशंकथमनराध्ययन्‌- विषिराकषेप्स्यतीत्यतमाह-भविधेयानुपकायक्षिपोदघावादृत्निवदिषि ३ प्रीहीनवहन्ती- त्यत्ाववातम्‌त्र्रिधेयेनतुतदादृत्तिः वस्याभपालर्थावात्‌ नापिताविधेयोप्कारिणी अन्वेणा- गृतिसरन्युशखवातमानादववातसिदधेः तथापिवण्डुटनिपपत्तिफरसतिद्येत्तविपिराद्रसियद्रदा- विदषेप पद्मरुतेप्यवगन्तव्यम्‌। मनुमेद्मानाध्यापिनोऽर्थादमोधानद्येऽपिव्पाकरणागसहि- सवेदाष्यापिनलदुदयसद्धावासंपतिव्यर्धविचारंविषिर्गकस्पयेदितपाशशयार्थमदव्रिरोपरिहा- रायपिक्षितपवविवारदतयाद्‌-साइाप्ययनाचद्धादेविचारोऽथविसिधानुदिति ४ सिन दान्तयि-परेस्तुगादिवतुमर्थवाद्विमित्तदन्वहति ५ यथाफठभूवस्यक्ीरदेर- 9 मद्रः कुमात्तिभृद्धपादः । गुरः प्रमाकरगुरः 1 २४ ऋक्संहितासाप्ये तवोगवाद्योऽभिपसपेर्यने तथाफखवदरथाववोपहेतोरक्षरपिरपिपुरुपार्थलाव्‌ अध्ययन- विभिरक्षरपाप्यवसानोवगन्तव्यः । नन्वक्षसमतिमुरपा्थवंफरवदरथावयोधपयुकतवेतितदो- ध्यमुल्यपुरुपा्थलाद्‌ वोधान््वविधिःिनस्यादियतभाह-फवद्ोधान्तेभ्ययना- का्स्यमिति ५ बोधस्यहिफटंकमंनुठानं तथासतियस्यात्रालणदेर्यसिन्वहस्पति- सवादावयिकारस्तस्यतद्वक्यमावाध्ययनंस्याद्‌ नतुराजसयाद्विवाक्याध्ययनं ततपद्रृच्यादिफ- लावा । स्वपक्षेतुनायंदोष्याह-रुत्लपापिर्गपा्थेति ७ नचायोधकवेऽथावयो- धएवनप्षिष्येदितिगदनीयम्‌ भमाणस्यपमेययोधकतवस्वाभावयाव्‌ ीकिकापवाक्यानामन्तरे- यवतिधिोपकतदर्नािाह-यकवनेनोगोषि ` ` ननुबोधस्यवियिपटवेबो- धकाममुदिपविधाशक्यलाद्‌ सठोधिकारीस्पादितयाशक्ष्ययापिपकऽपि प्रापिकामउपनी- ता्टरपा्ञणोऽ पिकारीचमष्ेतिपरिहारंसष्टवादपे ्ययोषस्यकाम्यवंदृषयति-तोऽकाम्यः पा्योभ्यभानाभानयोरिति ९ वोष्यस्याभिहोवादिवक्षणवेदार्थसयाध्येयनादपाक्तन्यो- पासनादिवतित्रायुदेशतप्वभानेतिद्धलदेवतो, देवसोऽर्थवोधोनकाम्यः अभ्रानेकामयितुमशरक्यः कतपएवविषयेकामनानियमाव्‌ ननु सामान्यतेत्ततेविशेषतोभत्ासंभवति यदा वरिशेपतोऽपरि पाषरागतयपेधकतासपाम्यनि्मपुवाग यापोियप्यविषाननसमातीयाह -उेगमोगारिति १० अग्निहो ादिप्ानानानवाुदयाविेपकारोहंभवति अनन्तलात्सामान्याकारे- शायिनः सतोनोदेशोयुक्तः । नन्वथावयोधुदधियो चा. तय नत व त सि्मशब् ११ पलयन्नानुदिर्यशब्दोचारणंटेकिव्यर्थस्या- दितिचेन परपमवनर्तदोपा्यपिवन्पपरिहाराथवादिया्‌ ५ -उहश्ोचारणंदोपषंयी- कदूति १२ ननभ्ययनविधर्योधान्तत्वाभावेषि चाररासेनपर्व्तत॒पयोजकाभावा- दिसायाह-विचाजरविषिपुकडपपय वि १ # केतुयो य (0 साद्गवेदा४ तै प (| यनादापीतवःपपिपनाः विणते नं ५ ~ निणायक्गतिचारंपयोनयन्दि पसतृताकषदेवबसविचारंपिधतते एवंचसतिभवणः तिमणः धेयपरयोगकलंकनुषिः 13 ध धीनां चवि पर्त ~ भिः नति तिोपसोयकलमिदवविवगः पनविमियपुकि्षेतृ तद्वयः अतुवारस््मतिचिपयेनवताद्‌ कलनुणानस्यापिव्ु्ीकः ृषिधिवय्येपापयेन व िपिकमापगनियतानयको विवा व पयेवनान्मथेनिवेव्‌ शतिवाससप्रेकगिकमाेऽपिनियलपरदः िवाबसविषारत्य दा. उयोद्वातप्रकरणम्‌ २५ . चोऽस्मनमतेऽगित्तमइत्याह-भतोनिव्यःकतुविचारतवणिकमानस्येि १४ यतोऽकरणेपत्य- वयश्रवणाव. कतवदचैवर्णिकानांनित्यातडइत्य्थः । दितीयोऽनिष्टत्याह-त्रहषिवारुनः परमरसस्यैवेति १५ नित्योनुपद्रदति ननूररीत्याध्ययनस्या्षसयह्ान्तलेऽर्थ- ्ञानमविहिवस्याद. भवम. दाक्यान्तेणतद्विधानाद वाह्णेननिष्कारणोधरमःपडतरो- वदोष्येेक्नेयशेवितद्विधिः तत्रनिष्कारणशदेनाध्यंयनत्तानयोःक्म्यतंनिवार्यते अथान -पुरुपपटरचिकरंवचनदयंगाखान्तरगतंनिरुक्तकारोयाकएवमुदानहारं-अथागिततानपशंताभव- -सज्ञाननिन्दाच स्थाणुरयंभारहारःङरिलाभूदुधीत्यवेदनपिनानावियोर्थम्‌ । योऽथदतक- लदश्ुेनाकमेतित्तानविभूवपाप्मा । यद्रहीतमविजञातंनिगदेनेवरव्यते । .अनग्नोविव शुषकधोनतव्वटतिकरिषििपिं । असिनमवरदयेयोऽ्थस्त्यननवा्भनेदार्थतानपय- स्यते इतेेणार्भवयेणततानरादिव्यनिन्यते येवेदार्थनानापिततोऽयमिहटोकेसकलमेमःपामो- ति तथातिनङ्नानेनपापक्षयेसतिप्वःसवर्गमामोति ` तदेतेहिकमामु्मकंचक्ानफरीतिरीयाम- चरोदाहरणेनतदीयताव्याभिषायित्रालणेनचसपष्ीषङुः-देषौश्युक्ता येऽवीडतवापुरणेवे- दिद्रं्मभिपोवदन््यदित्यमेवतेपरिवदन्तिस्वेअगि द्वितीयं ठतीयह<समिति । यवर देवतास्तातवंपिदपिद्राल्णेवसन्तितसमाद्रालणेष्येवेदविग्योविपेदिवेनमस्ु्यानाश्रीरटकी- सैयेदेताएवदेववाःभीणातीति 1 वेदंविदवानथाभिज् पुरुपः सददधिविषः अ्वादीनफाेसमृत- नश्वुर्दृशविधास्थानकुशयःकशचिदुपाध्यायः पृरातनकटेसयुवनोव्यासादिश्च तमेतमुभय- विरषविद्वसंवि्यामद्धनपद्कुटमदेपेताःपण्डितेमन्पयिपुरुपाअभिरोिधादिपुदूपमन्ति वेर प्यादित्यमेवप्रथमंदूपयन्ति आदवित्यपिक्षयादवितीयमर्दूषयन्ति वदुभयपिश्षयाद्तीयंस्सूष- यन्ति इन्दिसरुणच्छरीरिरईसोकायुः अम्यादिर्पलतेदविदसानरीतमअपनीयोरदियस्य पायुज्यंगच्छतीति 1 नेकेवटमेतदेवतानयं किन्तु सर्वाअष्िवतवेदविदिवस्तन्ति ब्रालणानवेद्‌- विदोचटस्शलावापतिदिर्ननमस्ुर्पोद्‌ मतुतसिनिचमनिमपिदोप॑कीतेयेव एवंसगितत्रमाथ- शूताःवीअष्डिवताविदार्थविदास्सर्पमाणतयातदीयददयेवत्थिताअयेनमस्करवीतोपयति नरै- पदभ्ययनुस्येवफटमितिगहनीयम्‌ विदासमित्याजनावलाव अन्यथविद्मथीयानमित्यास्यित 1 नुपात्सवेदेवताबुब्यामाणिभिःूज्यस्ययेदार्थवरदोटोक्देऽग्िमेयःप्ािर्पषद्यते यत्तुेदमषी- त्याथनविजानातिसोऽयंपूमान्ञासेवहरविधार्यति स्थागुरितिदन्तः दिनशारंएकं्र- समूरस्यागुब्देनोच्पते सचयधेन्धनार्थमेवोपयुज्यते नतुपृलफयायंम्‌ वयकिवरप्क- .१ नि*३..१८.। २० ज दितोयाध्याय. 1 ३त० आर दितीयाप्याये.1 £ र २६ ऋक्संहितााष्ये . स्वरात्यलनभवतीत्येतावदेव नतवनुष्टानंस्वगािफटतिदिरवास्ति किठित्यनेनरोकमिदिर्धो- सते उकेपिपठकस्वयावतीधनादिूनाोऽभयपिकाविदपिसयते कि येदवाकयमाचाय- दहीतमथे्ानरहितिपर्पेणेवपुनशुनरुचात रवाचिदपिनिजगिलारथनमकाशयति य~ याभिरतियररपष्ककाषटननटपिदद् तथासति तस्यवाक्यस्येद्मेवमुख्यंनरयाव्‌ अरक्रिकपुरुषा पियतेदशलनि्नमातयापोकम्‌-मशेगनुभियावामलूष योनवुद्धचते । एनंविदन्तिेदेनतस्मदिदस्येदतेति १ अतोपृल्येद्सिदधयततातव्यएवतदर्थः । पिवापालेनकानिदामूव -उदव नदान 1 उोलस्ेतनंमिसेगमेवपत्उशतीयुवासाइति ।तपूवीषस्यतातर्येतएवदशंयति-अप्यकः पमनपरयतिवाचमपिचशएवनश्गोतयेनामितय विद्रांसमाहार्धमिपि । अस्यायमथंः-यःपुमाम- ्नेतितमतिपूरवयिमगरोतूते पकमहपपाठमानपयवपितेवेदरपावायेपरयनपिनसम्यवमश्य-- पि एकवचनवं माक्यवाव्‌ वायुभेवसेनभरागथेयेनोप- पायिसवैनभू्िगमयि । भदियानेवलेनभागयेयेनोपधाववि एवेनभूतिगमयनतीयादाव- व्यूसनःक्थंपाठनिशिनुयाद्‌ अन्वकभिदथेानायनयाकरणाध्ानिथण्वलपिमीमाहि- ८ सभि विवरूपोवाच॑नसम्यकूश्रणोति मासानि पेदिति। भनरव्याकरणमवणपरतिगहीतुरिषटिःपतीयते मीमासा्ातृन्यायेनदातुरितिनिणीतम्‌ । वताृभयविमप्यमदसपतेवमाहिति । दतीयपादतासरवरोपनि -अग्येकसमतन्व ससद - तिस्वमामारनविृुे्ञानपकारानम 1 अस्यायमरथः-अपिगब्दपया- यउोग्दः सथप्वोक्तानभिपेटः क्तः निपातानामनेकार्थावाव्‌ यभुमाच्याक-- रणाय ःराा्धमीासयावातर्यषतोधपि तं -पृत्त्मापकसतवदःतवकीया नुसते परपादिकंप्पास्ानतानितया न वेदाथमकाशनक्षमतम्यम्ाने- मतमादतीमपा्पयावाचाम 1 चतुरथपादतातरयद यति-उपमोत्तमयावाचा- वाप पकापममानासवासाकतुकारुखवासाः -कामममानाक्रतुकालेपुयथात्त- . एर्नापियतिततशणोतीनपधत्मरंसितिं । अतपपम-उतपयचुद् पाए. क दा्थस्योपमोच्यते ् ०. < त उयावीयेस्यनय च्यांकामयमानति दिदरयेामांमरिनवा ४ स्तथापिपंभोगफाे प्युवेद्ध ष व पनदेवुः कमयमानाकतुकाटेषिति ह ायासाकल्येनाद्रयुक्तमश्यवि ङ््ि पोनमर्धिवुयाशृषोति वथाऽ्ंचतुरशविया- १२. स, ८,२.२१. २ ११९. भतसर 9.१.।1 श्रटस्त १.३. १) ५ते.स.२.६.१२.॥ ६ नि०१.१९.।५ निर १. „ उपोद्ातभकरणम्‌ २७ स्थानृप्रिशीखनोपेतःस्पविदाथेरहस्यंसम्यवप्यति वेदोकतवधर्मवसल्समर्थहितव्व्याखीक- रोति सेयमुकताविदार्थाभित्तस्यप्रशसेति पुनरप्युगन्तरंपास्कउदाजहार-स्योचरा धूयसेनिर्वच- नाय--उतव्वंस्येस्थिरषीमाहनैनंहिनवंत्यपिवाजिनेषु । अपेन्वाचरतिमाययेपवारच॑ुश्व- अफखामपुप्नामितिं । भयमरथःपरोदाहवायाउतलःपर्यनित्यादरकायाकबोऽनन्तरमेपात्ता- ताकाविदक्तस्वपर्वोक्तमव्रस्यार्थस्यभूयसेनिर्वचनायतम्पद्यते तमर्थ॑मविशयेनप्रतिपाद्यितुपः भेवति कथमिविचेत्तदुच्यते-अभ्िकंचतुंशविदयास्थानकुगदपुपवेदूपायावाचः सख्ये ` स्थितवास्रयेणवेदोक्ताथीरृतपानयुक्तमाहुःअभिज्ञाःकथयन्ति सखिंविवंसघायमितिमवे . वे- दुस्यस्तधित्वमुदाहतम यद्वा स्वर्मटेकेवेदानांसख्येस्थित्वाअतिश्येनपीतागृतमाहुः . वाचा- मिनादैन्वराः सभासुमगस्मावावाजिनाः तेयुमध्यप्येनेदार्थकृशटंबोदपितुंन हिन्वन्ति नकर. पिपराुवन्ति तेनपरहदिवदितुमसमथैत्वाव, . यस््न्यशाटमावपरपुप्पफटरहितावाचशुशरुवा- नवति पूथैकाण्डोक्तस्यधरमसयत्नानैपुप्पम्‌ उत्तरकाण्डोकतस्यव्रसणोततानंफटम. यथाोकेः पष्पफटस्योलादके वथावेदातुवचनादिधर्मत्ानमनु्ठानदराराफटासकवरहगनेच्छाजनयति च~ मेतबेदानुवचनेनत्रालणाविविदिपन्तियङगेनदानेनतपसतानाशकेनेिशुतेः 4 ` यथाचफटवृिदैतु- स्तथात्रसततानेरुतरुत्यत्ेतुः यतूर्णाननदेकबोधः तद्रलाहमस्मीविरुवरत्योभवतीविशरुतेः । तादयापुप्मफरठरहितवेद्पाठकःतएपपुमानयेन्वामाययासहुचरतपि नवपरस्विका्षीरस्यदे- गपीगौीिहेतुलायिनोवीतिन्युलत्यधिदुसितुच्यते प्ाठमावपरमपियेद्रूपावाक्धर्म बहक्न- नृह्प्॑षीरनदोग्धीत्यधेनुः अतएवासोमायाकपरल्पेन्दनाटिकनिर्मितगोसदृशमोत्पत्वाद. तयामापयासहृर्नयंपरमपुर्पार्थनरभतइत्यथेः । इत्थंयारकेन्नानसतुतयन्नाननिन्दोदाहरण- स्यमपथितत्वाद यचस्तूयतेतद्विषीयतइविन्यायेनाध्ययनवदर्थज्ञानस्यागिपिधिरप्युपगन्तव्यः । किथनंक्षनेटिकाण्डेपवीरिफटवाक्यंयागतद्रदनयो.समानमेवाक्नायवे-यं थाहवाभपिर्दवानाम- सदुः एवंहवाएपमनुष्याणां भवति मषतेन्विपापजते यरचैनदेवषेदेति । अतोमागवत्तराय स्यवेद्नमपििधीयते अनेनन्ययिनरष्दपिादणेपुवेदनविधयेद्र्टव्याः । ननुविद्यापशमेति स्पेदनरूटानांपशंसार्पतंनैमिनिनाठनितमितिेव्‌ जस्तुनाम विमानना गिफिठेनशं तिव शक्यत्वार द्थीपागस्यपूणमासयागस्यचातिपातेप्तिपायधिततत्संदेश्वानरो्टिविधादुियमा- नेनेवस्वगेफठेनस्तुतिःक्रियते-शवमहिटोक्तयदर्मपूणमासाविव्येतेति । एवचापरनतना- नफखाक्यस्यस्वार्थेऽपितास्रेरयपितुपुदादवम-दच्छाम्येवार्थवादत्वेवचसोन्यप्रतवः । य~ „9 नन स. ८२१. रन सं. <. २२६. रतेन ३.१.४.।. भ्त. पं. २.२. ५। ् १८... क्टवसंहितामाष्ये , धावस्पनिधायिलानलपूता्थवादवा १ इन्येतस्वैरोकायदशरधोयथावथा । नलशूता्थ- वादचपापन्ठोकाशुति्॑येति २ नचवेदनमतरेणफरसिदधावनुषठानय्यमिविशहनीयम फ ` छभूषस््ेनपरिदतलाद्‌ उदाहेयावनमिनिसम्‌-रस्यकनप्ेसवपासोकवतरिमाणतः , सारतोाफटिशेषःसयदिति एतच्ास्मभिः तरेतव्रर्मोयोऽ्येभनयनते यरपेनमेववदे- सयुदाहरणनव्पाद्यातम्‌। छन्दोगाश्केवटादनुषानाद्ियासहितिनुघानेफटातिशयमामनन्ति-तै- । मोभकुरुतोप्तदेववेदयश्चनेदनानातृविदयाचाषिधाययदेवग्रिधयाकरोिभद्धयोप्निषदात- -देगवीथवचरदतीति । युचप्यङ्गववद्धोपस्तिखदिवाश््देनविवकषिता तथापिन्पायःसरवास- पिविदयासुसमानः।कुतस्तैताव्तवेदनेभकिरितिचेव्‌ कुषोवावेेपोऽरदेपः। परशंसालस्माभि- भपसीदशिता निन्दौतनकरा्युपरभामहे किन्तुकमैजन्यमपर्वयधामरणदर्जीविनसहगच्छति ' तथापिदधयाजन्यमप्यर्गच्छति तथाचवाजसनेथिनआमननि -रंविधयाकर्मणीसमन्वारतिपरव- प्रतादेति तस्मादध्ययनवदरथानस्यापिविहिवत्ाव्‌ भर्थ्ञानायवेदोव्याख्यातव्यः विषय ` परयोजनसम्बन्थाधिकारितानमन्तरेणशरोदपवृस्यभावाद विपयादयोनिरूप्यन्ते-व्याच्यान्‌- स्व्पा्मेयोयेदोबिषयः सदथं्ानंपयोजनम्‌ व्यास्यानव्पास्येमभाव्म्बन्धःजनानार्थी चाधिकारी । यद्यप्येवावस्तिदधम्‌ तथाप्विदस्यविपयाध्भवेव्याख्यानस्यापपिरमविपयादि" कंनस्यात्‌. अतविदस्ययृषटयमुच्यते-येदषूर्ो्तरकाण्डयोःकमेणधर्मबल्लणीविषयः तयोर स्यखष्यलाद तथाचपुरुपाथीनुःशरनेसम्रिवम्‌-धम्रलणीविदेकवेयेदति । जैमिनीयेचद्वितीय्‌- स्लेोदगेवर्मेपमाणम्‌ चोद्नापमाणमेवेदिनियमदयसंमवायविद्धिरभिरितम. बोद्गवेत्यमु- मथैमुपपादयिदुचुधस्ेपयक्षविपयलंपर्स्यनिरारुतम. प्रतयक्षमनिमिततपिधमानोपरम्भ- . बलादिति अनृषठानादृषवमुलत्स्यमानस्यधमेस्यपू्वमविधमानवाय्‌ नप्यक्षयोग्यतासि उत्तर काठेऽपिस्पाविरारित्यानेन्दियरवगम्यते अतपएवादृष्टमितिसवैरभिधीपते दिद्दाहित्याना- नुमानविषयत्वम्यल्लि शुखदुष्वेधरमाधयेयोङ्गमितिकेच्‌ वाढम्‌ अयमरिदिक्रदिद्िभा- यदेगवगम्येते तत्ोदनवयर्ममयाणम्‌. वेयासिकस्पदृतीयसतस्यद्वितीयवर्णकेवहणःि- ््ुनोऽपिगतिकतिषयर्वभाप्यरदधव्यौख्यावम्‌-शासदेवममाणाजगतोजन्मापिकारणब- एायिगम्यवदय्निमायदति । शरुतिखवष्वति-नोविद्षिन्मुगेतंवह्तमिवि । दबोपपतिपपूवी- सकमुदीपिता स्पटिदरादिरदियानास्यमानान्तरयोग्परेपि तस्पादुनन्यदश्यवाव्‌ 1 स- लिथमृहतोरदविपयत्वम ददुभयतानवदस्यसक्षार चस्यत्तानस्यस्रीपावछ- नीरायासौगच्छतीतयादिततानवदपुर्पाथपयेवसापिचंगहनीयम इ रपय पपयुकस्यपसयर्स्य १ तै०स. ५. ३,१२.। > तै०ना० ३,१२.९.६ व . उपोद्ातप्रकरणम्‌ २९ सतूयमानलात्‌ धर्मोवि्वस्यजगवःपरतषठाठोकेषरमिष्ट॑मजारपसन्ति धर्मेणपाप्मपनुदृतिधमे सर्वपरिंणितिम्‌ तस्मादुर्यपैवदन्तीति उदृण्डस्यरात्नोनियामकलात्‌ विवद्मानयोपुरुषयेम- पयदर्वरस्मापिराजसाहाय्यवनयहेतुलाचधर्मःुस्पाथः तथाचवाजरनेयिनःसिपकरणे समामनन्ति-तच्छैयोरूपमत्यसृजवधर्मतदेवःषवस्यकषवंयदरमस्तसमादमीलरंनास्यथोभवखी- यान्वरीयांसमाश सपे धमेणयंधेवराकतिवपिति । बतविदामोपिपरं । बहवेदवरवभवरि । तरति- शोकमासबिदित्ादिश्ुतियुवलक्ञानमयुक्तःुरपाधैसिदः तदुभयत्ानार्थविदेऽधिकारी स~ ऋनेवणिकःपुरपः। सीशुदरयोसतुतत्यामपिज्ञनपिक्षायामुपनयनाभवेनाभ्यमनराहित्ाद्‌ वेदेपि कारभतिपिद्धः धर्मनहक्ञानेतुपराणादिमुतेनोसायते तस्मत्रिदर्णिकपुरुपाणावेदमुतेनाधङ्ननिऽ- धिकारः । सेम्बन्धस्तयेद्स्यपमेवहाप्यांसहपतिपा्यमनिपादकभावः तदीपत्तानेनसहजन्यभेनः कभावः तरैवणिकपुल्येःसहोपकार्योपकारकभावः 1 तदेवंविषया्नुन्धतृटयमवगत्यसमा- हितधियःशरोनारेविदव्याख्यनेपवरतन्ताम्‌ ॥ अतिगम्भीरस्येदस्याथमवषोधयितंशिक्षादीनि पटद्भानिपदृतानि- अतपएवतेपामप्रवियाल्पतव॑मण्डकोपनिषयाथर्वेणिकाभामनन्ति-दविधेवेः दित्येदविहस्मयद्रलविदोवदन्तिपराचेवापराच तवापराक्रेदोयसुेैःसामवेदोधवैवदःरिक्षा- कलयोव्याकरणंनिरुकतंछन्दोज्योतिपपिति। अथपरा ययातदक्षरमधिगम्यतदइति साधनभूतधरम- ्ञानरेतुतात्‌ पटद्वसटितानांकरमकाण्डानामपरवि्ालम । प्रमपुरपार्थभूतत्रहकनानहैतुवाव्‌ उप- निषद्पिरविद्यालम वर्णस्वराचुचारणग्रकारोयत्रोपदिग्यतेसाशि्ना । तथाचतसिरीयाउपनिष- दारम्भेसमाम॑नन्ति-शीक्षव्याल्यास्यामः वर्णस्वरः मा्रावटं सामसन्तानः इुक्तीक्षा- ध्यायई्ति । वर्णोऽकारादिः सचाङ्गभूतरिक्षाग्न्येसपष्मुदीसितः। तिषरिशवतुःपटिरवाव्णीःपं- भ॑वतोमताः । प्ारतेसंस्तेचापिसवयमोक्ताःस्वयंधुेत्यादना। श्वरउदाचादः सोऽपितनोक्रः- उदाचश्वानुदात्त शस्वसििशस्वरास्रयदति । मावाहस्वादिःसापितनोक्ता-हस्वोदीरषःुतङतिका- खवोनियमामचीषि । वरुस्यानपयली तक्रञदयस्यानानिवर्णानामिव्यादिनास्थानमुकेम.। भ~ चोऽघृष्टापणस्वीपदित्यादिनाप्रयलरउक्तः । सामशब्देनसराम्यमुक्तम. भतिदुतातिविटम्बितमी- . व्यादिदोषराहिव्येनमापुरयादिगणयुक्ततेनोचारणसाम्यम. गीतीशीवीशिरःकम्पीत्यादिना- उरपशुदष्टवसितमित्यादिनायदोपाडक; । मापूर्यमक्षर्यक्तिसियादिनागुणाउफाः । स- म्तानःसहता वौयवायाहत्यत्ायदेशः 1! इन्दरथिीमागतमित्यत्रपर विभावः । एतचव्याकरणे मपाडके. । £ ‹ शंमुमतेमतताः, अयमवपरचुरःपाटः 1 ५ ऋ. सं १.१.३.। ६ कऋ०पं* ३. १,१०.1 ३०. ऋक्संहितामाप्ये ऽभिहितताद रिक्षायामपक्षितम्‌ शिद्यमाणवणाशिक्येवापसवोदादतः-थोहीनः स्वरतोव्णतोवामि ्ामयुकतोनतमर्थमाह । सवाग्वजरोयजमानंहिनस्तिययेनुशतुःस्वरतो- ऽप्राधादिति । इडसयसिरेहयत्वङुतकयसिनिवधिते- सुरमा - । पमासस्येतिसप्ेणतुरुपलाव्‌ अन्तोदात्त दाततेनभव्िव्यम्‌ आदुदात्तसुपयुकतः तथा . भति प॑षद्परतिस्वरवेननहुतरीहिलात्‌ सम्पनः तस्मात्छरवर्णाधप- राप्रिह्यरायगिक्षामरन्थोपेक्षितः । कलस्वा्वायनापरतम्बयोधायनादिसत्‌ कतप्यतेसम- । ` ध्यतेयागभयोगोऽरपि्युतते ननवाश्वटायनः करंमव्रकाण्डमनुसृतयप्रदृ्त िवात्रा्णमनु- श्य । नाद्यः दीपूणमासोतुपरव्य स्यास्यामङूतेवतिनोपकान्तताद्‌ नदयभिमीढद्त्यादयो- मनादशपृणंमासपोकषिदविनियुनगः । नद्वितीय आंभवप्णवमेकादकपालपरोडानि- ; पनिीकणीयायामितवदीषणीेवौतणेमकानताव्‌ । अगोच्यते-मव्रकाण्डो्रहमयत्ता- मेण वह्मयत्ेवंविहिव मत्सवा्यायमधीयीतिकामप्यृचं सजुःतामवातद्रलयत्तइति तोपतयहनपोिगीचङ्या्ायकेवानेः तथासर्वाक्र- पःौगियनूरितवणिसामानिवाचसतोमेपरिव सतीतिषिधीयन्ते तथाग्विन्पतस्य- , मनिसूेनिदियाद्पिसरवादाः शतयीरनुतरयादितिपिधीयते तथारिच्य॑तइववाएषमेवरिव्यते यो- साजयतिपतिवागृह्णाति याजयिलवापतिगृदवानश्षवि स्वाप्यायेवेद्मधीयीतेतिमायधित्स्पं सम्पदायपारम्पर्यागवए- पक्रमभाद्रणीयः । विशेपविनियोग्तुमविगरपाणां तिरिद्वाक्यादममाणान्युपजीन्या व्याः ग्वलायनोदशंयति र ; सकि । शपेवोर्भत्यादिमबास्त व ामातदापसमदलतोवकमियसतिि ९ । आन्नातत्वदेवजे- पादिप्वपिसएवकरमः । ग्ालणेदीक्षणीयिरपकानता वथात्तिस्वरदशपूर्णमातनि- एगिचेनतदषकषत्ाव आ” बायनस्यादीतदयास्यानंुकतम्‌ अतः कल्सूतरमत्रवि योगिनकलन्ानमुपदयोपकरोनि तहि प्रो पेनीनाण्चमिवषिनियोम- र कादयसवनानाोविनिु्यनवि नायंदोषः शा- तगातयानरिदतपिगवोगतयचुणो ४ शासापत्पपेकंकर्मनिन्यायविदः ० ५ मन -वगेपराच्यव्या प १ ृणब्रा० १.१. र आ द्िनीयपर ४ क्र. स..१.२८ आनस्य | ॥ ध १ मा उपोदातप्रकरणप्‌ ३9 इतावद्देदवादनदमह्वनिमानेवार्थवयाकु्विति सेोत्रवददृणेमदमैवैपवायवेचतदगदाताइति -तस्पदिन्दवायवःहग्तेवामि्रोमध्यमोऽवक्रम्यव्याफरोद तस्मादियंव्यारतापागुचयतेद- ति अम्निमीकेपुरोहिवमित्यादिवाकूवसिकाठेपराचीपपुदादिष्वनिवदेकालिकासतीअव्या- छता पररुतिःत्ययदवाक्यमित्यादिक्िगकाप्िनथसषरहिवाप्ीद . तदानीं केवैशरा- धितदृरएकस्मिनेवपानेवायोःस्स्यचसोमरसमहणल्मेणवेरणदुषटसवमलण्डांाचध्यविच्छि- `प्ररृतिप्त्ययादिविभागेसर्ेत्रकरोद तस्मादियंवागिदानीमपिपाणिन्यादिमहपिंगिव्पारास- -वठवतइत्यथेः तस्यैतस्यव्याकरणस्यप्योजन विशेपोवररुषिनावापिकेदरितः । रक्ोहागमट- ` ष्वरदेहापरयोजनमिति । एतानिरक्ादिपयोजनानिमयोजनान्तराणि चमहाभाष्येपवअटिनास- ीरवानि रक्षार्थं मेदानामध्येयंन्याकरणम्‌ ठोपागमवर्णविकारतोहिसम्यग्येदामरिपाटयिप्यति 'वेार्थवाध्यवस्यति ऊहःल्यपिनरसंवरिङनैसवािविभक्िगिवदम्रानिगदिताः तेषावधयंय- गतेन पथायथंविपरिणमपितव्याः तानपियाकरणःशक्रोतिपिपरिणमयितुम. व्मादध्येयं व्याकरणम्‌ आगमःखप्िवराहणेननिष्कारणोधरमःपडद्रोवेोष्येयोभेयश्च प्रधानंघपदरसदरेु व्याकरणम पधनेचरतोपलःफठवान्छववि । रय्वर्थवाध्ययव्याकरणम्‌ वृहस्तिरिदायदि- व्यमपंतहसपिपदविहिताना शब्दाना रव्दपारायणेपरोवाचनान्ंजयाम वृहसतिशवक्ताद्वश्वा- प्येवादिव्य॑वैसहसमध्ययनकारःअन्तंचननगाम 1 भयतुपुनर्दिषरमायुर्भवति सवर्शतंनी- - बति ततरकुतःपरतिपदुपदेनसकटपदावगमः कुतस्तरांपयोगेण । भसनदेहार्थवाध्येयेन्याकरण- म्.यात्तिकाःपठन्ति-स्थूखट्पतीमातरिवार्णीमन्ाहीमाखमेतेति । तमनत्तायतेङगिस्थूरागिषव- न्ियस्याःसस्पूट्पती किंवास्थूयाचासोप्पीस्थूखष्पीति तांनयाकरणःसवरतोऽध्य- पस्यति यदिसमातान्तोद्तवंतदाकरमपारयः अथयूर्पद्परविस््रतवतोषह्ीहिरिति 1 इ~ मानिचगरूयःशब्दानुशासनतस्यमयोजनानि। वेदराःद्ःश्दः यदधीवं यस्तृपयु्रे भविदसिषि- भकिवन्ति योवादमां चलारि उतः सक्भिव सारस्ववीं दयाम्पा पस्य खदेवोभस्िवर- ण 1 तेषठसः तेमुरदेरयोरेखयदतिकुर्वनतःपरायूवुः सस्याद्राहणेननम्ेच्छितवेनापभापित श्ेच्छोहवाए्पयद्पशब्दः न्देच्छामाभूेत्यय्यरयन्याकरणम्‌ । दुटःशष्दः इ्टःशब्दःलवरतोर्ण- सोबामिथ्यामयुक्तोनतमर्थमाह्‌ । ्वाग्यलोपयमानंहिगस्ियथेचग्ःससतोपराधारिति दश- ज्डब्दातमापयुस्बहीतयम्येमैवयाक्रणम्‌ । यद्धीवं यद्टीतमन्रिावंनिगदिवश्न्यपे । अ~ जमराविव्केषोनतन्नटविकर्हिषि्‌ । सविततावाधकमाप्ययीमदहीतयप्येवं्याक्रणम्‌ | य~ सयुमयुके । यस्ुपयुदरकरञोविश्षेशन्दान्ययागद्यहारकाडे । रोऽनन्तमामोतिनयपरभवा- र ~ पतवा - १ पातयरमाण्येपष्छगाद्विक. 1 २ नि १,१८.1 ३९ क्संहिताभाष्ये गयोगविहुप्यतिचापगाददैः ! कः वाग्योगविदेव योदिदाज्ञानानिभपश्दानप्यसीनानाति सथेवशन्नयमपवमपशातनऽ्यय्म परति अयवारूयानधर्ममापोति परयासो- प्यपानवाअलीयतमायापकेकस्यहिशस्ययहवोपभ दस्यहवोपग्र ायथागोरियेतस्यगब्दस्यगावीमो- -णीगेपोतच्कित्येवमादयः । अथमःभवाग्योगविद अज्ञानंतस्यशरणग. विपमप- , न्याः ना्यन्ा्ान॑शरणंभवितुमहंति योहजानन््ाहणंहन्यादं सरांवापिव्‌ सोऽपि पतितः्वाय्‌ पएरव॑तिकः अवाग्योगविदेव अथयः वाग्योगविद्‌ जञानतस्यशरणं । अविद अविदपभवभियदिन्नोषनहुतिवदुः । कामिषतिमोप्यसीनिवायमहंवेदिति । चीव- ` ापूमेत्यध्ययन्याकरणं विरिकरवन्ति यातिकापरनि पयाजापविभक्तिकाःर्तव्याहति गृवान्तरेणव्याकरणं प्रयाजाः सविभक्तिकाः शक्याःकर्ुम्‌ तस्माद््ययंग्पाकरणम्‌ । योवाहृमां ॥ ोगामबः्रगोवणंोऽषो वावा समािजीनोभवति आिजीनाः , स्पमेतभ्येयव्याकरणम्‌ । सत्वारिशृबरा पलारिशहयवयोभस्यपाददशीपसपहततासो- अस्य । मेमि । चतारिशृङ्गा चतारिपद्जावानि भामार्पातोपसरगनिपाताश्च धयं भस्यपादाः चयःकाराः शीर्पखपतिर््य सपहस्वासःतपमि- भक्तयः त्रिपाद्धः तरिुस्थानषुदुः दपणोवर्षणाल्मानाोरद्ीति रोषः " शका मिहनी 1 भथ- पा चलारि पासिवपपमतपदागिताननिुीरणाेमी ना: 1 गृहरीणिमिहितनेद्रय- निरीयामनुपयादन्येमनीपिणः 1. नि नरेटनो पवातोमतुष्पादन्तितुरीह्वाप र भयनददशंवाचमुततः पन्पनृप्येपुवतैते । उत्व; दद -शण्वनगुणेत्येनाम्‌ } उतोतस्ेतनवं १ 9 - : । अग्िलेकः श्रण्वनकिनश्ोतयेनां सिमा पलस्मेअन्यसमैतन्ं विसलवनुविबृुते ताया मत शृते एव॑वार्‌पि रतवमामानंद्िणुते पार्वनोविवृणुयाद्िवष्येय पउनापुननोयवधीरापनसायापमक्त 1 गरसायःपव्यानिनानोेभरपा ्षमर्निहिवाधिवा- षि मिसिर ति 'तिरपरिपयनेभवतनि त: ६ भनावन्तोभ्यानवन्तो भसापनानिनवाचमकेत सघ्यानिर्तनारनः उपोद्धातभकरणम्‌ ३३ ताधिवायि एपावाचिभदादश््ीर्विहिताभवति सारस्वतीं आहिताग्नरपशव्द॑पयुञानःपराय- धि्तीयांसारस्वतीमि्टिनिषपेदितिपायधित्तीयामाभमेत्यष्यर्थव्याकरणम्‌ । दशम्यापु्रस्व द- शम्यीपुवस्यजातस्यनामविदृध्याव्‌ षोपवदाचन्तरंवस्थमभिनिषठानानतदक्षरचतुरसषरवारवना- भक्षा नवद्धितान्तमि पि नचान्तेणव्याकरणंरुतस्तदितावाशक्यावित्ततुम तस्मादष्ये- यंव्याकरणम 1 शदेवोऽत्ति सदेवोभसिवरुणयस्यतेसपसिन्धवः । भनुश्षरन्तिकाुदंतरस्य खपिरामिव । ससिन्धवः ततपविभक्तयः ककुदनिहासासिनिदतेदतिकाकुवादु ऊर्मिसरषिः स्यूणारोहमषिमिि श्व॑सिदशव्दरथसम्बन्धहत्यारिातिंकोक्तान्यताप्िपोननान्यनरन्धेया- नि 1 अपनिरुक्तमयोजनमुच्यत्े-अर्थावयोधेनिसेकषतयापदनातंयतरोकतंतनिरुकम्‌ गोः ग्मा प्मा क्म कषा क्षमेत्यारय वसवः्वाजिनपरेवपत्योदिवपत्यङत्यन्तोयःप्दानांसमान्नायःपमाज्नात- स्तसिन््रनथेपदार्थावयोधायपरापेक्षानविद्यते एतावन्तिषथिवीनामान्येतावन्ििरण्यनामानीते- , ये तवतजविसपष्मभिदितलाव तरेपनिरुकंतिकण्डं तचानुक्मणिकाभाष्यदशितम्‌ आ्ैनेव- पटुकंकाण्डदितरयनेगमंतथा। वतीयवतंचेविसमानायलिधास्थितः । गोरादपारपय॑नमादनै- प्टुकंमतम । जदायुतवस्वीतान्यगमेसम्पवक्षते । अध्यादिवेवपत्यन्तदेवताकाण्डमृच्यते । अ्थादिदेवीरजाहुत्यन्तःक्षितिगतोगणः । वाय्वादयोभगान्ाःस्युर्तरिकषस्यदेवताः । सयोदवरतयन्ताधुस्थानादेवताईति 1 गवादिदेवपत्यन्तसमान्नायमधीयतेदति । एकार्थवा- सिनपयीयशब्दानांसेवोयत्रपावेणोपदिश्यतेववनिषण्टुशब्दपसिदः तादेप्वमरूमिदयेजय- न्तीहृटायुथादिषुदृशनिषण्टवदतिव्यवहाराव्‌ एवमतापिपर्यायगब्दसह्योप्देशाद आयकाण्ड- स्येनेवण्ट्कतवम्‌ त्विन्काण्डेवयोऽध्यायाः तेएपयमेष्थिव्यारियोकदरिकादादिदन्यविपया- णिनामानि } दि्ीयेमनुप्यतदृवयवादिदव्यविष्पाणि ठृतीयेवदुषयद्व्यमवतनुवहुत्हस्रता- दविपरमविपयाणि निगमशब्दोवेद्वाची यास्केनतवतत्रापिनिममोतवतीवयेवविदवाक्यानामवता- रिरितात्‌ सस्मिलिममेएवप्रपिणवर्तमानानां ब्रन चतुयाध्पायत््ेद्वितीपसिन्काण्डेउपदिष्ट- चाव तस्पकाण्डस्यनेगमत्म्‌ । पथ्वमाभ्यापल्सस्यवनीयकाण्डस्यदैततंतरिसष्टम पवाध्पाय- ` स्सङाण्डबेयात्पकेएवस्सिन्यन्येपरनिरपेसषवयापदार्थस्यो करवाव तस्यपरन्यस्यनिरकतम्‌लद्या- | छ्यानंख समाम्नायः समाप्नातदृयारभ्यतस्वा्लस्यास्ताद्धाव्यमनृभवत्यनुभववीत्यनै्ादशभि- रभ्याययान्छोनिमेमरे पद्पिनिरक्तेमितसच्यते ¶कंकस्यपदस्यसम्नावित्ाजवयगार्यास्तत्रनिः- षेणौच्यन्वद्निन्युत्तेः 1 वपिपतापििदिजातामि नायाख्यनियोपसर्गनिपातान्नेिपिलामो- ` 9 सान्वयमनगृहसछपमाप्याच , पातसय्मव्येवस्वण्छ्वा ~ ` ` ५ ४; ऋक्संहितााप्ये चावभपवथुिपवन्नीनिणिपातसपनरब्येदमुदाहवम्‌ नेतिपतिपेधार्थीयो पयिभाषायामुणयमृ- भ्यायौनदरदवममसतेतिपतिपेधार्थयडति दुमास्ोन्रायामित्युपमाथीयदिच तचलो- केकेवरपतिपेधार्थः ायस्यापिनकारस्येेदेमपिपेधोप्मार सक्षणोभयारथोदाहरणमस्मि्यन्येवगम्य- चे , वन्थकरेणोक्स्ततसदनिंनविशेषासतलनमवरव्या त न्मत्रव्याख्यानावसरेएवास्माभिस्दाहरि- प्यनत नचनिरवचनानानिमूरतवदनीयम्‌ एश्ुतत्य्मेवव्ाहणेपुपदनिवचनानकिपाचि- इकलाद, वदाहुतीनामाहुतित्मिति तमिद्ंसनत मिनदङ्याचक्षतहति यदृपथयत्त- यन्थकरोऽपितवतनसोक्तिरवचनभूरभूतबातणनयुदाहरि्ति कमोमिनिर्वचनानाकरगवरेनपिदावपिनवप पिल अतष्वमन्थकारभह तदरि- दविधयास्ानेन्ाकरणस्यकारस्थस्वा थसाधकंषेति तस्ादवदाथावोधायोपयुक्तंनिरुक्तम.। त~ -ाछन्दो्न्धोऽपयुपयुज्येते छन्दोविरेपाणातवतवविहितलाव्‌ तस्मात्सपचतुरुत्तराणिछन्दा- सिपातरनुवाकेनूच्यनइति सनात गान्युषिगनुृहतीपकििषुनगतीयेतानिरपच्छना- ति चुरविशतयक्षरागायत्ी ततोऽपिचतुभिरकषररपि धकष्टाविाक्षरोष्णिक्‌ एवमुत्तरो्रा- िकाभनृषवादयोऽवगन्त्याः पथान्परापिभ्ूयते-गायंनीिबालिणस्वदध्याद विषटकीर- भन्यस्य जगतोर्रवयस्येति । वनमगणमगरणादिसाध्योमायत्यादिषियेक देषिवेकश्छन्दो्न्थमन्तरेण नषवियः तयेति षुं ए ५५ नभवति वसमदिवानिमव्रेवेषिदादितिशूयते तस्मा (व 1 ज्योतिपस्यपयोजनं न पो वस्मनेवम्रन्धेऽभिहितम्‌ यन्तकाटार्थ- दमदृति काटविशेपविधमृश्चर सरत्ससेतदरतंषरेव्‌ । संवर्सरमृल्यंभूवि- सयेवमाद्यःवत्सरविधयः व॑न्तेवालणोऽमिमादृधीत न दियेयआद्धीतेत्यायाकतुविथयः परिमारिसिवयन्ायनिपातमसयतिादागदनद सपा्यामासपरिषयः पतीमासाहिि यनयित मा एकाष्ट- -कायांदीतेर्फर्ुनीपूरणमासेदी ५ ४: ेरनित्यायास्तिथिप्रिधयः प्रतिचहो तिर्य नुहोतरीत्यायाःपातः- . फारादिविथयः एततिकास्म्रिमादुः रोपानवगमयितनयोः र यन्यानविदाद्रतं िकषापमिवुरीरिम्‌-छनदः व स्मोऽयपस्यते । -बोगपामयनंनसिरकंमो षयते 1 रिक्षाषाणं पदृस्पय््याररणे््वम्‌ । पसम साधीय प्रसोकेमहीयतेदति पठद्रवतुराणादीना- "= ~ = ~ ङ <= ५ „ १२० यार पतुमाभ्पायस्यनृतीयत्स २ ते° नार १.३.३.।३ त° दग मयमृपारके. 1 चते. ५ ५५1 ६ते.ना० ३.१.२ | "नार १,१.९.। 1 . उपोहातभकरणम्‌ , ` २३५ -मृषििदार्थत्ञानोपयोगोयाहवस्ययेनंससयते-प्राणन्यायमीमाताधमंशासाङ्गमिभिताः । वेदाः स्थानानिविदयानाधमस्यचचतुरशेपि । इतिहासप्राणाश्यविदैमुषवह्येव । मिभेतयतपशरुता- दवदोमामयंमहेेदिति ! अन्यापिस्मयते रेतरेतैप्निरीयकाठकादिशातासकतानिहरिधन- -नाचिकेतादयुपाख्यानानिधर्मवलाववोधोपयुक्तानि तेयुतेषितिहासयन्येपुसप्टीरतानि उपनिषदु- -काशवरषटिस्थितिखयादयोतालपाशवप्णवादिपुरणेषुस्पष्टीरुताः सगशवप्पिसरगवंभोमन्वन- \ रणि । व॑शानुचरितंचेपिपराणपश्वतक्षणमिति । सएवदेपुराणम्रतिपा्यवावगमनाव्‌ न्या- -यशाततेममाणपमेयसंशयमयोजनद्टन्तादीनांपोडशपदार्थानांनिर्मणार्‌ तदनुततरिणेद॑वाग्य- -मेसि्ैमाणेभवतिनेतरदितिनिर्णयःकर्मुशक्यतेपर्योत्तरमीमासरो्वदार्थोपयोगोऽतिससष्टएय। . -मृतवत्रिविष्णुहारीपादिमोकताखस्छतिपुवेदोक्तसन्ध्यावन्दनादिविधयःपपथिताः व॑दुहवाएतेत्रतवा- विनःूवागिमुखाःसन््यायांगायत्रियाभिमविताभपङर्धवविततिषन्तीत्यादिकःन्धयावन्दन विधिः पश्चवापतमहायज्ञाततंपतायन्तह्यादिकोमहायन्तविधिः एवंविध्यन्तराणिद्रषट्यापि उकम- करेणपुराणदीनोनिदारथज्ञानोपयेोगरा्रियास्थानतवगुक्तम्‌ एतेपुराणादिभिश्तुरशवियास्थनि- सपपरहितायावियायामरहणेधिकारिविरेपः शाखान्तरतैश्वतुिमेवररुपदाितः तांभमवान्यास्क- उदाजहार तत्रा्यपरथमेोमव्रः-विधयाद्यैासणमानमाममोपायमारेवपिरेहमस्म । असूयका- यातरृजवेयतायनमादूयावीयवतीतथास्यामिति॥ १ ॥विद्याभिमानिनीदेवतावराज्णपुपदेशरमाचा- यैमागतैकभाथयामास हेवाजञणमांअनधिकारिणिनुपदिश्यपाटय तवाहंनिधिवसुरुपाथहेतुरस्मि तादश्यामपिमदुपदटरि्यिचयोऽसयांकरोति यश्ा्वेनविद्यानाभ्यस्यति योऽप्रिलानाचमना- धाचारनियतोनभवति तादृशेष्यःरिष्यापतातेश्योमानवूयाः तथा सतिलदधदयेत्िलाफव्मदा- पेयम्‌ । अथद्वितीयोमव्रः-यभवृणत्यवितथेनकणोवटुःसकुर्वनमूतसंपयच्छन्‌. । तमन्येन पितरंमातरेनवसमैनद्ेत्कवमचनाह ॥२॥पर्वस्मिनचे आचार्यस्यनियममभिधायासिचब्रेशि- प्यस्यनियमोऽभिधीयेते वितथमरृवमपुरुपाथूतंखकिकंवाकरयतदविपरीतंसत्येवेदवाक्यंअवि- वथम्‌ तादृरोनवाक्येनयचायःरिप्यस्यकर्णावावृणततिसरवतसतरदने पूरणंकरोति उपसगैवशा- दोयित्याचदगपतियातोर्थानतरडृसिः सवदविदृंयःावयवीत्यर्थः विकुर्वनअङुकुर्वनदम- स्यमाणयकस्यादावधरचचंवाय्रीतुमरकस्यययादुःनभवति तथा पादृपदिकरेयावामराहपन्‌ किच अष्ेसंपयच्छनश्वत्वस्यदेवत्वजनमनोपेोक्षस्ययापापकचाव, अ्रतेवेदार्थस्वस्यदानंक- न्‌ तंवादशमाचार्यसच्छिप्योमुस्पंमातापिदृल्संमन्येत पूर्वसिदधीतुमानापितरावधमस्यमनुप्यश- रीरस्यपदानादमृ्यौ तस्मुख्यमातागिदल्पायाचायधिकमरद्रोहंनकु्याद । अथटतीयो- १ याज्नवल्क्यस्ृतौ अ०१. ग्दो० २.1 २. सा. द्वितीयमपाठकते। ३ नि०२.४। 1 1 ३६ ` ऋवसंहितामाप्ये मवरः-अध्यापितपिगुरनाद्वियन्ेदिपरावायामनसाकर्मणवा 1 यथेवतेनगुरोभोगनीषासथै वतालुनकिभूरंवदिषि ॥२।येवधमाविपगुरणा्यापतिःतन्तोपिनयोक्सावदी पहिवपिन- नेनशुभषयावामुरेनाद्रियन्तेजद्ररहिदासतरिष्या्ासामूरर्न्ोजनीयाः अनृभवोग्यान शयन्ति न्तिपुगररुपाकरोति । युथेवयुहणतिनपाठनीयाः रथेववानधमाग्छिप्यान- शतरुतगुरूपदिषटषेदवावयेनपाठयतिफटमदनधवतीतय्थः ! अथपतुर्थेमव्रः-पमेवविधाभ्यु- पिमपममेधाविनबलयरयोपपनमपसेनदुतेतकरमद्नाहतसमावूयानिधिपायनकषनिि॥४॥ हेभचेपेवमुष्यरिषयंृमिलादिगुणेपेतंजानीयाः कििथयोपुर्यभिप्यस्तुश्यकदाचिद- पिनदेतसतुृष्पमप्यापलदीयनिपिषारकायेवहानेद्पामांिद्यंबुयाः शकतथंविधदे- दतयामाधितलाद आवरिणमुरुपशिप्यापेेद्वियोपदे्व्या । तद्थैगृमेदोस्माभिःषहन्न- नुसरिणव्या्यायते । १ निपिः ोचभिः। इ्युपोचावमक्रणम्‌, ) श्रीः ऋक्संहिता सभाष्या पदपाटसहिताच. --<‰-*- भव्रब्राततणातमकेवेदेतालणस्यमव्रन्यास्यानोपयोगिताद आदीत्राह्णमारण्यकाण्डस- हितंव्याख्यातम्‌ अथववरतनत्रालणोदाहरणेनमवातकःंरिवायन्थोव्याख्यातव्यः सचामि- मीव्डत्पारप्ययथावःठसहासतीत्यनोधकाण्डेदशमण्डरेशवतुःपएवष्यायैः ईपंदधिकसहसस- , केरीेदपिकद्ितहसवरीपैदधिकाभिरदशसहससेस्याभिर्गिशनोपेतः ।तस्यगरन्थस्यरुःस- स्याप्यान्तातक्रमेभेवसामेन्यविनियेोगेोव्र्तयत्तजपदौपूवमेयाभिहितः विगेपविनियोगसतुततक- वीप्कारेणपदधीतः सचमिविधः सक्तविनियोगस्वृचादििनियोगषैकस्याकनोषिनियोग- येति व्राप्िमीर्दतिसंमातरनुवाकेआपरिेकती विनियुक्तम सविनियोगभाश्वरायनेनचतुरपा ध्पापस्यत्रयोदोखण्डेसत्रितः-अवानोञग्दृतिपइपनिमीेपनिटूवमिति । तरहीन॒पादृप्रहणाव्‌ सकतनिययः सक्तसक्तादीहीनेषदिदृतिषरिभापितत्वाद तस्िन्सूकेपयमापाकवोद्वितीयस्यां प्मनशेसिष्टस्तोयाज्यातेनविनियोगः स्यद्विवीयाध्यायस्यमथमसण्टेस्‌पितः-साहावि- प्याअभिपुनोऽप्निमीग्पपेहिदपिक्तिंयान्येशति । पदर ग्रद्यहणाद्‌ फमरियकगम्पते । प्रय॑पादृमररणेदृतिपरिभापिवताञ्‌ । तथासंयायेश््ुनतीपिस्तीपदीयादिनिपरिभाषिला- त्तिष्टरत्तंयन्यनिश्रयः तत्िद्विती यमग्रतेनोदादतत्वायान्पा्म. यदथपरिराहानित्यनयापू- सेनुाह्पधैषदेयतायाअनुस्नरणल्सःसस्कारःधिद्धः वथाियाज्यानुयाक्ययोःतमुघयोदादगा- प्पापिदनथंपादिमीमातिवः-रोनुवाक्ययायान्पाविरच्स्यागातमुिता। परिकृयान्पवरणयदे- यतायाश्पकाथनाद्‌। पुरोनुवाक्यादमाघ्यानादयनासत्रमृ्यः। देववापकागनरापंकतत्‌ युममपोपंयागिर्त्तपपैकयुग्तयतयोरितिरेत तवम पुरोनुवाक्पेदिरमास्यायारसरफारीन- गतापिकानितमर्थः ( वार्िल्यरर्नम 2) ३८ ऋक्संदितानाप्ये [अ ११०१ याज्यामन्तरेणानुपपतेः कि्परोनुवाक्यामनूच्ययान्ययायजतीतिमतयक्षवचनेनदेवतोषरक्षण- " हविःणदानकार्यमदोक्तिपुरःसरंपाहि्यपिधीयते तस्पात्समुदचयदति ॥ एतचा्निमित्यादिसक्तनवर्चम अधिनवमधुच्छन्दविग्वामित्रहतयनुकमणिकायामुकवा- व्‌ वि्वामिनपुोमधुच्छन्दोनामकः तस्यसक्स्द्र्वाव तदीयक्पिः कऋपीमतावितिधातुः सर्वथातु्यदन्‌ दगुपथकिव पदाय तरोनुिटतभुरपान्लयूर्वदपुषमामोव तथाचशरप- ते-भजान्षश्ीलपस्यमानान्वहस्वयंष्व्यानपतदपयो्ञयनिति । तथाअवीन्दियस्येेद्‌- स्यपसोश्वरानुगरेणपथमवोद्भनाव कपित्वमित्यभिभेत्यसमर्यते-युगानेनर्हिवाचेदान्तेगिहा- सात्पहूपयः । ठेभिरेवपसपूरवमनृ्तावाःस्वयं वेति कष्यादिज्ञानाभविपत्यवायःसर्यते-भवि- दितवाकषिखनेदिवतंयोमैमेवच । योध्वापयेनपदवापिपापीयाघ्लायतेतुसः ! कपिच्छन्देदिवतानि त्राहणाध्वरादयपि।अविदिवापरयुनिमवकण्टकउच्यतङति ।वेदुनविधिष्स्प्ते-स्वरोव- णेक्षाजाषिनिमेोगो्थश्वच । मचनिक्तासमानेनवेधिवयंप्ेषदङति। अप्निमितपादिसतस्यछ- सःअनुकरमभिकायापदयप्ययनेकतंतथामिरितपायमिवमुक्तम-आदमामनेमाग्वेरुयत्ूपादि रिरिरण्यसतूषाल्यकपिःेपाचाणां व्यते ततःाचीनिपुमतव्रेषुसामान्येनमापतरछन्ददत्पथैः। पु * पस्पपापरयन्धंवारपितुमाच्छादकलार्‌ छन््सुच्यते तत्वारण्यकष्डेसमात्तायते-छाद्यन्ति हृवारनंछन्दासिपापकमणईति ! अथयाचीयमानाभिसन्तापस्याच्छादकलयाव्छन्दः त्ैेत्तिः रीयाभामनैन्ति-पमापतिरम्निमचिनुवसभुरपविभरत्ातिठतदेवाविश्यतोनोपायन्तछन्योभिर- सानेठादपिलोपायन्वच्छन्दुसांछन्दस्वमिपि । यद्रा अपष्युवारयितुमाच्छाद्यतीतिचन्दः तद~ पठन्दोगयोपनिषदाननातमनदेववि्े रष्यतसर्यीपियाापिशन्तेछनदोभिरामानमाच्छादयः नपदपिरच्छादरयलव्ठन्यसांउनदस्वमिति + तययोतनार्थदोग्यपिधातुनिमिचेदिवशब्दः एवद- 0 । अतोदीग्यतेदिदेवः मवेणघोत्योकृयर्थ; । प्रथममण वाये गनि तत्रा्यनवर्चसक्तम्‌ असिन्स्नेस्तृयमानतादिदयः दथाचानुकरमणिकायायुक्तम-मण्डसदिष्वनयमेन्दादिति 1 अभिनबमुच्छनदुिःामिनः तस्यसनंस्थपयमार्चभगवानेदपुरूपभाह- ॐम्‌ अथिनेगेपुरोहियञचसपंदेवमूततिजंमू । दोतोरेरन घा्मम्‌ 1१1१ अम्‌ । ई । पुरर्दिनम्‌ । युन्नस्यं 1 देवम्‌ । कूविर्जम्‌ 1 दोनौरम्‌ । रनुध्धातंमम्‌॥ १ ॥ म लान द्लोयन्विनदवचण्ड (२ चनोत्रनियोनःा 2 प्ततन्प्र ध ` न 9 + २यीमोतिनियोयः। ३ते० भ॑र ५६.६। भै०१ ०१६०१] =. पथमीषठकः ` १६ 7 अभिनामकं देवमीटेस्तोमि ईइस्तुताविग्धातुः उकास्यन्कारोवहुवाध्येरपदायमा- प अ्मध्यस्थडकार्त्वन्कारहुचावगुः ! अममध्यस्थठकारस्यह्कारवेयथाक्रममिति । म~ शरस्यहोगापयोन्यलात्अहोतास्तोमीतिरस्थते कीटमर्रियतनस्यपुरोहितम यथारत्तःुरो हितः वदृशीषठसंपादयतितथाधिरप्यज्गस्यािकषितंहेमंसंपादयति यद्वा यत्तस्यसम्बन्धिनिपूवंागेभ- हृवनीयल्येणावस्थितम पुनः कीदशं देवंदानोदिगुणयुक्म्‌ होतारश्लिजं देवानांयतेषु हरनाम ककलिगमिरेव तथाचभ्रयते-अि देवानाहेविति । पुनरपिकीदशम.रलधावमम्‌ यागफट- ह्साणारलानामतिशयेनधारयितारपषयितारवा । अत्राभिशव्दस्ययस्कोवहुधानिवचनंदशं- यति-भ्यातोऽनुक्रमिप्यामोऽसिः्थिवीस्थानस्वंपथमंव्याख्यास्यामोऽप्निःकस्याद्रणीर्व- स्प्यतेपुपणीयनेद्नयतिसेनममानोऽ कोपने भवतीतिस्थीखष्ठोविनेको प्यतिनलतेहयतिनिभ्य- -आ्यातेभ्योजायतइतिशाकपूणिरिविद्कतष्गधाद्रानीतात्ससत्वेतेरकारमादत्तगकारमनकतेवी दहतवानीपरस्तस्येषाभवतवीति । भ्निमीरदति अस्यायमर्थः-सामासयेनसर्वदेवतानांदक्षण- -स्याभिरितलादः अनन्तस्यतःपतिप्दविगेपेणवक्तव्यलमाका्षिवपतोऽनुकमेणवक्ष्यामः, तं- -वष्थिवीरेकेस्थितोऽपिःपरथमंन्याख्यास्यते-कस्माव्सदृत्तिनिमिचादग्निशवयेनदेवताभिधीयतरे -इतिपञ्षस्याग्रणीरि्यादिकमु तरम. देवसेनामभेस्वयंनयवीत्ययणीः एतदेकमभिराब्दस्यपरदृचि- -निमिच्तम. तथाचव्राह्लणान्वरम-अिदृवानात्निनानीरिति । पएतदेवाभिपेत्यवहु चामव्रत्राहणि -आमनन्ति-अं्रिमसखंपयमेदेवतानामितिमवः 1 अंगरिवदेवानामवमदतित्रा्णणम । तथापीति -रीयाआमनन्ति-अर्ंखेपयमोदेवतानामिति । अधिरवमेोदेवतानामितरिच | वानसनेपिनस्चे- "वमामनन्ति-सवापोऽगेदेवतानामजायततस्मादमिनौमिति । यजञेप्वगरिहोनेधिपसेपत्ेषगरं ू्दिगवत्यीहवनीयदेशंपतिगार्पत्याल्णीयतदतिदधितीयंृतिनिपित्तमं , सनयमानरृम््- ` .क्सयमेवमहीपवन ्गंलकीयंशरीरंनयविकषटदादेहविभाकेषपेरयतीिटेतीयंपनिनि पिम । -स्थूयषटीविनामकस्यमहपःपुषोनिरूककारःकष्िदकोपनस््यमिशब्द॑निवक्ति तपन्ती. सकेनकषेहयति किन्तुका्ादिकंरसयतीत्पुतभवति । २ पर- एवयादरि्दनिपसिमन्यते-इव दृणूयतादिषिधातुः अक्तःभचूवपकिमित्रणकानिगरि. ` -तिवातुः दग्योदृहभस्मीकरणेइतिषातुः नीपोणीन्‌पापणेइतिधातुः अ प्रिगोगश््रत्म 1 जननाृगतय कक = निगृव्दानषेत्माणपतिधातोल्सनादयनरन्दादकारमादते प्रग 1 देशंख्लादमादचे यद्वा दहतिधातुनन्याद्ग्नशब्दारसरपादच नीरििगयग्िदुः त मा वमौ १ते०सं.२-५ ९.1 रेनि०७.१४.२९० ना १,४.१ ‡ ट [मनतैरचा० २८४. ३.॥ -प तेऽ सं-५५.१.१: - -- „ वी. ० कऋक्संहिताभाष्ये [अ०१व०१ ` भरूलाप्रोभवति चतोधातुनयंमिरिलभनिशब्दोभवति यत्भूमिगलास्वकीयमङ्गनयति काषटदाहे हषिपकिकेरयतीतिरमुदायाथै तस्याभिपव्दाथस्यवतापिरेपस्ययाधानयेनसुतिपरदशेनयि- पाथनिमीखदतियममवतीति । वामेताश्चंयास्कएवयाल्यातवान-अमिमीरेियाचामील्िरषये- पणाकमापूजाकर्मावाएरेहितेव्याल्यतियज्ञथ देवोदानाद्ादीपनाद्रायोवनाद्रायुस्थानोधव- सीतिवामेदिवःसदेवतारोतारहतारंनुहेतिहेतित्योणेवाभोरलधातमंसमणीयानांपनानदादतम- मितिं । भस्पायमथ-इडतिधरेोःसतुतयर्थलपसिद्धम्‌ धातुनामेनेकार्थवमितिन्यायमामित्य याजाऽच्येपणापूजाअष्य्ोदितवाद तदथतयाव्याख्यावाः 1 एुरोदितशब्दोदधितीयेध्याये म हेषापिःशन्तनेषुरोदितदयेताश्चम्दाहव्यपुरपनंदथवीतिव्याख्यातः ! ततिरीयाशवषीरोहि- सेसभैमानस्यप्वनुानविथायतफटविनपुररनेदधतङत्यामनन्ति । देवशब्दोदानदीपनयो- तनानामन्यतममर्थमाच्े यजञस्यदातादीपयितादयोहपितायम्निपतकतंभदति दीपनव्ोतनयोर्‌- कारथचेसप्यस्िधातुभेद्‌ः यदयप्यनिःप्रथिवीसथानस्तयाप्िवान्पतिहविवंहनाद्‌ दुस्थानोधव- दि देवशब्देदवताश्दयोः पयीयलयातमत्रमतिपा्याकाविदद्निव्यतिरिकदिवतानान्वेषणीया हे- वृश्दस्यहुयतियतोरुवनवेनेदेवानायाहादारमिति जीणैवाभनामकस्तुमृनिर्बुहोतिधाते- रुतनोहोतृशब्इषिमन्पते अपनेधहोवृवहोमापिकरणवेनवरषटव्यम रलशब्दोद्ितीयाध्यायेमं- धमितयादिष्व्ा्वितीधननामसुपणतिः रमणीयतवद्रललम.दधातिधातृरदानार्थवाचीपि त~ दिदनिरनःकारस्यास्कस्यमवरव्यास्यानम. ॥ अथव्याकरणपक्रियोच्पते-अगिातेोगत्य- थीदनेरोपेत्युणादिस्प्रेणनिप्रत्ययः इदिष्वानुमागमेनपापस्यनकार्‌स्यसेोपशवभ्रवति अ~ एतिस्वगमच्छतिह्विनेतुमियधि; तत्रधातोरित्यकारउदरात्तः आयुदाचशेपरिमत्ययगतदका- रऽ्युदा्ः अनुदानैपदमेकवरजमितिदवयोर्यतरमुदा्मवशेषप्येतरस्यानुराचतंभापम तत्रधा- वुस्ेपथमतोऽवर्यतेसतिपव्ादुषदिर्यमानःपत्ययस्वरोऽवगिप्यते सिशि्टःसवशेवरीयानि- तिरिन्पापः सपोऽ्तोगू्तमपनिपानिष्दिकिम. अनृदातरुनितापितयप्ि्यितदिर्दधकवयन्‌- मनुदाचम्‌, रस्यागिपूयनियसूवेसपंतदुदाचम्‌ एकदेशदतिनोदाचरतिसवितवाव अग्नि शब्दोधावुनन्मादनिमतेतयेपक्छ्यासर्वोपिद्टव्या 1 मतदययाच्केनपदितम्‌--नासान्याख्यात- णालीनिगाकटायनेनिरकसमयशवनसवोणीतिमार्गपोपयाफरणानािकेति । गाग्पस्पमतेऽप्न- श्दस्यातण्डमातिपदिकवात किपोऽ्तउदा्दतयन्ोदाच्तचम्‌ । पूरकप्व्रणीरिादिगिव- चनेपुदरषनिपतपयादगेयपरक्रिपापयोविवंकल्पनीया एतदेवाभ्पित्पयास्भाद-मयनिर्वच- क १६०५. १५1 रनि०२.१२.१ सतिम. २.१.२॥ £ मि०१. १२. मं०१अ०१ ०9] परथमोषकः ४9 नतयेषुपिपृसरसकारोपरथोमाधिकेनगुणेनानिवतस्याताम्‌ तथावानितिवरपादथानन्ि- -ऽथमदिरिकेविकारऽधनित्यःरीक्त केनयिदतिसामान्येनामि्यमनिसामानेम्यक्षसणंसा- मा्यानिवरूयानलेवननिदैयादिवि' । अस्यायमथः-तनिर्वचनीयपदसमूहमध्ये यष््यादि पषप्वोकरीलास्वरसस्कारोतमर्थनयाकरणसिदधो्यााम्‌ सवरडदाचादिंसकारोमिमतयया- - दिःकिचवैलसस्करिसमधेपदेरिकेनगुेनानिते स्याताम नददेश कोऽिषातः पदेशः ततरभमोगुणोगतिल्सोऽर्थः तेनान्विती तान्यद्यादिषदानितथान्पाक्रणानुसरेणनिवयाव्‌ तचनिर्वनमसमाभिदधितम्‌ अथपवक्तवरकषणयेनकथित्सेनविपितोऽथोनाचितलसि- नशबदेऽनुगतोन्वेद स्ेवव्यास्यानमपरदेशिकेमिकरेडति अग्रनयनादित्पःकियाविरोपो वि~ कार्‌ सचमदशेनामिरदेकदेशेनाजनाभिधीयतदत्यपादेशिकः एवं्तपियःुमानरथनित्यः स्ववि - वितेऽेनियतोनिर्धवान्ालणानततारणवादिवतान्तरविशेपणतेनयोनपितुबासनिरवन्धः तदा- नीपिपानकेनमिदभिसानयेनसपिवसिदमर्थपरीदेत तसिमज्डवदेयोनभेवडृषिःकियावटूपेणस्ा- मान्यसाटयम्‌ अ्ाभिश्ायनयनादितपंकरियावताम्युपनीव्याणीवार्थोयोमितः तदिद मासकाभिमर्निर्वननम्‌ स्थोटा्ीमिररसाम्यानिवकि-अकरोपना्प्यारोनिपेषायैमकार- हपमकषरवदयते अमिशब्दस्याप्यादावकारोऽसि तदविदम्षरततान्यम्‌ । शाकपुणिसतुवर्णसाम्या- निनरते-दग्धगवदापिरबदयेगकरेणव्ेनसामयम्‌स्वथामिनिववननतयाग्पमिति । $हये- तत्लमप्यनुदात्तम्‌ विडिडद्तिअविदन्तादप्निशब्दासरस्पतिडन्तस्यनिवातविधानास- दद्रयसहिताकादेतीकारस्यधाुगतस्पोदानादनुदानस्यसरितदिस्वसिलम, तस्माद्वा बिनएकारस्यति्पतययत्सत््यतवरिातंहितायामनुदाानामियिकशुतयमचयनामकंभवति । एरप्दोऽनोदाचः अषरोधवहयततथेवाकततार्‌ पूर्ाधरायराणामिषधवशचैपाभिति पगब्दादस्पत्ययुरदेशश्च ततोऽनपरतययखरः धाजोनिष्ठायांदधातिर्हितत्पदेेम्नतिपत्य- यस्परेणान्तोदानोदित्दः तत्रसमात्तानोदा्तेमरपितद्ष्वादलेनवतुर्पदुतयार्धोादिनाव्य- यपू्॑पर्मरुतिस्वरलम्‌ यद्रा परेव्ययमितिगनिरेज्ञायागतिरनन्तरईतिपूवपदपरुतिस्वरवम्‌ समोकारउयाचः अवगिष्टानामनुरात्तसखरिवपरचयासूर्ववद््व्याः आदाक्रस्यसंहितायां १. निम२.१.। २.४.३२. 3 कचि्पुस्तकेनीचोनुदात्तृत्यम्र ' पचपिप्दकाठेहितस- पवान्तगतस्थेकागरयस्मरितत्वडुखभं उदात्तपए्वामावान मात्ाद्रस्तावद्वगरहान्तरमिनिमा तियास्येवतानवि पानात्‌ ैत्तिीयासतुदालमेदाभिदधति तयावियथासंथोयमानानामनेकी- भवतार्‌ः उपरिस्त याविचादन्षराणामवमह्दतिमानिणाष्येऽभ्दिगादिषटतिदिरित्यधिकरण्ः ४२ ऋकसंदिताभाष्ये [अ०१व०9े सतयनतोदाचोयत्शब्दः विषकेःु्ेणानुदा्वेपिषःथात्वरितलम्‌ । देवशब्दभवादयन- न सिद्णमययसेणविररेणवानोदानः। रिग ्तोयभतीपििय- किम ्िविगपगिः मिका्ोपवाकरििसदुरसदमिवर ीदाः क्तस्वरःर्ववव्‌ । होढशवसछाययानोनितसरेणयुदा्ः जित्यादिर्नि्यमितिस्वरित- चथेोपूववद्‌। रलश्दोनविपयस्यानिसनस्यत्ययुदा्त तथाचान्नायते-रलंधतिति ।रलानि- ;दवितीयाक्षरस्यसनरतरतलम।१॥ वेदावतारभावायाकोऽ्शपपयितः । विज्ञाेयेदगाभीयमथसह्धिप्यवण्यते ॥ षरिमसकतस्यदवतीयारृबमाह्‌ देवानू । आ। इह । वक्षति ॥ २॥ अयमनिः हितेति इदानी" रस्माभिरपिस्तुरयः तोऽमिःलुतनिहयेवहविषयावकषति वहमरापणेडृतिधातुः आवहू- ` तिमधिभिरिनमहुंसीतिभितेतिाभ पर्वप्वम्पूरणेडतिधातुः प्तिधाो- स्त्ययओणादिकः ।हपत्ययान्तक्रपिशब्द्‌ः ऋप्यन्यकेतिनिपातनात्‌ खपूपधगुणाभावःकिय- सययोबाक्ेयः पीशबदोनित्रेणायुदाची। त दस्वण्यतत्ययान्तलादतित्वरिवमितिसति दृ दपवाद्‌ ववार्िनाआयुदाक्ततम्‌ गवश्दस्यनूहत्यदेशस्तनन्प- त्ययश्महागारगकेषिहिवः वतोनित्स्ेणायुदा्तः । भवगिषटसवराजम्यापुनूतनानेप्- यदुनेयाः 1 उतशनपयपविकसार्परिदः त॑ नेका्थवादीचितयेनावतमु- पपाद उचो पनिातवम। त्हिनिपाताः आयुदा्ाइतमुकारस्योदानः पराणतिचेव्‌न पातःशन्दवदृन्तोदात्ततवाद्‌ पथामरामान्ोऽनोदारवेनवतवरारिप्िः एवमु परान्द्ापिषायेदटव्यः स्वदेरनिगगलाद्‌ यद्रा प्वारीनामनहयनतोदाचलम्‌ मन्वइवन्तोात्तवम्‌ सय भरिरूस्वरः । देयग्भूर्ववव्‌ ग देषा नित्यस्यनकारस्यस तापाीपादीपिरुलम्‌ अनानुना- धिक्यकतीमातोरिगिमितपाकारः चानृनाप्निकः भोभो रिरोरयेकारः / येनिट्‌प्यते न~ # : सथठोपा- ~ छ वपिद्धवानपुनः्नधिकायभू 1 भानिपातवादाुरातवम्‌ । इदमौ- 1 निनद मे०१अ०१सू०१] भथमोष्टकः ४३ हपत्ययेसततिनिणनलादिहशवेषत्ययसरः 1 वहतिधोतोरोडथेछान्दोढ्‌ तस्यमत्ययगत- स्ययकारस्यरोपोऽपिछान्द्सः यद्रा दरि सिव्रहुटमितिसिप्पत्ययः रेटोडासवित्यडगमश्व वतोकषतीतिमंपयते वस्यतिङ्तिङइतितिदन्ततराधिषातः संदिवास्वराूर्ववत्‌. ॥ २ ॥ आधनेतूततीयेैपथमाग्यभागस्यानुदाक्यातुक्तगतातृतीया । तामितावतीयाशचमाह~- अभिनारयिम॑श्चवत्योप॑मेवदिवेदिवे । यशसवीरव॑त्तमम्‌ ॥ ३॥ अग्निनां रयिम्‌ । अश्वत्‌ । पोष॑म्‌ ! एव ! दिविऽ । यशसंम्‌ । वीरव॑त्‌ऽतमम्‌ ॥ ३ ॥ योऽयेहोतरस्तुतयोधिः.तेनाम्िनानिमितपूतेनयजमानोरथिंधनमशभवपरोति कीदशं दववदियेपोपमेये प्रतिदिनपप्यमाणतयावर्धमानमेव नतुकदाचिद्पिक्षीयमाणं यशसं दानादिना यशोयुक्तमु वीरवसमअतिशयेनपु्यादिवीसुरुपोपेतम्‌ सतिरिधनेपुरुपाःसम्पदन्ते॥ रयिशा- व्दोमषमित्यादिधननामसुपणतिः वत्रिदूस्वरः । अश्ेवेधातर्देरिव्यत्ययेनतिप्‌ इतश्वरोपहती- कारेपः ठेटोडारावित्यडागमः ततोऽश्नवदितिभवति तस्यनिषातः। घजन्तवासोपशब्द्‌- भादुदात्तः । एवशृ्दृस्यनिपातवेऽप्येवादीनामन्तइत्यन्तोदात्तत्वम. । वकारान्ताधि्- ग्दासरस्यामपम्याःपा सद्गित्यादिनाशेभावेसतिन्नायेकाचरत्यादिनोदिदेषदादीत्यादिनावात- स्पोदाचतम.नित्यवोप्पोरितिद्विभीवेसतयुतरभागस्यानुदातंसेत्यनुङाचतम्‌ । यशोस्यास्तीति विग्रदेसत्यशंआदरिष्यो निःयच्यत्ययः चित्छरव्यत्ययेनाधिवामध्योदाचवमपप्दूस्वरेणान्तो- दासद्रीरशन्दादुत्तरयोरमतुपपपोःपिलवादनुदाचत्वम्‌ हस्वनुद्यामितितुन सावव्णान्तत्रानो- स्यननितिप्रतिषेषः॥ ३ ॥ 5 अशष्टवपडहस्यमध्यवर्विपरथयेपुद्नीयसवनेमेखावरूणस्यामरेयंय्तमितयादिकेविकलि- फोनुस्पस्ठचः एतचसपमाध्यायेएदूष्ित्यादिण्डेसत्रितम्‌-अिवोदृषन्तमपेयंयत्तमष्व- रमिति । वरिस्वषेपापयमासासकेचतुर्ी ॥ तमितो दतर्थश्िचमाह- अपरेयेयज्ञम॑ष्व॒रेविः्वतःपरिभूरतसि । सददेवेपुगच्छति ॥ £ ॥ मं०१अ०१्‌०१] प्रथमोष्टकः ४५ अ्गयिमृीकरणार्थोनिपवः अङ्गायेहेऽग्रे तंदाशपेहिरईैत्तवतेयनमानायतवत्री- वय्थयद्धदरवित्तगृहुमजापरुल्पकल्याणंकरिप्यसतित्ददंपवेव्‌ तवेवसवरेतुरितिशेपः ठेभद्गि- गोऽ एतस्य नत्व्दिपवादौऽस्ि यजमानस्यवितादिसम्प्तोसत्यामु्तरकलतनु्नेनमिरे- वुद्॑वति भद्रश्दर्थशादयायनिनःसमामननि-यंदपुरपस्यविततददरहापदंपजाधर पशवोभदमितर ॥ अक्गपव्दस्यनिप्रतेप्यश्यारिवादनतोदात्तवम्‌ । दाशयेदा्वान्नाहागिषि- स्रेणदशूदानेदतिधातोःकरन्मत्ययोनिपातितः तपरत्ययस्वरः । आमृत्रितस्याभ्निशब्दस्यपवा- सरतेनाष्टमिकानुदात्ततनशङ्घनीयम्‌ अपादादावितिपयुदस्तताद्‌ ततःपा्ठिकमायुदात्ततमेव । भद्रशबदस्यनदिपमतेनायुदाचतवपसक्तावपिभिदिकस्यणेडतिधापोरपरिरवपत्ययेननिपातनाद्‌- नतोदात्तवम्‌ । अस्मिन्वा्येयच्छन्दुभोमानिपरिर्थयदिहन्ेविनिषातेपरतिपिदेऽत्यपत्यय- स्वेणसतिरिेनकरिप्पिशब्दउपानयोदाचः । तवेत््युप्मदस्मदोईसीत्याघुदात्तलम्‌ । भ- दिराअङ्काराइतियास्कः । रेतरेविणोऽपिपरजापतिदुरिदृध्यानोपाष्यानेसमामनन्ति-येद्भाराभा- ससते्निरसोपवनिति । तस्माद्गिरोनामकमुनिकारणलवादृद्वारल्पस्यपिरङनिरस्वम्‌ , अक्रपदा- तरतेनामिकानुरात्ततम्‌ ॥ ६ ॥ अप्नीपोमपमणयनेऽपलवाय्ङ्त्यादिकोऽनुवचनीयस्तृचः एवचत्राहणेसमान्नातम्‌-उपवा- ` ्रेदिवेदिवउपपियेपनिभतमितिविच्वेकांचाचवदिति । वत्िस्टपेयापरथमाप्तातकेत्मी 1 तामेतांसहमीएचमाह- उप॑त्वाभ्नेदिवेदिवेदोपांवस्तधियावयम्‌ । नमोमर॑न्तएम॑ति ॥७॥ ` उपं। ला ! अप्र । दिविऽविवि । दोप्वस्तः। धिया । व॒यम्‌ । नम॑ः । भरन्तः । आ । इमसि ॥ ७॥ देअपरेवयमनुषठातायेदिषेदिरेपतिदिनंदोपावस्तः रातावहनिद पियापुद्यानमोभर्वः न- मस्कारसेपादुयन्तः उपसमीपेवाएपसि तामागच्छामः 1 उपशब्दृस्यनिपावस्वरः 1 ता- मदत पायाईृतियुप्नच्छनदस्वातुदा्स्वादेशः । दोपाशब्दोरातनिवाची वत्वह्यहरवाची दन््रतमातते फार्वकोजपादित्वदायुदातः सविकाचदतिधियोिभक्तिस्दाता । भमइतिनिषातः। भरन्दद्यबरापःपिवाच्छनुरेसा्वातुकत्वाचानुशचवेसविधातुत्वरःभिप्येे । दमरीत्यनेदन्तो- सत्तिरिपिपप्निरिपदेसोनियातय ॥ ७1 १ नि ३.१७. रए्‌० तार ३.३४. ३ प्‌०त्ना० १,३०.। ४९ ऋक्संहिताभाप्पे [अ०१ वणर्‌ अप्रं । यम्‌ । य॒ज्ञम्‌ । अष्वरम्‌ । विश्वतः । परिः । असि। सः। ३त्‌ । देवेष । गच्छति ॥ ४ ॥ हैमे लंयय्विःवत सवाखदिसुपरिधूभरितःथा्वानपि नि चालो गयितु्वोगच्छति पाच्यादिचतुर स्ति पिानेनहोवीयादिधिणयवयापििसिवा कौदुयनतं अध्वरं हिसारहितम्‌ नहपिना स॑वभावितयतरषादपोहिपितमणवन्ि ॥ अगनिशजस्यपाधिकमामश्रिादा्वम। न- विचोऽधवो्यतिहुीहो गचूखभ्यमियनोदा्लम । विण्वङयतति> दःपरत्ययस्वरवं तेदुपवादतवेन रडु्रपद्भतिस्वरवम्‌ । सीतितङ्नत्ययटचानितयमितिगिवावाभाव, ॥ ॥ पश्चमी षचमाह- अभिरहोाकविकत सृत्यश्चिचरश्रवस्तमः। देवोदेवेभिराममत्‌।॥५॥ १॥ अग्निः । होता । कविक्रतुः । सत्यः । चित्शर॑वःऽतमः। देवः। ` देवेभिः । आ। गम॒त्‌ ॥ ५॥ १॥ पदागमब्‌ भसििनपप्मागच्छहुकीगोधिःहे नि कविक्रतुः कवविगाबदोऽ धाविनाम कतुः पजञानस्कर्मणोवां नम ततः कान्तपत् कान्तकर्मावा सत्य, अनृवरहित एठमश्यंपयच्छवीत्यर्थ चितेश्रवस्तम : कविक्रतुः रितरिश्वस्तमङ्यत्रोभयतवव- एमीहिवातूपपदरनित्वरम्‌ 1 थ पत्यः सा्यादशपथयवानतोदनो तरित; ओह 4 पपिमृरिववाव्ययपूषपदयरतिसवरतेपे ट दाचोह्रदत्तेननिषा- न्तस्पृग { अदासः तवोल्पंगमदितिभ्रवति । सष्टमन्पद्‌॥ ५ ॥ पीयेत ॥ १ ॥ भगनेयेसलेयीशचमाह टीष्चमाह- पशाशुपेतयम्नमदंकरिष्यसि । तवेत्ततसृत्पमंद्िरः ॥ ६॥ यच्‌। अङ्ग । दायै । स्वम्‌ । अर । भद्रम्‌ | कृरिप्य्धि । नेव॑ । इत्‌ । तेतर । स॒त्यम्‌ 1 अदिः ॥ ६॥ म०१अ०१स्‌०१] भरथमोषटकः ` ४५ अद्गेयभिगुतीकरणा्थोनिपातः अङ्गयेदेभसे लंदाशपेहविरई्तेयजमानायतली- चर्थयद्धु्विचगृहमनापशु्पंकल्याणंकरिष्यसिवद्धद॑पवेद्‌ तेवैवहठसहेतुरितिशेषः तभर्ति- सोऽप एतचसव्यं नलन्विसवादोऽस्ि यजमानस्यषिचादिसम्पोपत्यापुचरक्रलनुषठानेनापिरे- दसुंभदति भदरश्दर्थेशास्यायनिनःसमामनन्ति-यपरपस्यवित्॑तद्धदेण्हाभदरमनाष पशवोभदमिवि ॥ अङ्गशब्दस्यनिपातवेप्यश्यादितादन्तोदाचत्वम्‌ । दारपेकवान्ताहानिति- सप्रेणदाशुद्नेदृतिधातोःकसुन्मत्ययोनिपातितिः तत्रपरत्ययस्वरः । आमव्रितस्यामिशब्दस्यषदा- त्रवेनामिकानुदूत्तवनशटनीयम्‌ अपदादावितिपयुदस्तलात्‌ ततःपादठिकमाययुदाचतमेव । भद्शब्दस्यनधिपयतेनायुदाच्तचपरसकतावपिििकिल्याणेदतिधातेोरुपरिरक्मत्ययेननिपातना- न्तोदात्तचम्‌ । अस्तिन्वाक्येयच्छब्दूपयोगानिपतिरयदयदिहन्तेतिनिषतेपविपिद्धेऽस्यपत्यय- स्वरेणत्ततिशिष्टेनफेरिष्यतिशब्दउपान्तयोदा्तः । तवेत्यत्युष्मदस्मदोऽसीत्यायुदात्तवम्‌ । भ~ दविराभङ्गाराइतियास्कैः । रेतरेयिणोऽपिपरजापपिदुदिद्यानोपाख्यानेत्तमामननि-येप्नाराभा- भसेङ्गिरसोवनिति । तस्मादद्गिरोनामकमुनिकारगलाद्त्रारल्सस्यपररदगिरस्वम्‌ . अत्रपदा- सरतेना्टमिकानुदात्ततम्‌ ॥ ६ ॥ अधीपोपप्रणयनेरपताङृयादिकोऽगुवचनीयस्तनः एवचनासणेसभान्नातमः-उपौवा- ` भेदेदिवखपपियंपनिमतमिपितिभरकांचानवारेति । तर्धिस्ट्चेयापथमासासकतेसपमी । तामेतां ्पमीएपमाह- उप॑ता्नेदिवेदिवेदोपांवस्तर्भियावृयम्‌ । नमोभर॑न्तएमंसि ।।७। `, उप॑ \ ख । अगर \ दिविति । दो्प्॑वस्तः ! धिया } व॒यम्‌ । नम॑ः 1 भरन्तः । आ । इमसि ॥ ७॥ हेऽग्रवपमनृषटानारोदिविव्विप्तिदिनंदोषादस्वः राव्रादहनिच पियापुदयानमोभ्ररन्तः न~ भर्कारितंपादयन्तः उपसमीपेतवाएम्षि त्वामागच्छामः ॥ उपशब्दस्यनिपातस्वरः । ा- मीद्धिीयायाहतियुष्मच्छन्दस्यानुदाचस््देशः । दोषाशब्दोरातिवायी वस्तदत्यहवोची हु्रसमासे फारवकीजपादिवादायुदाचः साविकाचदतिधियोविभर्तिरुदाचा । नमदृषिनिपरातः । भरन्वहत्यवगमःपिताच्छतुटसर्वधातुकत्याचानुदाचवेत्तपिधायुस्वरःशिप्यते। श्मसीतयरेदन्तो- म्िरितिमतिरिदेगोनिवादश्च 1 ४ ॥ 1 पतिन दण सद्त्रार २५. उदन्य ३.३० 1 ४६ कऋक्संहितासाप्ये [अ०१ १०३ † अष्टमीषवमाह- | राज॑न्तमधवृ्णागोपागृतस्यदीदिविम्‌ । वमानंसेदमें ॥ < ॥ राजनम्‌ । अध्वराणाम्‌ । गोपाम्‌ । कूतस्यं । दीदिविम्‌ । -व्ैमानम्‌। से । दमे ॥ < ॥ पूम्रेामुममतिदयभिमु्ियोकम्‌ कीदरीलां राजन्तंदीप्यमानम्‌ अवराणां राह- सरुवरहितारदितानायत्ानागि पार्क ऋतस्यत्तस्यावश्यंाबिनःकर्मफटस्यदीदिरिपीनः- प्येनधरवाधोवकम्‌ आहु्याधारमभछासपिदकमैफटल्यते स्वेदमेस्वकीयगृहेय- . जगाटाांहविरिवै्ंमानम. ॥ राजन्तं वधेमानमियवोभयवपू॑वदातृ्वरःधिष्यते । दीदि 1 विप्दस्याप्यलानामादििाचुदाच्लम्‌ दसितयाययुद । वमश्दोदपादिवादायुदात्ः ॥ ८॥ नवमीए्नमाह- सरनःपितेव॑सूनयेभेसूपायनोसव । सच॑स्वानःस्वस्ते ॥ ९॥ २॥ सः! न्‌: । पिता्टव | सूनवे । अपरं । सुऽटपाय॒नः । भव्‌ । सच॑स्व । नूः । सवस्तये ॥ ९॥२॥ हेमेसलंनोऽस्दर्थसपायनः गो तथानोस्माकंवस्तयेषिनार हित्ार्धप्तचस्व समयेतोभवय पभयनद्यनः-यालतपा्िदमपयिणतमन षौ वदद ॥ भस्मच्छब्दद शस्यनदृयेतस्याुदातं वं मिव्यनुदा्तलम.। चादयोऽनुदाच्ा- पतीवगा्ोऽनुदाततः मलिता ण म्यो; । शभनमुपायनंयस्पेगिबहवीही गच्यामितयनतोदात्ततम्‌। सचसवेत्यपदा- सरतवनालीगिननिपानः त्यावकानुराचलेसरि धावृस्वरावशेयः ॥ ९॥ साना ॥२॥. खलः विनियुकम दध ~ ^ 0 सामा १ किगाककपपानरमतिपः मं०१अ०१स्‌०२] भयमोषटकः ४७ तिशसनंचगुणिनिषगुणाभिधानम, इनस्यनुवीर्याणिप्रोचमिव्यवद्षटलाव्‌ एवंसवियभ्यान्या- येनगुणिन्यदिवतायाभिधायक्लेनस्तुतशस्योःसंस्काररूपतमस्युपेयम. । यान्यायास्त- पूपतंदमाध्यायस्यचतुर्थपदिदर्भरभेननिर्णविम्‌ वद्वापि तुरव्वःपधानकर्मलव्यावर्तय- , -ति 1 सिदधान्तीरपकष॑टूषयति-अर्थनत्वपरुप्येतदेवतानान्नशयोद्ना्थस्यगुणपूरततादिति ॥ २ ॥ ' तुशब्देनसेस्कारतवारयति संस्कारपक्ेपयोजनवरैनमव्रःस्रस्थानादपरुप्येत कृतःमन्रगतं देवतावाचकंयदिन्दादिनामासि तचोद्नयामव्ररूपयापतिपायस्यदेववाहपस्यगुणद्ूतम्‌ त~ -समाद्यजमधानमूतदेवतासित तमगुणभूतोमरोनेतव्यः तचथा मदिन्महसनिधौ अशिवा -शूरेत्ययंपगाथसान्नातः । स्चेनदंपकाशयति नतु ततोयरनदरंकमततरार्यपगाथोपक- पेणीमः तथासरनिक्रमसनिधीवराध्येयाताम. ! तदेतल्तिद्धान्तिनाभिहिवंदूषणेपवपश्षीसमाध- से-वशावद्राणाधैस्यादिति ॥ ३ ॥ वाशब्दुःगाधस्यान्यजनयनंवार्यति मवेयदेव- दिन््रशब्दा भिधानंतदेतन्महत्वगुणोपरक्षणार्थस्यात्‌ यथा सौवाएपासषैदेवत्यायद्जावशावाय व्यामाटेतेत्ययाजावशाशव्देनचोदितेकर्मणिछागशब्देनकेवठेनयुक्तानिगमाः वशात्वगुणम- -पयुपरक्षयन्ति तद्‌ तस्मान्महतवगुणयुकतेयोदतिकर्मणिनिगुणेनचशब्देनाभिधानमविरुदधम -छोकेऽपिमहारामेकेवछराजशबदुभयोगमपिपरयामः । पदेतत्समाधानंतिद्धानीदृषयति-नशरुति- पमवापिलादिति ॥ ४ ॥ यदुकवशान्यायेनराजन्पायेनवास्यम्रहस्ये्दोदेववायुज्यतेदति न देवतालस्यतद्धिवभूतिसमवायिवाव्‌ माहेन्दपह्इत्यवसास्यदेवतेत्यस्यिनरयेमरेन्वादा- णषेतिमरेनदशब्दादणू्त्ययोविदितः तस्मान्मदेनदुएकदेवतानविन्दरः । विपकषेयाधमाह- गुणश्ानधैकदूवि ॥ ५ ॥ यदीनदरोदेवतास्या्दानीमेन्धयह्ङ्त्येताकतेवार्थावगती मा- हेन्रईतिमहत्वगुणोऽनर्थकः त्यात्‌ चकारःूर्हेतुना्तमुचयार्थः । हेलन्तरमाह-तथाया- ज्यपरोरपोरिति ॥ ५ ॥ इन्दरमेन्धयो्दवतयोभदे यथामहच्वगुणःतार्थकस्तथायाज्या- पऽनुवाक्यपोगदिप्यस्मिनेवपकषेउपपयते दनदर्यानसिमित्याप्किदन्दस्ययान्यापुरोऽनुवा- क्ये रहदनदोयगसेत्यादिकेमदेनदस्य । पू्वपकषिणोकेवगाटनेवैपम्पमाहू-वशापाम- यससमवायादिपि ॥ ७ पावशामिधिवाक्यःुता वस्याएवनिगमेु्धागशब्देनन्यवहारोनविरुदधुः छागलटक्षणस्याथस्यवगायांसमयेतत्वाव्‌ तचयत्यकेणोषनभ्यते इन्दमहेन्दयोततुगेद्उपपादि- तः तस्पादिषमोद्ान्तः । परव्ंस्कारपसेपमगाथस्य्दरूमण्यपकपमस्यतद्रारयिवुस्पोनग- सयोशषानकम॑तमिविसिद्धाविनोमवम । पृनरपिपर्प्ीततन्मतंनिराचेयरेतिवा्वचा.- 1 भतं 9,१.३६.1. रन सं ५३.२१. ३ तैर्तं० ३.५.३। १ ० स० १,१.१५. ५ ० स+ ५८.९१ 1 ध ४८ ऋवक्संरितामाप्पै (अ०१ष०३ त्स्यादिति॥ [वाशब्द सिद्धान्तिमतव्यावृच्यर्थः यतकमतवमगाथोनेतन्पःययमेषपक् स्या वकृत भ्व टनदोमवहदंमकाशयितंसमरथहयर्थवानसवाद महे्धतुभकाशपितुृमसमर्थ- तवादानथक्यमगाथस्ययततज्येव तस्मोिवतापकाश्‌ सयोर्ुक्मिति स्थितमूर्क्षः। भयसिदधान्माह्‌ -अगिाशतिंयोगालकरणेसतौ पिरसवीक्रियोतनिषिद- ध्यातामिति ॥ ९ ॥ अपिवितयनेनं पस्कारकेर्मवव्यावर्त्यते स्तीतिधात्‌ शपरतिधातुशवतयेतावुमा- भसधानक्रियायाउसततिविद््याताम्‌ कुतः भरतिरंयोगाद्‌ तयोरपालो वौच्योऽर्थःशरुतिरिच्यते तत्त॑योग प्थानकर्मेले्िष्यति वथाहिगुणिनमुपसर्जनीरत्यत- धान्येनकथनसतुतिः योदवदृ्त सचतुाभिज्युक्ते स्वेलनाःसुतिमवग- च्छन्ति गुणस्योपसर्जनलेतुनसतुतिःपवीयेत यनतुषदाभि्गस्तमाकारमेत्ुकते स्र्तिनमन्यन्ते फिंचाहानपाधाः न्यमेवयुष्यने शवं मृवरेण गणरपेतेतिगृणमाधान्यवि- वक्षायां मुख्यःस्तोतिधालर्थोविधीयते । ततकषेययमीदमुणमुकतयवतेिदेदास्मरण- स्यमाधान्यादियंसततिर्स्याव्‌ ततः श्ुतिवशदेतेमधानकमंणी । तथासतिदेवतापरकारानेताव- यौप्वदन्दोऽ पमाः स्मकरणगतेमहन्दकरमण्येवावतिष्ते यदिदेवतानु्रणत्दमयो नर्नरष्येत तर्स पथानकर्मवेहेवनतरमाह-ग्षयक्वाचेति ॥ १० ॥ द्वादशा त्ि्टमस्यसतेवराणिद्रादशाणि हत्यतद्रदणश्ब्देनस्तोताणांपु देवताप- काशनप्रपिमत्रसदै सवस्यमकाशानस्यकलेनद्ादशतंघ्यानस्याव्‌ पधानकर्मणांवान्य- स्तोबृ्ठसोत्रादिनामकानांभिनताद द्वादशलसख्योपृपः दत एशस्वाज्येऽपरियोज्यम्‌ | दिप ९ पपपराह्-अनधकंचतदूचनमिति॥ ११॥ अगि शरूयते अग्रिमामहयभवन्तीति वेवपु- नरप्यन्यच्यते आ्रेयपु्ुवतेभारयी यतमवेवतिह ण ीनीिोतमनयव सोदकपिषु सोतरलमयेणात्मयहातुसोेगदेवापदसयहेसयपियलर पानकर्मपषतदेवनापका- शृनल्पत्वाभवेनोहाभावाव भप्रेयमवान्र्िधिवचनमद्वति पनर पहिवनरमाह-ज- भ्पशाध्रतीयतदनि ॥ १२ ॥ सवदधवसोवसेडपिा्नाम्‌ वैकस्य तस्मात्सेत्रशसखयोरथंेदःरवीयते सकक्तस्कारपतेनसंभवपतनि पस्वा्थस्पैफलाद्‌ परानकमपतोवकर्गसकपेययमेदयपपयते सषटूसुरी शैसुसुवावितयकार्थो तथापि पमीतमयसाः 'यस्तोत्रम. मपगीतमवसा्यः र्दः मे०१अ०१ सू०२] प्रथमोष्कः. ४९. शेपिस्तोत्रफरमेवाभातम्‌ इन्दियावन्तोवनेमहिभक्षीमदिपरजामिपमिति नतुदेवतापुर्कफट- मान्नातम. अतोनदेववाससकार किन्तु परभानकर्मेतिस्थितम. 1 सअनेनतुरिर्णयेनपयो- जरनविङृतिवृहाभावः । तेकारपकेतुयस्ां विर्तौदेववान्तरं तवरतद्वाचकपदमूहनीयंस्याब वन्पाभूदितिपथानकर्वमुक्तम । एतचदशमाध्यायेसपितम्‌-ग्रहाणदिवतान्यवेसतुवश- सयोर्मवादविकासस्पादिति । अवसङ्हभ्टोकी-प्उगंशंसतीत्यादौगुणतोनपधान- ता । टषदेवस्फतिस्तेनगृणतास्तोतशखयोः ॥ १ ॥ स्पयर्थवेसतीतिशैस्योर्थावोःशरो- तार्भैवाधनम । तेनाद्छपुपेत्यापिपाधान्यश्रुतयेमवमिदिं ॥ २ ॥अग्निशेमेठत्यादिनसूर्योदयादू- कमिपितोहेवमातरनुवाकमनुवरूयाद एतयेतेेयव्ाहषणेमपथितमनदेवे्वपरातयौवभ्योहोतसनु- ददीत्याहाष्वयुस्यादितरा्ञणम्‌ । तसिश्वातरनुवाकेऽपनिमीलश्त्ादिसुक्तमन्तभैतम, तच व्याष्यातम्‌ । भातःसवने वेन्वदेवग्रहणादर््वभररगशसहोवाशंसनीयम्‌ तच्शक्तपायवाया- हीत्यादित्पट्चालकम्‌, एतचतरौसणेग्रहोक्थमित्यादिष्ष्डेमपशितम्‌ । वथाप्यमाध्ययित्तो- धरममेशखादित्यारिखण्डेसतरितंच ।अत्रेयमनुक्रमणिका-वायोवायय्यन्धवायवमे्राव्ररणास्ठचाः अग्विनाद्रादशान्वनेचयैभ्वदेवसारसतास्ठचातैवाःमउगदेवताइति । अस्यायमथेः- वायवायाह्ाद्रिकंनवरचसुक्तम्‌ भिनवेतयतोनवशब्दस्माुडृतेः तत्रायष्ठपोवायुदेवता- क; दवितीयरे्रवायवदेववाकः देतीयोमिनावरुणदेवताकः अभ्विनेत्यादिकंद्रादगर्नसक्तम्‌ तनायस्ृचआभ्विनः दितीयेदेन्दः वृतीयेिःवदेवः पतुथःतारस्तः तेपुरृनेयुपतिपा्यावा- य्वादुयःसरस्वतयनवाःतपसेघ्याकारउमशचस्यदेवताइति । मधृच्छन्दसोऽनुवरतनातपएव कपिः तथेवाुदृत्यागायवंछन्दः बायन्येक्पेमयमागहृस्यन्दवायवस्येकापुरोनृवाक्या एतच्च त्रणिसमान्नातम्‌-बायव्यासूवीपु्ेनुवाय्यनद्रवायव्यत्तरेति । तथासति -वायवायाहिदशं- नेन्रवायृहमेखवाङ्यनुवाक्येदि । वायव्यद्चेमथमाए्चमाह- वाययायांदिदरसतेमेततोमाअरंरुताः 1 तेपौपादिग्रुधीरन॑म्‌ ॥ 911 वायो इवि 1 आ । वाहि ! दशत । उमे । सोमाः । अगहरनाः। तेषाम्‌ । पाहि । श्रुधि । हवम्‌ ॥ १ ॥ । द्रीवहेद सृनीयवायो कर्मण्येवस्मिनायाहि आगच्छ त्वद्धमिमेसोमाभरंख्वाः भटं- १ जमिनोयसतरद्धितीयाघ्पायस्यमथमपदिपंवमाधिकरणे ( २. १. ९. 2) र पए० ०२.१५. ३० जाम ३.१.। £ ० त्राण २.२६. ५० ऋक्संहिताभाष्ये [अ०१व ०३ छतः भगिपबादिरं्कारोऽखारेपातानतोमान्‌ यदवा तेपामेकदेशमित्यध्याहारः पाख कीयंभांपिवेत्पर्थः ततानार्थहवमस्मदीयमाहानंशुषिशचगु । र शीनीयेभेसोपाभरहवा ताअर्छूवासतेषागिवश्चणुनोहवानमिपि* ॥ दतेतयतर भगदशीत्यादिसप् णातसमत्यओणादिकः विलादोदातस्यमधितरानल । अतुु्यादिनामयय- यान्तस्यसोमशबदस्यनितसरः । असमित्यबरछादसरेफादेशः अरङुवशबदेततमासान्तोदा्तं पाधिवाऽ्ययपूवपरुिसवमा भूष सटभिसठसययतितायगगकारकयाधनाह- इत्तसदयरपिस्वरवेपाे तद्पवाद्तेनगतिरनन्तरइतिपरव ए्वपदमरतिस्वरवम्‌ निपातवाद्ठ- शब्दभाय्युदात्तः। पाहीत्यनपिबादेशाावन्छानदसः । भश्रुषीत्यरभुश्वणवित्यादिनहिषिभावः तिडन्ताु्तरस्यनिषातोनास्ि सेदपिचेतिपि्िनिपेधाद ५ हयमितयत्रहयविषातो्हरंछनदती नसीितपसरेसुायनताद कोरि तस्यपि चादनुदचेतिधातसवरःरिप्यते। एहिायाश्रियस्पायेपामरोदतदी्ः ॥ १॥ ्वितीयाचमाह- {स्तोवारः ऋतिम्यजमानास्वामच्छामभिलद्य प्य उक्थेभिराग्यपर- गादिरासिमेरे्तुवन्वि कीदयाःतुतोमाः अभिपुतेनसोमेनोपेवाः अहर्विदः भह्शब्द- एेनाहािपपयेपरि्ोादिक विदिक्यवहोरेणमपिदधः केतवभिजञष््य्थः अर्चतिमायती- तपादवपृषदुशवासिगत्स्चं निकमखधातुपू नसते हूयतीतिषप्तिम्‌ सतेरम्य्॑नापिरेप्लवाी चि~ तेनारलुसर्योनरगियातु ॥ अष्डयानस्यसंहिामानिपास्यचेिदी्ः । सतसतोमाहत्यववहु- पहता प्देपछनिस्वर्‌ दासता । अह विवाराः दषटिस्सरेषाे उनरपद्मखसवरः ॥ २॥ वापोतयंमदचतोभेनानिगानिदागु । उर्चौसोमपीनये ।। २ ॥ ` यायो दति । नय॑ । पशृनी । पेन । जिगाति एति । दाप क क उद्धची। सोम॑ः्पीनय ॥ ३॥ = 9 ि* १.२ ॥ मे०१ अ०१सू०२] पथमोषकः । ५१. हेवायोतवभेनावाक्तोमपीतयेसोमपानाथैवा दा द्तवनंयजमानंमिगातिगच्छति - हेयजमान . त्वयादृ्ंसोमेपास्यामीययववायुतरैवहत्यथः कीरकीयेना प्घथती परक्ैणसोमे- परकुव॑नी सोमगुणंवणयन्तीतयथः उक्ती जहत्हून्यजमानानाच्छन्ती येयेसोमयाजिन- सान्तरवन्वणेयन्तीयर्थः ॥ भषरथतीत्यनशतुरनुगडपिडीवुदाचः श्डोकःधरत्यादिपुसपपशथा- शृ्छवाङामस गणः धेना ्ाइतिपरितम्‌ | पर्वते अयतेङयादिपराविंशाधिकशाततस्येषुगिक- म मातिजिमातीतिषत्तिम्‌।दाशङ््यव्गत्पथंकर्मगीपिचतर्थ। उक्तवीक्त्यतगोरारिलेनदी- पिरतेमत्ययस्वरः 1 सोमपीतयङयववहुत्रीहितारायेऽपिन्पतयेनपवपद्रपिसरः ॥३॥ । दनदरवायेेवृचेपमथमाए़माह- ` इनद॑वापरूडमेसुताउपयों्षिरागंम्‌ । इन्द॑वोवामुशन्तिरि ॥ ४ ॥ दनद्रायू इवि । इम । नाः । उप॑ । परयैभिः। आ। ग॒तुम्‌। `“ ˆ इरन्दंवः। वाम्‌ 1 शन्ति । हि ॥ ४ ॥ एस्याकरनदवायवमरहद्ितीयापुरोऽुवाक्यात्येणविगेपविनियोगःूेगोकः हे- सवाय भवर्यभिसोमाम्ठाअगिुवाः तसावयोभिरमरसप्यदात्यःह- पामतम. असमत्तमीरपमतयागच्छतम , हियस्मादिन्दवमरोमावांपुवामशन्त कामयन्ते पस्मादागमनपुचितम्‌. ॥ इन्दवायूशबदस्याम्‌त्रितायुदा्ततम. 1, प्रीणय न्तिोकृनितिम- मा्यन्नानि परीमूषातोरनत्भौषिवण्यथादूयुपत्येत्ततिनिःसरः गमिधातोरछोण्मध्यमपुहष- द्िवचनेबहटेछन्दसीतिगपोटुकिस्यनुदानोषदेरेत्यादिनामकारेपः तवोगतमितिभरवति । उन्दिदनेहतिपागोरुदेरिदादेपितयुयत्ययः आयाक्षरस्येकारदेशः वतङ्ुश्दत्यितवर्‌, सोमरसस्यद्रयलाक्छेदं संभवि । पृण्ठन्ददेशस्यवागियेनस्यभनुदाचवमपादा राविन्‌ 1 दात्तः 1.उशरन्तीतयस्यनिषापे हिचेतिसप्रेणपरिपिद्धेसपिपत्ययस्वरः। तिगा्दस्यनिपरावत्रः॥ ४॥ दितीाष्चमाह- बायुविनदरश्चेनयःमुतानौ वाजिनीवसू । तावापातिमुपट्वत्‌ ॥ ५।३।। वायो इति । इन्रः । च । चेतयः! सुतानाम्‌ । वाजिनीवसू दति वाजिनीव । तौ । आ। यातुम्‌ 1 उप॑ । वत्‌ ॥ ५ ॥३ | “ अगचकोरेणान्यःसमुचीयते सनिितत्वादायुरेव हेवायो लमिदश्यवाुीहुवाना मभिपुवानतोमानतेतयोचानीयः मृदा. अभिपुतानातोमानाबियपपिष्याहर ४ ोवापानिनीषस, वानिनीशबदोययप्युमोनामरुपणिः रथान त ५२ ऋक्संहिताभाष्ये [ अ०१ब०९ नतस्याहविःतन्तावत्तिसावामिनी तस्याक्दइ्तितोवागिनीवस्‌ आम्िचलोदनु दात्तः तौतथामिधौयवा दवति ॥ प्तिसव्यकेपुश्िपनाम- छनृक्षिपमश्षु्रवितिपरिवम, तत्रदस्वरः ॥ ेदवायटृषेद्तीया्वमाहः भायविन्॑सनवायाुपनषछ्तम । मध्व ९त्याधिधान॑रा वायो इति । इनदरः । च । सुन्वतः । आ। यातम्‌ । उप | निःऽक्तम्‌ । मृश्च । इत्था । धिया । नरा ॥ ६ ॥ हेवायो लमिनदृश्च खन्वतः नि प्ठतसंस्कर्तारं सोमंरषा- पा्भागच्छतम्‌ नरहनरपुस्पौ ेगान्नपतपयोरगतयोथतोिाभगगकः मंणाम्षुलरयासंसकारःंपल्यत इत्थासत्यम्‌ धिग वायोहत्यस्यामनितस्येतिपािकमादा- सतम. । पशगदशवादयोऽनुदा्ताङयनुदाचः ` । छनतश्यत्रतुरनमोननादीइतिषिभर्तसदराचवम्‌ 1 निरिपम्ियेतस्यस्यानपिया छशदेजापिकरम॑णिकर्तरि् संस्करतुपव्र्दत्यरथःक्‌- भग्ययपूपदपरुनिस्वरवेमति याथपचक्तानबित्रकाणापित्यन्तोदाचं गतिरननारतितनिसरदालंनभवति (1 निष्करोतीतिनिष्ठिरि किमन्तव्याल्यानितु स्याव्‌ । पिया सयिकाचस्त्तीया- दिरितिविभक्तिरदाता। नरा दिनासंमोधन। दिवचनस्यशदेशः प्दातरत्वादाम- धितस्पत्ाष्टमिकोनिषात, ॥ ६॥ ्रेाव्गरयसतो- न्म न मयनपनेभमपिन # व शहनिमातःपवे तथामान्वदायनेनतू गरेहोवाजनिेत्यादित्े पाितपभिनारव पथावागिष्वशयाहानीिसण्दे रिरि ह एनार्णयरसवपथगरगाह चिचत वसि । पि्ंवृनाचींसाधन्ता ॥ ७11 निचम्‌ ॥ दुवे । पृतस्द्षम्‌ । वरणम्‌ । च | ८ 1 धिय॑म्‌ 1 -- धरनर्चीम्‌ । सार्धना ॥७॥ मं०१अ०१सू्‌०२} परथमोषकः ४३ , ` अह्मस्मकर्मणिहिदानायपूतदक्षपविवतरंपिवेहवे तथारिशादसंसिानांहिपका- नामदसमनारवरणंचह्ये आहृयामि कौटोमिवावरंणो वुतमुदकमच्यतिभूमिपापयतियधी- वपेणकरमतां धुार्चीधियं ताधन्ताताधयनतौह्वं्ती ॥ गिनशन्दभंटिदरः पातिपदिकस्ये- णान्तोदाच्तः । इवइतिहयतेशरहटंछन्दसीपिशपोटकिसतिहःसंमसारणमित्यनुरृतौवहुरंड- न्दसीतिसपसारणेवहमदेशः तिङकतिङ्दतिनिवात; । पृतराष्दत्ययस्वरेणान्तोदात्तः वहु- ˆ मरीहौपूषपदमकृविस्वर्वम्‌ । वर्णरब्दः छुदृतृदारिष्यउनमित्युनयत्ययानोनितवादादुदाचः। - रिगान्रहिसन्तीतिरिशाःववः इुपधत्नामीकिरःकइतिकः परमयस्वरेणोदाच्तः तानत्तीविि- ` शरदा; तं सवैषाहुष्योुनिव्यष्ुन्मत्ययेनित्स्रेणोत्तरपदमायुदात्तम. छदुत्तरद्परूनिस्वेरेण सएवादभिप्यते रेषनिवातेसतिएकादेशदाचेनोदात्दतिसवणैदीवम्नुदाचएव । धीरिषिम- ' ` यद्यादिपष्टशतिकर्मैनामसुपरितः प्रातिपदिकस्वरेणान्तोदात्तः । षृतमश्वतीविधुता्री कति- गदधुगित्यादिना किमि अनिदितामिविनकारखोपः भखतेशयोपततंस्यानमितिडीपए अ चदत्यकार- ोपेषावितिदी्ैलम्‌, । ृतराब्दोनविपयस्यानिसन्तसयेत्यादयदात्ततवाधिलावृतादीनाेत्य- नतोदात्तः ` समात्नसयेत्यनतोदात्तस्यापवाद्कं तलुस्पेतुल्यायंविूव॑पद्भकतिस्वरंवामिता गतिका- रकोप्पदादि्ुच्तरपदपरतिस्वरेणान्तोदात्तस्यधात्वकारस्यटोपेप्तति अनुदातस्यदयत्रोदाचरो- प्तिडीपउदात्ततेमपि चाविविपर्वपदान्वोदात्तलम. 1 साधन्ता राधसाधरंसिद्धावित्यसाद्‌- म्तौवितण्यथोहटःशवरदेरो शरंवापिवाव्यत्ययेनशए्‌ अटृपदेशतादुषतपिवप्रत्ययस्यदतार्व- धतुकानुदातत्म्‌ द्विती ाद्विवचनस्यशपश्वानुदात्तौपितावित्यनुदात्तचेभातोरितिधातुस्वरएव- शिप्पते उपांुटगित्यादिनाकिभकेराकारादेशः॥ ७ ॥ दविवीपाठचमाद- चरतर्नमित्रावरुणारतारधारतस्ण्रा । कर्तुदन्तंमाशाये 1 < ॥ तेनं । मिच्रावरूणौ 1 कृतध्ट्थौ । कत्रस्पृशा । क्रतुम्‌ । वृन्तम्‌ । जआगाये इतिं 1 <.1 हेमित्रावरुणौगुवाकलुपवरमामिमसोमयागंमाशाये आनगाथे व्यापवन्ती केननिमि- तेनक्नेनअवृश्वभावितयासत्येनफठेनास्मम्यंफर्टदातुभित्यथः कोटयो युवा तादृ ऋतमित्यु- कनाम सतपंबाय्ञेेतियास्कः ! उदकादीनामन्यतयस्यवर्थयितातै अतपवकतसृगाञ्दकादी नान कीटरंकवृहनतेअरैरपदिनयातिगोदम्‌ ॥ ऋतयान्दोपृवादितादन्तोदा्तःपिवावरुणा- दित्यतरमित्रश्वर्णश्रेतिमित्रावरुभी देववादन्देेतिप्वपदस्यानङदेयाः 1 ऋवस्यवर्धयितारा- क १९. । ५९ ऋक्संहितासाप्ये [अ०१ ष१०५. विसरथनतधाषिण्यधाटयेःकिप्‌ नहिद्तीत्यादिनाएवपदस्यदीर्थः । ऋतस्पशा इपासुदृगिति दिशः प्ामायावि्यललसवतरवदामवितल 1 ननुकरेनेतयेतस्यसु वसवद लेनवा्मिकनिषाताभावाद्‌ आमवितस्यचयादाततेनभविन्यमितिमेव न पराङ्गवम्नाव- भपवेनपद्िभितातमभदिधिरितिगियाद्‌ इहक्रतेनमिवावरुणाविते- पपोराेश्यात्योतवानयेनपरसमतामधया 1 यपुनःपरस्परान्वयेनसाम्यं त्‌ भपरब्रवद्धावालाददिराददाततवंभवतेव । यथामस्तांपितस्तदृहंगृणामीति सरमोरूतिरिवु- तिपरत्ययान्वलेनपू्िं विवेपयत्तोमस्तोनाताह््यादा तो दरवन्ोदचोऽपििमरुच्छ्दोमरुतांपितसियत सामध्यीसराह्वदवाविवाचुदाोजातः । परतेतु ऋोनेत्यस्यासामध्यदिनपराङगवरायदति स विपववतानिपरसमागविि नन 2 वधमानदधमिन्मितियेव्‌ भवतु पवतसयनयवधायकलाहेनतिपथमपदालरतनेद तीयामबिंनिहनिप्यते पामगेयप्यातेशवस्वावियमानवदिभमि यान पधायकत्वदेव कयेेनपदपपनीयवमुमेगाचसयनियातः किच्मरतेमित्ावरुणावित्याम- ्रित॑सामान्यवचनम्‌ तस्यविशेपणतेयाविरे दृधापिति अतोनामवितेसमानापि- 4 1 नतयित दादावरितयनुष्ेः ऋतादृधेत्यस्यद्विी पपादादिलानभरवितव्यंनिषातेन अतएव र इत्यप यवरिपदस्यपदालरस्यामग्ितस्या दस्यपदाः पिपादादिनदिवानिवातादायुारलंनाव दे दादुद तद्वदबापिभिवितव्पम्‌ वक्तव्पोवाविगोपुहति । विसमे ~ सुवामव्रितदतिपराङ्ग- । शवृदिषदम पितलमेवपूरस्यसरसव भे ति ।।९ तिषदः व दु 1 ४ पयेवपरत्रान्वयेपरहवदरषनभषि ( पेतम्यम्‌. समर्थःपद्विधिरिति नियमात यदिसरस्तिपदषोधनपरसपरेान्य : किन्त दता नेनेः पमार प्रवद्धापः भर्नेतृ पिषावर्णाृवार स्रान्तयादृतिसा- म्यं मिविभवितन्॑पर्रयदधाषेन स्यपराद्रपद्ध यपवदन िालापिवि ह यह्णषदर भिवायस्णपदगिवानस पर्णपद वितपिविनपर्द्ायः २1 मा्द्निपातोममिदि मं०१अ०१ म्‌०३] भ्रथमोद्रकः ` ४५५ भिरिविकरनेत्यनेनासाम्या्‌ ततःपदासरस्यमि्रावरुणपद्स्यनस्यादितिचेव्‌ न समानवा- क्येनिवातयुष्मद्स्मदादेशावक्छव्यादति निषवेप्दविधादिसिमानवाक्यत्वमेवपर्याप्‌. न्‌ परा- इवद्धाववसरसरानयोऽपीत्यटम. । तुं छुजःकतुः परययस्वरणादिस्दाचः। भाशाये भा- नशाथे छन्दसिटुद्टद्रिय्दतिवपैमानेदिष्‌ सुडभावन्डान्दसः॥ ८ ॥ ठेतीयाश्चमाह- कवीनौमिनावरुणातुबिजावाउरुक्यः। दश्चदधतिश्पसंम्‌ ।! ९।॥ ९ ॥ कवी इति । नः । मित्रावरुणा । तुविश्जाती । उरुश्षयां ` दक्षम्‌ । इधाते इति । अपसम्‌ ॥ ९॥ ४॥ मिरावरणवितेदेवोनोऽस्मातेदकष॑बरं अपततेकमेच दधतेपोपयतः कीर कपी मेधा- नौ ठुविजातोूलामुपकारकतयासमृलनो उकषयायहनिवाततो विमोधीरश्यादिपुचतिशति- संल्याकेपुमेधाविनामखकविर्मनीपीरिपटितिम उर्तुवीलेतोश्दौदादशखबहुनामरुपतित भोजः -पानङतयादिपुशारवशतिसंत्याकेपुवखनामसुद्कषोवीहितिपषितिम .अपसाव्द्ःपगतिसंस्यकि- पुकर्मेनामसपणः ॥ मिवावरूणा मिवशब्दशापिपदिकस्वरेणानतोदात्तः वरुणशब्दोनित्स्रेणा- यदात्र देवतादरदेषतुभाववरिष्येते । तुषिजाती बहूनामुपकारकतयाततसंबन्धितेनणा- ताबितिपष्ठीसमापेसमासान्तोदा्तवम चतुर्थीसिमातेहि क्ेचेविरूर्वपदपररुतिस्वरःस्याव उरूणां यहूनाक्षयावुरुक्षयो कििनिवासगत्योरिपिधातोःक्षियंतयसिनितिक्षयःइत्ययिकरणेएरभित्यप्‌ प्त्यान्तस्यवितङ्यन्तोदात्तवेप्रपिक्षयोनिवासेङ्त्याययुदाचतंविहितम.समासेतु समासस्येतयनवो- दृचैबाधिवारुदुरपद्षरतिस्वरेणपापम्तरदाुदातलम्‌ यद्यपिथाथादिस्वरेणानेदात- नबराध्यते तथापिप्रादिश्छन्दिबहुखमितिउत्रपदायुदाचलंदटव्यम. । दसोतेकताहक- मणः घञ्‌ निच्यादादयुदात्तः आप्यतेफलमनेनेः्यपःकमं आपःकमील्यापांहस्वोमर्चेत्यसनन- स्यापत्तसोर्यादौनिच्वादायुदातस्याम्यपसूादस्याजव्यत्ययेनमत्ययायुदाचलम्‌ ॥ ९ ॥ शृविपरथमस्यप्रथमेचतुथवर्गः ॥ ४॥ अग्विनस्तृचः प्रातरनुबाकस्यआल्विनेकती विनियुक्तः तथाचप्रितम्‌--अथान्विनए् धोवपप्ावैयुभेषिचवसतोऽग्विनायज्वरीरिषइति । तनपथमाण्वमाह~ अग्बिनायज्वंरीरिवोद्रन॑तपाणी शुभस्पती । पुशसुजाचन्‌स्यतेम्‌-॥१॥ ५६ ऋक्संहितामाप्ये { अ०१ ष०५ अर्विना। यज्व: । दषः । ्रव॑साणी इति द्रव्॑‌ऽपाणी । शुभः । पी इति । पुरुऽ्शुजा। चुनस्यतंम्‌ ॥ १॥ हेअन्विनाजग्विगी युवामिपोहविर्क्षणान्यना। निचनस्यवंहच्छतम्‌ धैजाथागिल- येः ययप्िनःगव्दोऽमदायी तथापि इपङ्यनेनसहनालतपुनरक्दोषः इच्छापि भक्ताद्‌ वक्तव्यमुवाच पमूका्पकपतीतयादीयथापुनरुकयभावतलतद् कीदशी यागनिपादिकाः कीगावग्विनौ देवलाणीहविरमहणायद्रवद्यंधावद्यापिगिष्याुपेती भनस्यकर्मणाखकौ पृ्धनाविस्तीणंनौवहुभोभिनीवा ॥ भग्विना आमि- पसयेतिपापिकमायुदा्लम.। स्वरी यागकरणानामप्यनानांअपतिग्छिनत्तीतिवतवन्पाप- रकटीवविवक्षया खगोहनिितिङ्निषयत्ययः वनोसवेगिडीप्‌ तततनियेगेनफादेशः पतयद यस्ातुदातोखनिवावितयनुदा्तवाव्‌ पावृ्रएवावशिष्यते। पाद्दैशततोऽुदा्तवासातिष- दिकलरपवाशिप्। रव्ोावनोपरणीययोः वयोःंबोधनंदवलाणीडति तस्यामविता- यदात्तलम्‌ नपुनराटमिकोनिवावः अपादारावितिमतिपेषाव्‌ इपदिप्वदस्यहटवामवि- तिरद्वदधषिनिगाव एमादाविविवदपदादिवमितचेद्‌ न तवज्तामानाधिकरणयनपर- सरान्वयाव्‌ इहविपोदरवताणीइत्यनयोः सरसतिरतृदिदवदततम्येनमयुकवाव्‌ । शभ- १८ पाषानि तनसदितादतकिवसयपयेकनचनम्‌ {तवद्धवककि ये पयाःपरतिपुतरेविमिस- गनीयस्यस्ततम्‌ वलिना लागि इयाम त््ावादामवितोयुदात्तलम्‌ नपुनराटमिकोनि- 1 ापविततापवततिमरनदिष भपादारिलादपादादाविविषतिपेधाद्‌ 1 नतमिवावर्णादृताृयाविरिवजामवितेसमानाभिकरो- सवमानवद्ावमधियेनभवितवयमिनियव्‌ न मिजावरणपदंिसामा्यवचनितियुक्ल (3 दृवलाणीदवनतः ६ 61 प्यातियमानवलमपिपषः दृव्ाणीपदवुनतयेविवषन्याय्‌ । त्विलीौधनीययोसी आम. क छपछिद्गितिडदिश < इदद्शः 1 ] सेनेस्यतमित्यव चायतेरनेहस्- (क अूपूजानिगामनयो ् १ ह ठ यृकार्ापचनस्‌ः /" गस्गन्दाननामसुपं दुर चिः तेदासनदृच्छतीति स्नद्च्छे वयुपभामनःक्ययू 9 सनायनेतिधातृला | हण्मभ्यमद्विवचनम्‌ । सतो ठ वयन शासनः उपपार्वानसयनसाथतृाुदानत 1 ्ापवदसामियमानवदिपदरवास र किनि ासादातदमतेः॥ १ । मं०१अ०१ सू) प्रथमोटकः- ५७. ्वितीपाश्चमाहः अखिंनापरुदंससानराशबींरयाधिया । पिष्यावनतंगिरः ॥ २॥ अरभ्विना । पुरद्द॑ससरा । नरा । शर्दीरया । धिया । धिष्ण्या] वन॑तम्‌ । गिरः ॥ २ ॥ अन्विनाहेभग्विनोयुवांगिरोऽसदीयाःस्तुतीर्भियाभदरयुकयावु्ावनकसंभनवम्‌ सी कुरत कीटशावन्विनीपुरदेसत्तावहुकमाणो पहशतिततंस्यकिपुकर्मनामखदंसरतिपििम नराने- तरि पिप्ण्यापाष्ययुक्तोयुद्धिमन्तीवा कीरश्याधिया शवीरयागतियुक्तयाभपतिहतमसरये- त्यर्थः ॥ अग्विनेत्याद्चामृत्रितचतुषटयस्यपष्ठिकमामव्रिवादयुदान्वंपादादिवानाषटमिको विषाः प्दसतेत्यपिहिपादादिरेवभमचितेपरवमपिद्यमानयदिपिपूवंस्याविद्यमानवत्वादनामव्रितेसमाना- ` पिकरणेऽतिपस्य्तामान्यवचनतेननाग्रियमानव्वमिपिचेद न॒ अश्विशव्दवतुष्दभशन्द- स्याप्यम्थिनेतिवूढवाप्रयुज्यमानतयाक्ामान्यशाब्दत्वाद सामान्यवचनंनाविदयमानवदिषयुके अथातरस्यविरोपवचनतवावगमाद उभयोऽसामान्यवचनवेपर्यापतेनमोनरनयाक्सहाप्र- योगृहपिवेत्‌ भ गुणविरपसंकीरवनवससिद्धानेकनामविशेपसेबन्धसंकीतिनस्यापिस्तु्युपयोगे- नसमरयोजनतामिष्ययोजनपुनपेचनयेवपुनसकताद अग्पिपुरुद॑ससृभव्दयोरेकार्थदृततिते- ऽपिपियौयवयदेवमवृत्तिनिमित्तभेदाभाविनास्ाणनाधिकरण्यादपिनाविद्यमानव्वपतिपेधःभिन- प्रवृत्तिनिमित्तानमिवद्ेकसिनर्थदृ्तिःसामानायिकरण्यम्‌ अश्विशव्दस्याश्वसेवन्पोनिमित्तम्‌ प्द॑समृशाव्दस्यतुबहुकरमंसंबन्धदतिपदृत्तिनिमिततभेददतिचेत्‌ न तदिदरयंसयुखत्तिमाव्निमितत नमदृचिनिमिनतम प्युपततिनिमित्तभेद्मविणापिसामानाधिकरण्यापिधनिवृक्षमदीरुटशव्दयोर- पिरिथात्रपसः अतएवहीडेरन्तेदितेसरस्वतिप्रयपरेयसिमहिविश्ु्येतानितेऽत्येनामानीत्यत्र स हत्ततमीपरशंसोपयोगिलेनेडादिगब्दानामेतामितेअन्थेनामानी तिवचनेनपर्यायाणामप्यनेकवि ~ शिष्टनामृसयन्धनिबन्धनत्तुत्वथेवेनेवततहमयोगः स्तुत्युपयोगिनवव्युतपत्तिनिमित्तोदविवक्षाया- मपरिपयौयन्वेनासामानाधिकरण्यदिवनामवितइतिनिपेधाभावादामव्िरर्दमविद्यमानवदिति प्‌- परवस्यावियमानवचातसवैपापाठिकमायुदा्तलम्‌, सद्रयर्तेऽपि । कृशृपृकरिपिव्ीरिश्यईर- नित्यतरदरनित्यनुदृततौवहुटवचनादन्यत्ापीत्यनेन रुगतावितिधातोरीर्यत्ययेछतेत्ततिनित्वा- ष्ठवीरयाशब्दभादयुदात्तः । धियेत्यवततायेकाचइतिविभक्ररदाचा (वनवमित्यव शपःपिष्वाहो- । पम्यमदिमनसमजपावाुकलावनपणसेभक्िपतूताचतेवरिष्यते -नेचनिद्धति- ५८ ऋक्सेदिताननाप्ये [अ १६०५ इद्विनिवादः परवामवरितस्या्रियमानवच्वेनपादादिवादागिरः शुपोभ्ुदातवेनप्रािपिकलः- रश्िष्यते ॥ २॥ ठुतीयाए्चमाह- 1 १. आयातंहद्रवर्तनी 3 ९८ दल्ोयुवाकंवःसुतानासत्पा्क्तव्॑दिपः। द्रवतनी ¶॥ ३1 दस । युवाकवः । सुताः । नासत्या । दृक्तश्वहिपः । आ 1 यातम्‌ । रदरवर्तनी दति सुदरधवर्तनी ॥ ३ ॥ म अबराग्विनत्यनुवतति हेधन्धिनीभायातं असिनकर्मण्यागच्छतम्‌ विवुचय" वे सुताः युष्दर्थसोमाः मभिपुवाः वानसवीकदुभिपिमेषः कोटयावग्विमीदसातृणपुप" , पपिषति यद देवेतेनरोगागामुपक्षपिताते अ्वमैमदेवानांभिपजाविविमूतेः । नासा अतर्यभनृतपपर्णतद्ररिती अवयास्कः-तेतविवनासत्यावितयौर्णवाभः ति वियाग्रायणदति। सदनी रदगदत्पेदष्तनिमिनम्‌ दरद सयव रीयाः। तथदपनिदसमदुदाइपिवाचसनेयिनः । स्दाणाधतुरोदनकारिणाशरणयनं र्व मार्षारीर्ोययोलीरदरमनी यथाशूराधादीमुखेनयतूनरोदयन्वि तददेताविःयथैः युग" कवद्य्रपदसोमानारिरेपणम्‌ वसतीवरीभरकधनाभिाद्वििभिवाय्थः बरनि जितानिवर्हपया्रणल्साणियेषा सोमानिगरकतवर्हिपः यदा भरवाङ्यादिषवछविद्ापद कर्िपइपि सदानींकतीयारथेमथमा ऋलिग्भिरपिपुताहत्यन्वयः ॥ दला आमृत्रितस्येयाधुव्‌" तः। ुदाकवःयुमिभरणेसुबनिमिरभीणवन्धिसतीयरीपधतिषिम्यणदरैरितियुवाक्वः कटि" कप्यादिषवगणिरस्यापियेतपेहुखगरहृणात्तकुपत्ययः स्यकिचेनगुणाभावादुवहादेशः प्रयम्‌" सवरेणभकारखदा्ः नमिदतेसत्यमनयोरितिनसितयौ नप्राण्नपानयेदानारामेत्ादिनाप- छतिवद्वावानजोनोपाभाषः पादादितनानिषातादामन्रिवायुदा्वम्‌ । दृा्दिपः व मूटिवभितर्वहिरलीप्यिपोसोभानतिवृकवाहियः पूरपदमसत्वरेणकपत्मयस्वरप्वरिष्येे 1 भाहसमोपषगा्फिवरममितयुदाचः। स्यवरतनी आमवितस्पसेत्ामव्रितमिषातः ॥ ३ ॥ देन्देदेदेषपमा्षमाह- दन््रायांदिचिजमानोमुताद्भेतापवेः । अरणवीिस्तनापूतासः ॥ ४॥ दनं । ज । याह । चिव॒भाने दति चिजश्नानो । सुताः इमे । सवाध्यः 1 अण्वभिः। तनां । पूतासः ॥ ४ ५ तेर सं. १,५३.१ भं०१अ०१ सु०्द] प्रधमोंषकः ५९. चित्रभानोदित्रदीेहेदन््रभसिन्करमण्यायाहि आगच्छ सुताभिपुताद्मेसोमाः ायवः लकामयमानावर्वन्ते अण्वीगिःअङ्वह्यादिुदावशतितंल्यकेप्वहटितामयुप्व्यहतिष- सतिम. तिजाः सुताङ्तयन्वयः किच एतेसोमाः तनानितय॑पतापतपृताःरद्ादशाप्‌- वितरेणशोधितताद्‌ इन्दशर्ग्दयास्कोवहधानिर्वक्ति-दन्ददरादणावीपिवेराददातीतिवेरांदधावी- तिवेीदारयतरति वेरान्धारयतति वनदेदवतइति वेनदोरमतइति वेन्धेभूतानीपिवातददेनभाणेः समन्ध॑स्तदिन््रस्पेन्धत्वमिति विज्ञायतददंकरणादित्याप्रायणदददशंनादित्योपमन्यवहन्दतेै- शवथकर्मणदन्छघूणादारयितायाद्रावपितावाद्रयितावाचय्वनामितिं । अस्यायमर्थः-ट्वि- दारणेदतिधातुः इरामनमुद्श्यतनिप्पाद्कजरचिदयर्थदणातिमेष॑विदीर्णकरोवीतीन्द्ः ! इ~ दाजुदानेदतिधातुः इरामलंवृष्टनिष्पादनेनद्दातीवीन्दः । धानुपोषणार्थः इरामलंृपिका- रण॑सस्यदधातिणरपदनिनपुष्णातोीद्ः। शरामुलादयितुक्कमुसेनभूरमंविदारयतीवीन्दः । ूरयौकरपोपणमुसखेनेरंपारयतिविनाशराहित्येनस्थापयतीतीद्‌ः । इन्दुःतोमोवहीरसः तदर्थ यागभूमौदेवपिधावतीतीन्रः । इन्दोयथोकतसोमेरमतेकीइतीवीदद्धः । निदन्धीदीप्ताविति धातुः । भरूतानिप्राणदिरानदुन्धेनीवचैतन्यरूपेणान्तःपरिर्यदीप्रयतीवीन्दः । पएतदै- बाभिपेत्यवाजसनेयिनभामनन्वि-इन्धोहेनामिपयोऽयंदषिणकषन्ुरुपस्तंवाएतमिन्धंसन्तमि- ्ददूत्पावक्षतेपरोक्षेणपरोक्षपियाइवहिदेवाःपत्यकषद्विषदति । तद्यदित्यादिकतराह्णान्तखाक्य- म्‌ । तत्तयेनदृविपयेनिर्वचनमुच्यतेढतिगोषः यदस्मात्तारणादेनंपरमासरूपमि्यदेवं पणकौकलुरादीन्दियेःभाणापानादिवायुभिशवसहितंसमेन्धम्‌ उपासकाःध्यनिनत्तम्यक्पकारि- तयन्तः तत्तस्ाक्तारणादिन्धनामसंपनम्‌ अस्िनपक्षदष्यतेदीप्यतेदपिकमणिन्युतपत्तिः“ 1 आग्रापणनामकोपृनिरिदंकरणादिन्द्हषिनिचनेमन्यते इन्दरोहिपरमानरूपेणेदंलगत्करोति ओपमन्यवनामकोमुनिरिददशेनादिन्ददतिनिर्वैचनमाह इद्मित्यापरोक्ष्मुष्यते पिवेकेनहिपर- सात्ानमापरोशषयेणपश्यति एतदेवाभिपेत्यारण्यकाण्डे्मान्नायते-सपएतमेवपुरुषं्रललततमप- श्यदिदमदरौमिती" ३ तस्मादिदन्दोनामेदन्दोहवैनामतमिदंदंभन्वमिन्रदत्याचक्षेपरोकषेणपरोक्ष- पियाद्वहिदेवाइति । इदिषसन्धर्ेदतिधातुः स्वमायपानगदूपंपरमेश्वयैतद्योगादिन्दः अ- नेनाभिपपेणभ्रूयते-इन्दोतीयाभिःुरुरूपदति । इनशब्दस्येन्वरवाचकस्याकारखोपे्ति मकारान्तमिनिपिपदभववि दृणयेदतिधातुः सपसेन्यरःशातरृणांदारयिताभीपपितेवीन्धःदुमता- विपिधातृः रशवृणाद्रावयिवापदायनेपरापयिवेतीः यज्वनायागानुषटायिनामाद्रयिवा भ्रयस्यपरिदृतांएवमेतानिनिवेचनानिद्र्न्यानीति ॥ इन्देत्यताच्रिषायुदालत्वम्‌ । १ दरांरारयतीतिवेरां वापतीतिवापरडः 1 २ नि° १०.८, ! ३ छण्सं ४.५८. ३३.। ६९ ऋक्सहिताभाष्ये - {-अ०१ १०६ आङ्यजनिपावलेनायुदा्लवम्‌ । भानो पदातरवादामवरितनिषातः । वागि- च्छनतीत््थयु्मच्ठ्दातुपसनः्यच्‌ मत्ययो्तरपदयेोभरेतिमपयंन्तस्यतवदेशः क्या- च्छन्दुसीतिक्यजन्तादुपत्ययः लव यवङतिपरा्ोुष्द्स्मदोरनदिशेडत्यविभक्तावपिहटादौगय- त्ययेनालम्‌ उकारभतयसवरेणाचुदा्ः । अणुशब्ुतोक्यवाचकः तथोगालरतेभरी- तनि वोतोगुणवचनादििडीषिपरव्यत्पयेनडीन्‌ निवादाुदा्तः । तना श्ययंमिपा- तोनित्यमितपे निपातताायुदात्ः । पूतासः आजततरगित्यसुक्‌ ॥ । दितीया्चमाह- इन्दायादिषियेपितोविपंजूतःसुताव॑लः । उपृब्रह्यांणिवाघतंः ॥ ५॥ द्रं । आ । याहि । धिया 1 इपितः। विप्रजूतः । सुत्व । उप॑ । ब्रल्ाणि । वाघतः ॥ ५॥ हे इ लमायादि असिनकमण्यागच्छ किमर्थं वाघवविनोलाणिवेदलूपाणिसो- ्रापयुपषु कीस पियास्मदीययापननयादपिताप््भलद्यमिरिर्थः किरवूदः पथामजमानभनयामिरिस्तयानेरपिविभरमेाविभिकविगिनिभेरिः ीटृशस्यवाघतःुतावः तवस्यदिकादानमलुपीरििपनि्‌ सतुति धाविनामसुविपरोधीरइनिप्ितम्‌ भाङयादिप्व्स्विज्ञमसुवायतङतिपरितम्‌ ॥ इपितहय- प्ेपगताितपस्मानिष्टायामिदागमः आगमाभवुदाचाः इतीरोनुदरा्तलाद्‌ कसवरुःपिष्ते। विमनूतः वीयवनुखनवोिदतिधाोः शयेनवामययविपयादिनास्यत्यानोपिमय्ोिषा- विदः निपादनादुपय धगृणाधावश्च निच्ादायुदानः ेूतःमाःूहवितौ बोध पुगत्पधः ग्रपुकःकिवीतीरूपिपेधः दतीयाकमणीनिपूषदषख्पिसरवम्‌ वंपपदविस्वरतम्‌ | सुतावतः छानदसंगी- पैम मवुपोऽनुदाचत्वाव्‌ कपः्ययस्वरएव रिष्यते ॥) । मलागि नविपयस्यानितन्वस्येतयायु* दातिः । पापवशनकतिटरामषटुपषिनि प्रातिपदिक ॥ ॥) ठ्तीयाश्यपाट- ¶ 1 णिदरिव दनदरापद्िनुं नानुउप्बद्याणिहखिः। सुेदभिष्वनृश्रन॑ः ६1 दन्दरं।आ। यादि) नृनजानः। उप्‌ । रणि 1 दृग्ध्विः । सुते । दधिष्व । नः। चनः ६॥ ५॥ 1. से०१अ०१स्‌०्द] ` प्रथमोश्कः ६9 ` -हरिशब्ददृ््संवन्धनोर्वयोनांमधेयम्‌ ह्ररन्दस्यरोहितोऽमेरितितदीं याश्वनामलेनप- ठिवित्वाव देहरिवः अश्वयुकेनदर वं दलतण्युपेतुमायाहिं कीटशत्वतूवृजानः तवरमाणः भाग- त्यचासिमन्ततेसोमागिपवयुक्तेकर्मणिनेोस्मदीयंचनोऽनंहविरुक्षणंदपिष्वधारय स्वीकुर्विय- शः ॥ तूतुजानःतुजेदिरि टिटःकानव्देतिकानदेशः तुजादीनांदीर्योप्यासस्येत्य्यासस्मररी- थतम्‌. 1 अश्यस्तानामादिरितादुदात्ततम्‌ । हरिवदत्यवहरयोऽस्यसन्तीतिमतुपिढन्दसीर- तिमकारत्यवत्मम्‌ संयुद्धोऽगिदचामितिनुम संयोगान्तटोपेनकारस्यमतुवसोरुसंवदधोछन्दसी- तिक्वम आष्टमिकोनिवातः । व्रत्ाणीत्यस्यहरिवहत्यनेनातामध्यात्समर्थःपदपिधिरिषिनिय- मातसुवामन्रितेदतिपराडवद्दावाभविनामद्रितनि वाचाभावदादुदा्तवेसतयुपे्यकारस्यत्तन्तरः दपिष्वेतयव्रदधतेर्नोटिधास्‌ थासस्त सवाभ्यांवामाविवयेकारस्यवादेशः छन्दस्युभयथेति सा- वेातुकार्थधादुकरसंज्योःसतयोः तार्वधातुकतेनशपितस्यन्टो द्विभावः आर्षधातुकवेनेडाग- मश्च आोलपदृरिवित्याकारछोप्; । चनः चायदेरनेहस्वशरेयखनन्वःचकारानुशागमेयटो- पृः ॥ ६ इतिप्रथमस्यप्रथमेपश्वमोवगंः ॥ ५॥ वैन्वदेवदृतेपरथमाशूचमाह- । अओमांस्चरषणोधतो वि्वैदेवास॒ आग॑त । टा्वासोदाशुप॑ःसुतम्‌ ।। ७ ॥ आओमांसः। चर्पणिशधृतः । विष्व । देवासः । आ । गत । दाश्वांसः । दाथुपः । सुतम्‌ ॥ ७ ॥ हेवि्येदेवासः एतनामकादेवविशेपाः दाशुपोहयिदं्तवतोयवमानस्यसुतमभिषुतसोमं प्रतिगत आगच्छत तेचदेवाः ओमासोरक्षकाः वरथणीषृतोमनुष्पा्णाधारकाः दाश्वांसः पृस्यदातारः भनुप्याङत्यादिपुपश्चविंशतितंल्यकेपुमनुष्यनामस चर्पणिशब्देसठितः अन्वि- मारित्यारिष्येकर्निशत्संल्याकेपुदेवविशेपनामसु॒विग्वेेवाऽसाध्यादृतिपितिम्‌ एताए्चंपा- स्कणवंव्याल्यातवान-अवितारोदावनीयावामनुप्यभृतः्वेचदेवारृहागच्छतदत्तवन्पोदृचवतः- सुतमितितदेवदेकमेवेःयवंमाय ठचदतयीपुविदयेयनुकिदिदरहुदवत द्िवदेवानास्थनेय्‌- ज्पतेपदेषनिन्यटिदधमितिशाकपुणिरितिं 1 अतविव्वयानदत्वराब्दपर्यायदतियास्कस्यमतम. देवविशरेमसयैवासाधारणंटिद्धमििशाकपृणरमवम्‌ अवन्तीत्योमासेदेवाः मनित्वनुनी जवि सिविशुषिष्यःकिरितिमन्पत्ययः ज्यर््वरलिव्यविमवामुषथायाभरेतयूर्‌ मनःकि्वेषिादुटकद्ः १ निर १२.४० ६२ ऋक्संहिताभाष्ये [अ०१व०६ णः भानेरुगितिजतेरुगायमः आमरितायुदाचवम्‌ । चर्पणयोमनुष्याः तानृा- नादिनाधारयन्तीतिचरपणीधृतदेवाः सयामवरितस्यसामान्यवचनस्यपरिभापितविगपवचनेक- हुवचनमित्यविद्यमानव्प्रतिपेधाद्पादादितेननिवातः मन्वतएवविद्यमानवच्वाःयामवरिे- इतिषरा वखेनेकपदीभावासदादपरतेनकथंनिषातइविरेव दीभावानदद्‌ य चेव न व्करणंसवाभयमपियथास्या- दितिवचनातदोदपयुकस्यनिवादसया्ुपपतेः ेकपयेप्यादुद्ततवेऽनुदाततपदमेकवर्नमिगि छतरामेवनिधातभवरिप्यति इः थमेवतर्हिदवताणीग्‌ गुभसतीद्यतापिपरा्रवचेनेकपवादुत्तर स्यशेपनिषातपसद्रइतियेव न तत्रपरा्गवद्धावस्यपरेणामवितंरवमविः ्रितेपूर्वमविद्यमानवरित्यविद्यमान- वद्धावेनयाधितवाद्‌ इहपनर्विभापितपिरेपवचनेवहुवचनमित्यविमानलस्यनियेषावपूसया- विथमानव्ालराङ्गवचस्वीरुतमितिेषम्यम 1 वन्वे पादादिवाशचुदातः गणदवतावभनथावविःवदोनसमयायदतििेषयपयासामातयवचनादोमाहल- धेकरण्यम्‌ सामानापिकरण्ेदिूषसयपादस्यपराङवदधामेततिमिनावरुगावद्- धावियादाववावरम्यामव्ितायुदातानसयाव विषवेयस्यविोषणेदेवासइति दीव्यन्तीपिदेाः ्रकावन्तः ववपवमसिदपृदायमतिदिर्यीमसीिरदप्वायदिवदस्ययादोनयीगिकः सीिकतेहमयायातुरन्ान्यानेनमिपनिमिवा् समुदायपरसिद्धौतुनविकषिप्ति चेव्‌ न सपदायमसिदधोदिदेवश्स्यसामान्यपरतयापि वेशेपवचनतवाभावाद्िभाषितंविशेषव- ५ शयनेनानिपिदवादिवे इयस्याविदयमानवत्तेनभसतीदतिपद्वोवासदतय- दाचलंसयाव, सानुिमचरियागनाभमिमस्वयोगसी कारो यकव 1 अगत जागव पहुछनदसीनिगोदुकिसविमलदानोषद श्यादिनामकारटोपः भाढः प्दातरते- क सस्यको दावाादीदिदनितातनाकादितिमम- प नपरवति मत्यस्वरणकोतदा्म्‌ 1 दाशह्यववसोःसमारणमि- विसमसारणम. संपसारणाचचतिपैरपलम गािवपिषसीमििपम्‌ 2 तौ ्वितीयाष्टचमाह- गदा मुेमुनमगननूः । उखराईंवखस्तराणि ॥ ८ ॥ नायः पवनामरगणरसबयषः द्लोममागन आगच्छनत आगच्छन ^ रषः त्वरायुक्तः पजमानमनृपहीनुमाउस्यर्‌- (१८९ म॑०१अ०१ २०२} .. प्रथमोषटकः ६३ हिवाङ्््थः विग्वेपदिवानां सोमंमत्यागमनेउलाइत्यादिरैटनः उकाः सूयसमयः स्वसरा- ण्यहानिपरत्याटस्यरहिवायथात्तमागच्छनितदर खेदयङत्यादिपुपवदशसुरसिनामसुउलाः धरवदतिपरितिम वस्तोरित्यादिपुद्रादशस्वहनांमयुस्वसराणिप्ंसःवर्ेहपिप्णितिम तथेदं य्छनव्याख्यातम्‌-स्व्तराण्यहानिभवन्तिस्वयसारीण्यपिवाप्वरादित्योभवतिसएनानिसरारय- तिउलादृषस्वसराणीत्यपिनिगमोभवतीतिं ॥ देवासः पवा्यजन्तश्रिचादन्तोदात्तः । अधु तुर्रणे शबिकरणीतुतुरतित्वरयन्तीतय्ेक्िपवेतिक्रिप्‌ गतिकारकोपपदात्छदित्ुत्तरपदपर- तिसवरतम। भागन्त आगच्छन्तित्यर्थेगयत्ययेनमध्यमपुरुपवहुवचनं वहरुछन्दसीपिशपोद््‌ . तस्यतपनपतनथनाक्रेतितवदेगे अपिदितिपतिषेधादटिन्तवादनुनासिकरठोपाभावः तिङतिडङति निषातः। जिवरातभरमेइतिधातोस्वरनेशतितर्णयः निदित्यनुत्तो पहिधिश्रुुदरग्टाहावरि- श्योनिरिितिनिमत्ययः नि्वादादयुदात्तः उस्राहषवेतयत्रह्वेननित्यसमाततो विशक्तयटोपः पूर्वपद्भ- छतिस्वरलवचेतिसमामिप् पदपरुतिस्वरवम्‌ । नित्यंसरतीपिसरःसूः पवाधच्‌ स्वः सरोये- पतानिस्वत्तराणि अहानि बहुोहोमरुत्यापूवदमितिस्वशब्दआचुदा्तः ॥ ८ ॥ दतीयाश्चमाह- विशवेदेवासोअसिधट्दिमायासोअद्धः । मेरध॑लुपन्तुवह॑यः ॥ ९ 1 विश्व । देवासः 1 असिर्थः । एर्हिऽमायासः । अदृहंः । मेष॑म्‌। जुपन्त्‌ । बर्हयः ॥ ९ ॥ , दिन्वदेवासएवनामकेवनिरेपाः मेंहविरय॑ततसंबन्धिजुषन्त्तेवन्वाम्‌ कीदशाः अ~ सिः क्षयरहिताः शोपरहितावा एहिमायासः सर्वतोव्यापमन्नाः यद्वा सौचीकममिमम्ष॒म- विषटमेहिमायासी रिपियदवोचन्तदनुकरणहेतुकोयंविन्वेपादेवाना्यपदेशपदिमायासिदति अदु- : द्रोहरहिाः बहयोबोढारम्थनानापापयिवारः स्िपेश्षयाथेस्यगोपणाथस्यवारपदादिभ्यो- भविकिपिनिनावहु्रीहिः पर्वपदपरुतिस्वरवापिवाननूपभ्यामिप्युत्तरपदानवोदाच्तवम्‌ । ए- हिमायात्तः श्वेटयां आसमन्तादीहतेहत्येहिः इनितिसवंधातत्ताधारणहृन्यत्ययोनित्वदा- ययदाचः एहिमीयापर्ायेषामितिबहुनीरौपूर्वपदपरुनिस्वरत्वम्‌ अथवा आङ्उदाचाुचतर- स्यद्रीतिटोण्पध्यभेकवचनस्य तिडतिडदतिनियतिएकदिशर्द्चतेनोदात्तदत्येकारउदाचः ए- हीत्येतलदुयुक्तमायासीरित्यनमायेत्यक्षरदरययेपविएदिमायासः पूर्वपदुपरुतिसरः । अद्रुहः स १ नि० ५.५. ६४ चवसदिताभाष्ये = [अ०५१०६ इहमिवासायं सदादिलाद्किपविुवीदीनवून्यामिसुत्तरपदानयद्लम्‌ ११ ५ च यः हगमये इति मेहि कम॑णिवन्‌ निखादाधुदाचः । मुरि य छनिष्रङ्रिखपिषातूसंवन्धेदद्‌ मतउक्पाविष्यदेषा 40 तथैःसेबन्याद, यदुरेठन्दस्यमादूयेगिषीत्यडागमाभावः । वद्रयः निर्नुोविीषा द्विनाविहितस्यनिपत्ययस्यनिचवादाचुदात्ततम.॥ ९॥ सार्ेयागथमाऽ्चाणीयधेत्रलतयभूरोऽनुया्या तथादीूर्णमासष ,र्तयमानदयस्मनूण्डे-पावकानःसरसवतीपावीरवोतिसव्रिम 1 तेमिवाश्चमाह~ 1 1 1 {अ ० नीदती 9, धियार्वस 11 ॥ पावकानःसरलतोवजिंमिर्वीजिनीवती । य्वषुधियारथसुः ॥ १०) पावका ! नूः 1 सशखती । वाजजिः! वाजिनींऽबती } यज्ञम्‌ । वृषु 1 धिया्वसुः॥ १०॥ सरखतीदिवीवमिभिरमिर्षणेते्िमिचरेः यद्रा यजमानियोदातमरनर्िगिषि नाऽस्दीयेय्वषटकामयताम्‌ कामयिता दनि्ेहतित्य्ं सथाचारण्यकाणडेभुैदवप्या तम-यरषटितियदाहयबहितयवतदादेति कटशीसरसवती पावकाशोधयितर वनिन तीभनयतकियावती पयायः कमेमाप्यषननिमित्तभूता वामदिवतामास्तयाविधैवननि मारण्यकक्डशूतयव्यास्पादम -य्ष्टधिमावजुरितिदान्धथियावखरिति । धिनःसे््मा विपु॑बतरिशतस्पकिपुरवताविभेपवाविपुदेपररमासरसतीपिपठिवम । एतामू्वाकप् स्पाये-पायकानःसरस्तायतरैस्नयतीयजञवषटपियायसुःकमवरितिं । पवनैपावःयुदिः एव फापतिदत्पिवका मिशन मतिऽनुररूः ददुतरषदुपरुतिस्यरलेनानतो दालम्‌ द्र पीपर प्रत्यस्याःासूस्पातद्दाप्यसुपर्नीचस्य वोऽ नोदातत चदानं भ्र] सरानदरमुनन्तवादायुदा्तः मतुबूडोपोःपितवादनुदानवम । वानेभिः वाज्य पादिलादायुद्तः ससषृन्टवत्वादाहतिगणः वाजेःनमासितिवाजिन्यःक्रियाः अतदनिढनाि मिद्नियव्यपः तारियापस्याः सनिसासरसयतीवाचिनीवती छन्दसीगतिमतुरोवचमतष्ी पोपिखनानुदातलगर पन्पत्यादयदाचचमेपभिप्यत। यं यययासेयादिनान दः प्र्मयसवर णानोदानिः। पष्वभकान्ता कान्तिरभरियायः भदिपशनिषयनपविशतोयु निवातः थि ¶ ति* ११ ०६. 1 २ वस्तुनस्तुरत्वगेपवकादीनखन्दसीतिनिषिद्धम्‌ 1 । मे०१अ०१सू० ३] - प्रथमोएकः ९५ ` याकर्मणावछयस्याम्तकाशादरवतिसाधियादञ्ः सवेकाचदतिविभक्ति्दा्ा बहुब्ीहीपर- त्यपुपदमितिविभक्रिस्वरए्वरिष्यते छान्दसस्वृतीपायाभहुक्‌ ॥ १०॥ दवितीयाष्चमाह- चोद्यिजीसूतानाचेतंन्तीसुमतीनाम्‌ । य्॒रदभ सरत ॥9१॥ चोदयि्ी । सूटतानाम्‌ । चेत॑न्ती । सुमतीनाम्‌ । य॒ज्ञम्‌ । द्धे 1 सरी ॥ ११॥ यास्रस्वतीेयमिमंयतंदधेधारितवती कीटशीसठतानांपरिपाणांसत्यवास्याना बोदयिनी- मेरयित्री सुमतीनांशोभनवृद्धियुक्तानामनृषटातृणां चेतन्ती वदीयमनुषयत्तापयन्ती ॥ बेद्‌- यिव सुदरणेण्यन्वानूचचि्वादन्तोाचः ऋनेश्योडीितिडीष्‌ तस्योदात्तयणोह्वादिपु- दाचत्म। सूनृतानां उनपरिहाणेदृत्यतः क्िमूेतिकरिपि युतरामूनयत्यप्रियमितिसन्डतिपरिय- पुच्यते तञचतद्तैसत्यचेतिसृतम्‌ प्रादिग्छन्द्तिवहुटमित्युततरपदायुदात्ततम्‌ । पेवन्वी मि- तीसंाने अनशपोदीपश्वपिच्वादनुदात्तचम्‌ शतुश्वादुपदेशाहतारवधातुकस्वरेणातुदात्तवम्‌ ध्रा- लन्तस्वरएवरिष्यते । खमतिशब्दस्यमतुपिहस्वत्वानामन्यतरस्यामिपिपिभक्तेर्दात्तलम्‌।॥ १,१॥ ठतीयागरचमाह~ म॒हो अर्णःसर॑खतीप्रचैतयतिकेतुनां । धियोविश्वाविराजति 1 १२ ॥ म॒हः । अणः । सर॑स्वती 1 भ । चेतयति । केतुना । धियः । विश्वाः। वि । राजति ॥ १२॥ ६ ॥ ~ द्विविधाहिसरस्वतीविथहवेदेवतानदीर्पाच वयपूर्वाभ्याषग्ण्याविगरहवतीपतिप्ादिवा भ~ नयातुनदील्पाप्रदिपाद्यते तादृशीसरस्वतीकेतुनाकर्मणापरवाहृस्समेणमहोर्णः पभूवमुदकंपेत- यतिपकर्पणक्षाप्यतरि किच सखकीयेनदेवतात्मेणविन्वाधियः सरवौण्यनुाठ्परज्ञानानि वि~ राजिविरपेणदीपयति अनुष्ठानविषयाुदधीः सर्बदोसाइयतीत्यथंः सरस्वत्यद्रिल्पतंया- स्कोदु्शयति~-तवरसरस्वतीयेतस्यनदीयदरेयतावचनिगमाभवन्तीति' । एकशतसस्यकेषूदकः `नामृस्व्णःसोदइतिपटितम्‌ । पएतागच॑यास्कोव्याचे-महदणःसरस्वतीपरेतयपिपरत्तापयति ` - ¶ नि २.२३.1 ९. ६६ ऋक्संहिताभाष्ये [अ०१ ०७ केुनकर्मणाम्ञयमेमानिसवािमत्ानान्यभिमिराजवीि ॥ महोभर्णः महदिपितकारत् "पव नकारः तस्यरुलोलगुणाः पापिपदिकस्वरेणानतोदातः एडदानादतीतप्े- पेषरुत्यानमादमन्यपरहनिपरतिभावः अचीर्ण उदकेनुरचेत्य्त्ययोुडागमश् । करना परापिपपिकसवरेणानोदाः । विभवः विष्वशब्दःकन्त्ययान्तभादुदा्तः ॥ १२ ॥ इतिप्रथमस्यमथमेपुोवर्गः ॥ ६॥ इतिमथमेमण्डलेमथमोऽनुवाकः ॥ १ ॥ ति तेपत्सेत्यादिकंद्शर्वसूक्तम ध वाट्‌. पूवन्मपच्छनद्तोगायवरस्यचानुदतते तेएवक्रपिच्छन्दसी हन § दिलिदवदशेनादिन्रोदववा अशष्टवप्डहेवालणाच्छंसिन मावःसवनसतोमद्ावावापारथाि ॥ स्वुमूतयेद््ादीनिषसकानि सवितंवजभिष्टवएयाहानीतिखण्डे-्ातगाच्छंति" कि म 0 तिग्मानि _ उत॑चरो -एक्परुतुमूतयङृतिवीण्येन्दानां नग्नता -छलपरुतुमूतयइतिसनितवाव्‌ अनिषटोमयदेवशतसे ख तामेतां स्तगतापथमा्चमाह त “ पध्यह्तमूलय डु ामिवगोदु । जुहूमसि्यवियवि ।॥ ५ ॥ सुूपरलुम्‌ 1 ऊतय ॥ सुदुघाम्‌ द्व । गोः इहे ~ यवि्षयवि॥१॥ ` ` ` ` इह । चुहूमति। सुप गाभनरूमोतस्यकमेणःकतोरि्ंखे = 9 हमि आहूयामः आहदनतः-गोदेोधग्दृयामिव सर ससकषारथ न वु- के ोयेदिगधावदर्ध तस्या ु्मेनोदनीयागगाह नाय ` धद्यामिव सुषुदोगीामिव यथाटो- मसु थपिदवीपि धवम्‌ ५ करोती तिव वस्वोरितपादिपुदरादशसह- तिना स्य । ऊतये अयो र्दनिषय्ुःिचादणाभावः षका- हतिकीतैपभनिकिदानोनिपारितः । य 1 नि* 9 उज् त्ययो मं०१अ०२सू०४] . प्रथमोकः । ६७ . च॒षकारः कि्वाटृणाभावः कप्ःमचवाद्मुदा्तवेधातुसखरेणउकारञदा्तः सुशब्देनगति- समासिरदुरपदपररतिस्वरतेनसए्वस्वरः दवेनशिभिक्यरोपूर्वपदपरुतिखरवंमेतीदस- माततसएव । गारेग्पीतिगेधुक्‌ सत्सद्वित्यादिनाक्िप्‌ छ्टुचरपदूपररुतिस्वरतम. । महम सि हयतेरु्मपुरुषहुवचनेवहुरंछन्दसीविशः्टुः अश्यस्तस्यचेत्यश्यस्तकारणस्यहुयतेः पगिवदविवैवनातस॑पसारणंसमसारणाचेतिपरपूवतवं हटरृतिदीर्वः ततःन्लाबरितिद्विवैचन- मृ. अस्यासस्यहूस्वः श्रुतजश्ये इदन्तोमसिरितिदकारागमः प्रत्ययसवरेणमकारस्यय्दाच- त्वम। दपि्यवि चोशब्दुःातिपदिकस्वरेणान्तोदात्तः नित्यवीम्योरितिद्विभौवः तस्यपरमत्रि दतं अनुदारैेतिद्वितीयस्यानुदाचलम.॥ १ ॥ द्वितीयाण़वमाह- उपनःसवनाम॑हिसोमंस्यसोमपाःपिव । गोदाददरेवतोमदः ॥ २॥ उप । नुः । सव॑ना । आ । गहि । सोम॑स्य । सोमऽपाः । पिव । गोधदाः। इत्‌ । रेवतः । मद॑ः ॥ २॥ हेसोमपाः सेोमस्यपातरिनदसोमेपावुनोऽस्मदीयानिसवना ब्रीणिरुवनानिपरसुप्स्मीपे आगहिभागच्छ आगत्यचसोमस्योमं पित्र रेवतोधनवतस्तवमदोहृ्पोगिोदाइव गोपदएव वपिह- ेसत्यस्माभिगोवोरभ्यन्तङ्यर्थः॥उप निपाततवादायुदा्तः । सवना सूयतेसोमएथि ति्तवनानि सपहदेशटजोपथच दिततिम्रत्ययातवैस्वाकारस्यो्त्तलम.। गहि गमे तस्वतेरहिः षहु- छंठन्दसीतिशपोटुर्‌ हेर लादनुदात्तोप्देशेत्ािनामकारयोष़ः अपोरेरियाभाच्छास्येट्- किकतेवये अतिद्धवद्नाभादित्याभाच्छास्तीयोपकारटोपोऽसिदवन्धवि । सोमपाः आमत्रि- तरयचेपिनिषातः तस्याविद्यमानवचेऽपिपूवंपिक्षयातिङ्तिड्विषिित्यस्यनिषावः नचपूरवस्या- पिप्राङरवद्धाबेनावि्यमानवत्वम. असामरथ्येनतदभ्ावाद्‌ । ांद्दातीतिगोदाः किग्षेतिक्रि- पपरमरिसल्यपंवाधित्वा पतिपदविधितवादातोमनिनक्तनिनिषशवेतिविच्‌ किरिहिपुमास्येत्यादि- नाधातोसकारस्यदृलंस्पाद. । रेवान रमिधनमस्यास्तीपिमतुप्‌ हस्वनुडभ्यांमतुभिपिमतव- दाचः छन्दसीरदतिवलम्‌ रयेतीबदंछन्दसीतिततपतारणपरपुषतरगुणश्च 1 .मद्ः मह नुप्र्गःपप्‌ पिवादनुदाचः ॥ २ ॥ चतीयाग्रवमाह- अथतिनतमानाचियामसुमतीनाम्‌। मानो अनसम्‌ ३ ६< . ऋक्संहितामाष्ये -[अ०१बव०्८ अथं । ते । अनव॑मानाम्‌ । वियाम्‌ । सुध्मतीनाम्‌। मा । नुः। ` ` अति! ख्यः। आ) गृहि॥३॥ 7 ह्र विनततमीपवर्तिनां मवी पिस्पाणामभ्येस्थितावियाम वयंवायानीयाम यद्वा सुमतीनांभोभनवुदी- तिमात्नविपागसा्मिय ध्याहार्‌ः उुदधिटाभरायत्वास्मत्य्थः त्वमपिनोपिमास्यः अस्मानतिक्यान्येपलत््तपमाकयय किंलागहि अस्मानेवागच्छ ॥ अथेतिनपातमादु" दातः निपातस्मचेतिदीर्थवम्‌ । अन्तमानां अनिरयेनानिकादयतिश {तएवतस्यान्तदत्यन्तवच्वात्समीपम- निकरमुच्यते । वियाम्‌ वेति माखपरसेपरषदानोडिवेतियाएट्जदातः पदाद्िवामि- इविडदूतिननिषावः । सुमवीनां (२.४६ मतिराद्ेकिननेपि व काद शोषनामरिर्ेपति द्‌ दोननूंश्यागिति" सरपदान्तोदाचः शोभनामयःुमतयदतिकर्मारेपयवय यपूपदरुतिसवरापवादः छट पमरुविस्वरेणानतदाकतव अवोमतषिहस्ादनोदात्ताचसुमतिशन्दरासरस्यनामोनामनयतर- स्यामि्युदात्त्वम्‌ । ख्यः स्याप्रकथनेद््यस्यसुडि सिपि अस्यतिवक्तिष्पातिष्योडिपितूरदा. देशः भासोटोपइिचेत्याकारोषः इतशरेतीकारटोगोरुतविस्ौ नमास्योगिहयदभावः। गहि गमहंयन्दसीपिरषोटगिदेवाददातोश तेशपोटकिरै # ०.९ °व्वादनृदात्ोपशेतिमकारलोपस्यापिद्धवद्नाभादय- ति्लादतेदैरिषिदुप्भवति ॥ ३ ॥ चतुरथीश्चमाह- परैहिविगरभस्छतमि शच्छायिपि॑म्‌ यसतेससिम्य॒ आरम्‌ ९॥ परां 1 दि । वियम्‌ । अस्वरन्‌ 1 द्रम्‌ । पृच्छ । विपःऽचिर्त॑म्‌। यः। ते ॥ सखिऽभ्यः । आ। ईम्‌ ॥ २॥ न न भाविनं मीदोवपमप्लु लंददपरदि श्रस्यसमीपेगच्छ गरलाय।वपभि- ५ दामाषष्छ +. -तगवानेधवय्मकृर यहृनदरसतेतवयजमानस्यद- पपक्मिगयोव देकंमागमन्वाः गे १ ‡ वादगदिन्धमिदिपर्वषानवयः मै०१अ०२ सू०४] - -- प्रथमोकः. ६१ पुनरपिकोदशं विभ्रमेधाकिनं अस्तृतंमरिसितं विपहत्यादिपु तुिशतिसंस्यकिषुमेषाविनाम- ख वि्रविपथिच्छरौपितो ॥ विर दृषादिवादायुदानः। भस्तं अव्ययपर्पदपरूगिसवर- त्वम्‌। इन्दशब्दे उम्दामेत्यादिनार्‌ निचादीयुदानः । सतनिभ्यः समनेस्मथोदात्तद- विसमानेउपपदेस्यतिरि्‌ हिरियनुष्तेः तस्यटिचाटिठोपश्च तत्सनियोगेनययेपैः उपप- दस्योदा्तलम्‌ सपानस्यछनदस्यमूधेमधत्ुदकेप्वितिसभावः अतःसतिशब्दआयुदाचः । वियेदपिवरः मरहदृदनिभिगमश्ेत्यष्‌ तस्यपिचाद्धाुस्वरश्व ॥ ४॥ | पृश्चमीचमाह- -उतद्ुबन्तुनोनिदोनिरन्यतेश्िदार । दानाद्वै ५७१ उत । घुव॒न्तु । नः । निदः । निः । अन्यः । चित्‌ । आरत्‌ । दधानाः । इन्द्रे । एत्‌ । इवः । ५॥ ७ ॥ नोऽसाकसंयन्धिनः ऋतिजरतिगेषः तदुवन्तुदनदस्तुवनतु उत्वि हेनिदः निदिता-- रः पुरूषाः नियरतदतोदेशानिर्गच्छत अन्यतश्िव सन्यस्माद्िदिशानिर्गच्छत कीदशाः ऋ- विजः इन्दुः परिषर्योदभानाःकुषौणाः इच्छब्दोवधारणे सरवदापरिषरयाकरवनतएवति- हन्तित्य्थैः ॥ निन्दन्तीतिनिदः णिरिकृत्सायांक्िम्‌ नुमभावभ्जन्दसः खपोऽनुदाच्तवादा- तुस्वरः -आमवितवेपिवाक्यान्तरतेनस्ववाक्यगतपदादपरत्वाननिषातदत्यायुदात्तवमेष । अ- न्यतः दिीतिपत्ययाूवंस्योदातलम । विदित्यपिषब्दर्े तेननकेवरमिवः इतोनिर्गतयान्य-, रोऽपिनिर्गच्छतेतिगम्यते सण्प्धात्वर्थयोःसंबन्यआरतेतिलडायोत्यते सहिधातुसंबन्धाधि- कारेविधीयते । आए अर्तन्छन्दसिदुक्टङ्टिटदतिखर्थलुड्‌ मध्यमवहुवचनस्यतादेशः स~ िशास्य्गिभ्यधेतियरङदेशः कटशोडिगुणदृतिगुणः भाडागमः । दधाना; शानचध्चित््वा- सापमन्तोदाच्ततंबाधिता परलादभ्यस्तानामारिस्त्याचुदाचतम्‌ । इवः नधिपयस्यानिस- नस्येत्यायुदात्तः ॥ ५ ॥ 1 इतनिमिथमस्यप्रथमेतत्मोवर्गः ॥ ७ ॥ खरपेतिसक्तेषी एवमाट- उतनंःसुगौौअरिवेवियुंस्मङ्षटयंः 1 स्यामेदिन्॑स्य॒राभणि ॥ ६ ॥ ¶नन्पोयपदतिःूर्वसूत्रादनुढततिः । ६८ : ककसंदिताभाष्ये = [अ०१व्‌०८ अथं । ते । अर्न॑मानाम्‌ । विया । सुध्म॒तीनाम्‌ । मा । नुः। अति । ख्यः। आ ¦ गहि ॥ २॥ अथोमपानानन्वरं देशद्र तेतान्तमानांअन्तिकतमानामगिशयिनसमीपवाा समी नगोप्नमवियु्तनपाणु्येस्थिलापियाम वयवाजानीयाम यद्रा सुमतीनांशोगनतुी- नकिमानषठानविषयाणांडााथमित्ष्याहारः दिजभायतांसमरमेतयथः लमिनोतिमा्यः अन्तमानां अविशयेनानिकाङ््यतिशाथिनेतमप्‌ तमद भेपितादिणोपः अनतोऽस्पासीतयतिकःमीपः अतदनिढनावितिन्‌ नि्लादादुदाचः ते" त्कषस्यसवतसानंनास्ति पामीप्योककयस्यपुनयोयस्यसमीपःसएवतस्यानदायनवलातमीपम- न्तकिमृच्यते । विदाम्‌ वेतदि पाटपरसेपप्दा्ोडिचषियायु्खानः पादादिलारि. इिडद्गिननिषातः । सुमतीनां मतिगगदकतिननेपि मचेदृपेपपचमनविदभूवीराउदाचस्ती- 1 शोभनामर््षनि व रन्तादरात्तः शोभनामतयः ुमतयङतिकरमृधारयेप्यग्य यपूर्वैपद्पछतिस्वरापवादः युत्त पद्मरति्वरेणा्योदाचेव तोमतरहसवादनोदानाचसमतिशब्ातरस्यनामोनामृ्य- १ । ख्यः स्याप्रकथनेङ्यस्यतुडितिपि अस्यतिवक्तिर्यािष्योडििपर" एः आगोरोपइतिाकारेष मे इत विसर्गो नमासूयोगेडू्डभावः। ०. ` उ ्वादनुदा्तोपदेशेतिमकारलोपस्यासिद्धवद््ाभारतय- प्ि्वादनोदेरिगिदुम्रभवति ॥ ३॥ परियसततनिनरछयमभिम्‌ 1 यस्तेससिभ्य॒भावरंम्‌॥ ९॥ परा । दहि । विम्‌ । असेन्‌ । दद्म । पृच्छ । विपःऽचितम्‌। यः। ते । सदिऽभ्यः। आ । वरम्‌ ॥ ४] हया भतपनमानविहनाकतो सास पहोतात्र क लंस्ेपरदि श्दस्यसमीपेगच्छ मतवायावपधि- सिपानिनं पेनासाष्छ ववम तरियफविगपोवरभरष्ठः दारता यद्न्दुस्तेतवयजमानस्यस्- । ^ हटधनेपृत्र * " " पात्नपच्छतीतिगोपु वाह्यमिन्दमिनिपूर्वंानवमः भे०१अ०२ सूच] - -. भरथमोषकः. ६९. पुनरमिकीदशं वि्मेधाविनं अस्रवभरिंसितं विमहत्यादिपुरपु्िशतिसंस्यकेगुमेधाविनाम- स वियविपथिच्छदौपतो ॥ विग वृपादिलादायुदाचः । अस्तृत अध्ययप्वषदपरुतिसवर- त्म्‌। दृश्ये ऋनेनधमतयादिनारन, नि्वादचुदाचः । सतिष्यः समनिष्यभोदात्तद- तिसमनिरपपदेस्यतिरिण्‌ शदवियनुर्ेः तस्यदिचा्िरोशच तत्सनियेोगिनययो्पैः उपप- दस्योदात्तलम्‌ समानस्यछन्दस्यमूधमभुदरकेषितिसभावः अतःससिशव्दभादुदातः 1 वरियतेदतिवरः महृवृदनिभिगमशेतयप तस्यप्वादातुस्वरण्व ॥ ४॥ । पमीर्चमाह- .उतश्रैवन्तुनोनिदोनिरन्य्॑श्रिदारत । द्धानादन्ददहवः 1 ५ 11७ उत । व्रुवन्तु ! नः । निद॑ः 1 निः। अन्यतः । चित्त । आरत्‌ । दर्घानाः 1 इन्द्र॑ । इत्‌ 1 द्वः । ५॥ ७ ॥ - . नोऽस्माक॑संवन्धिनः ऋविजदतिेषः तेमुवनतुदन््र॑सतुवन्तु उतपि हेनिदः निन्दिता रः पुरुषाः निरारतहतोदेशानिर्गच्छत अन्यतरद्‌ अन्यसादपिदेशानिर्गच्छत कीदशाः कः विनः इन्दुः परिषर्योदधानाःकुवौणाः इष्ठव्दोवधारणे सर्वदापरिवयाकुरवन्तए्वति- हन्तित्यरथ; ॥ निन्दन्तीतिनिदः णििकृत्सायांकतिष नुमभावन्छान्दत्तः सुपोऽनुदातच्तवाद्धा- कृष्वरः आमृग्रितवेपिवाक्यानरतेनस्ववाक्यगतपदादपरत्वाननिवातङत्याययुदा्तमेष । अ- न्यतः विरीतिपरत्ययासू॑स्योदाचतम । चिदित्यपिशब्दाे तेननकेवटमितः इतोनिगेत्यान्य- तोऽपिनिरगच्छतेतिगम्यते सपएपधालर्थयोःसंबन्धआसतेतिटुडायोत्यते सरिषातुर्तबन्धाधि- कारेविधीयते । आरत अर्दन्ठन्दसषिलुदद्टिरइतिरोदरथेचुङ्‌ मध्यमवहुवचनस्यवदेशः स~ िशास्यर्तिभ्यधेतियरडदेशः क्रदशोडिगुणइतिगुणः आदागमः । दधानाः शानषधि्व- साप्मन्तोदा्वंवाधिता परवादृप्यस्तानामादिरियायुदात्तत्वम्‌ । इवः नधिपयस्यामिस- न्तस्येत्यायुदा्ः ॥ ५ ॥ ॥ इतिमथमस्पपथमेसधमोव्गः ॥ ७ ॥ स्येतिस॒कतेषषठौ श्चमाह- उतन॑ःसुभगे।अरिवेचियुंस्मरषटयः । स्यामेदिन्द॑स्य॒शरभेणि ¶ ६ ॥ 9नन्योयरोपदतिपर्वद्ूतादनुदेत्तिः 1 कक्सहिताभाप्ये [अ०१व०८ स्याम । इत्‌ । इन्द्रस्य । शर्भनि ॥ ६॥ देदस्मशवृणामुपक्षयितसिनद् वदृनुमहाव्भरित्तशवयोऽपिनोऽस्वान्ुभगान्‌ शोभनध- नोपेतानोचेयुः उच्यासुः रषटयोमनूष्याः अस्मन्मवभूतावद्नतीतिकिमुवक्तव्यमितिरोषः ततो- धनसंपनावयमिनद्रसपशर्मेणि इनदमपताद्रब्धेसुलेस्यामेव भवेमैव मयभरियािवधविग- तितस्पकेपृथननामसु रयिः क्ष्रं गगहतिपितम्‌ मनुप्पाहृत्यादिपुपधर्विगतिसंस्यकेुमनु- प्यनामृमृष्टपदतिपटितम्‌ ॥ उत एवादीनामनतङयन्तोदाचः । सभगान्‌. भगशृब्दस्यक्रला- दिका नगूायाभिुतरानोदासवाभिवाकलादयभुचसाु दलम्‌ संहिता- यादीाद्टिसमानपदेइतिनकारस्परुलम्‌ भोभगोइतियलं रोपशाकल्यस्मेगियोपः द- स्पापिद्धवानपुनःसन्धिकारयम्‌ आतोटिनितममतयाकारसय सानुनासिकता । अरिः वचनन्य- त्ययः भकइरिगदतययन्तः त्मस्वरेणानोदाचः । बोचेयुः उच्यासु; वचपरिभापणेद- व्य्तादाशो्िडि रमषदेशोटिडधारिष्यडित्त्यये वचउमितयुमागमः गुणः किदा- शिषीियासुट्‌ छनदस्युभयथेतिदिडादिश देशस्यसार्वथातुकत्वाव्‌ टिडःसटोपोऽननयस्येिसका- रखोपः अतोयेयः आहणः अञेदुपरेशतवास वैषाुकस्वरेणविडोऽनुदा्तवम्‌ अद्म तनह कात्गुणशकरशददाततेनोदानङ्यायुदा्ः दसम दूुरपक्षयेद- लसाद्वाविवण्यथौरिपियुीविदिन्ाधूरस्योमक्‌ पदातरत्वादामव्रितनिषावः । ₹- ध्यः निसू ायामितिकिपिमनुषयनामलाचितहवनोदाचः । स्यम असुरि श्रतो- रलोपः याटउदाततत्म्‌ पादादिवादनिषाः । शर्मणि शृरहिायां हिनलिदुःखमितिशर्म भ- ग्येष्योऽद्दिरयनेदतिमनिन्‌ ेहिरवीतीसपपिपेयनिच्ादायदा्लम्‌ ॥६॥ सपमीश्टचमाह- एमाशुमाशर्वमरयज्ञन्नियंदमा्दनम्‌ । पयनमन्दयत्सम्‌ आ । ईम्‌ । आम्‌ । आरि । नर्‌। त्यत्‌ । मृन्दयत््‌ऽसंरम्‌।॥ ७ ॥ ङ । नुः 1 सुऽ्ान्‌ । अहिः । वोचेषुः । दस्म । छ्य; । म्‌] ७ ॥ चुलेऽ्रि्यम्‌ । चऽमाद॑नम्‌ । ४ .मं०५अ०२ ०] प्रथमोषकः ७४१ `म्पूजमानानांहपदेतुं पवयद्‌ पतयन्त कर्मणिप्ामुवन्तं मन्दयत्सलं यइन्दोमन्दयति यनमाना- न्षेयति तस्मिनिन्धेसतिष्तोऽय॑सोमःतवीिहेतुतलाद दिहेतुत्ादा ॥ आशुं रवापजिमि- स्वदिसाध्यशूस्यउणितिरण्‌ पत्ययस्वरः 1 आवे पववत । यत्तभनियेसमासस्येल्न्तोदा्ः । -मायनेऽनेनेतिमाद्नः करणाधिकरणयेशवेनित्युद्‌ तस्यटिचवापूर्वभकारउदात्तः गषिका- -रकोप्पदा्छदितिसएवरिप्यते । पतयत्‌ पतरदनस्यवौरादिकोणि्‌ अतोरोपः तस्यस्था- गिवच्वाटुषपायाद्द्यभावः उटःशवदेशः तस्यछन्दस्युभयथेत्याधेषातुकवेनशवभवाददु- पदेशादितिनिवाताभवेनपत्ययायुदा्ततमेवभवति आर्पधातुकलेऽपिरवे विधयग्छन्द्प्निपि- कस्प्यन्तदतिणेरनिरीपिणिलोपापावः सपांसुरणित्यमोडुक्‌ नडुमतेतिपत्ययरक्षणनिपेधादु- गिद्चामितिनमुम्‌ । एवं मन्दुयच्छब्दोऽन्तोदाचः मन्दयतीन्धेषला स्मीतियोगविभागात्स- मासः तलुद्पेतुलयार्थेविसपमी पूरवपदपरतिस्वरतम्‌. ॥ ७॥ ~ अष्टमीश्रचमाह- अस्पपीतवाशंतक्रतोष॒नोट्ाणांमभवः। भावोवजेपुवाजिरनम्‌ ॥<॥ अस्य । पीत्वा । शतक्रतो इतिं शतऽक्रतो । घनः । टूारणाम्‌ । अभवः! प्र ! आव्‌: । वाजेषु । वाजिर्नम्‌ ॥ < ॥. हे शतक्रतो वदुकरमयुकतेद समस्यसोयस्यसंवन्धिनमंशंपीला दृवाणांदृषनापकायुर- पमृतानाशवूणांघनोभवः हन्ाभरूः ` वोवाजेपुसङ्कमेषुवागिनेसद्ामवन्तं सभकतेपावः प्क्पे- णक्षितवानप्ति ॥ अस्येतीदमएाब्देनपयोगसमयेपुरोदेशस्यःतोमोनिरदिश्यते नपुपरैपरुतःसोमं परायते अवोऽनन्वदेथात्यानव्रद्मोऽन्वदेेऽगनुदा्तस्वृतीयादावित्यशदः अतोनसरवा- . नृदाचतम्‌ किन्तु व्यदायवेहविटेपे अकारःपातिपदविकस्वरेणोदात्तदत्यन्तोदातः इत्यनतोदराता- .दितयनुद्चावृढदपदायपपुतयुभ्यद्दिविभकतरदात्ता । पीत्वा पिमरतेभक्वापत्यये पुमास्यादिना ईत्वम्‌ परत्ययस्वरेणानोदानःमसाम्यानप्रामव्रितादरवद्धावः । पनः र्वीषनइति हनेरधा- वोमकाहिन्पेजप्मतययः वदुस्यास्तोत्यगआदि्ादजन्तः चिखादृन्तोदात्तः । वाजेषु दृपादि- सदाधुराचः । वाजिने इनिप्रत्ययः ॥ ८ ॥ नवमीषटचमाह~ नैतवावजेपुवाजिर्न॑वाजर्वामःशतक्रनो 1 धनानामिन्टसातयें ॥ ९ ॥ तम्‌ । स्वा । वजेपु । वाजिनम्‌ । वाजयामः । शतक्रतो इतिं शतक्रतो 1 धनानाम्‌ । इन्र । सातये ॥ ९॥ ७४ कक्संहिताभाप्ये . [अ०१०८ हेशतक्रतो यहकमंुक्त यदा यहम्ानुक्ते धनानासातयस्जनार्थं विपदे वाजिरनव्वन्ततंवापूमबोक्तगुणयुकतां वाजयामः अनवन्तंकुमेः रण्तयादपुट्षवावि संमामनामघ पसिमहाधनेवानेभग्मचितिषठितम्‌ अष्टा्विशतिततस्यकेप्वननामभन्धमयः पाजदतिपत्तिम्‌ उरतुवीत्यादिपदरादशसुबहनामयु गतंसहसमितिपण्िम्‌ अपःअमङ्त्यारिपुप- हवगिविरसस्यककपुकर्नाप शकमक्रतुरितिपसितिम्‌ केतःकेतुरितयादिपुएकादशदुपरञानामह ऋ“ तुःअसुरितिपणतम्‌ ॥ त्वा अनुवृरचत्वमितयनुद्तलामदितीयायादईतिलदिशः । जेषु पजन जगती वाजयतिगमयतिशरीरनिवाहमनेनेगिवाजोबटमनवा ने वरटमनवा ण्यन्ता्तरणेषन्‌ तत्रभित्छ समापा कपीलतङयन्ोदा्लेपेतरया्यपवादवेन दृपादीनवित्याययुदाचः। वाजयामः वा” न्‌ तकर्म ततकरोनितदाेदतिणिच्‌ इषवण्णीपातिपदिकसित- लिन्परददवदधावादिनमवोदिषितुपोडक्‌ रेर्यकारलषः णिचश्चिचवादन्तोदाच्लष्‌ शपः पिनानुदा्तचम्‌ साविथातृकसवरेणाल्यातस्याप्यनुदा्लम्‌ पादादिवानिङ्िडदपिनगि- धातः। शतक्रतो आमब्रितनिषातः । धनानां नविषयत्यानिसन्तस्येतयायुदान्ः । सातये उदानयन ऊ तिमृतिूतिसातिहेतिकीतश्ेविकलुदाचः ॥ ९ ॥ जिहान द्शमीष्चमाह- योरा पोडवनि्दान्सुपार.सुन्वतःसलां ।तस्माहन्द्रांयगायत ॥१०।८॥ यः! रायः) सवनः । महान्‌ । सुध्पारः । सुन्वतः ॥ सं । तसम । इन्द्राय । गायत्‌ ॥ १० ॥ = ॥ ` यहन्ोयोधनस्पावनिः रक्षकः सवामीवा तस १.० ~| 9 दन्यरायमायत हैकविजस्ततमीवयर्थ सु कर्व कौटयह्बमहान गुणरभिकः सारः शक्मणभूरयितासुन्वतोयजमानस्यसता सतिववि- यः॥ रायः उरदपदायपुषेयुभ्यद्तिषि नि गमपवेशुश्रवणस्वाम्यः येच्छा स्मन भपन्पिपरयविकृयोऽनिरियनिःप्रययायुदाचलम सारः ामपूरणयोरियसाग्णियनः संवा त छतः शावरनुमोनधजादीडतिविभकिर्दान। । ५; < अदिस र र नियोगिनयदोपः -गान्दस्ययोाच् व टि पैव दिर त्मनिवनियनिष्योटदििनम दस्यचोदाचः डित दगतनेिरदिमत्ययः डि्वादिदोपःययत्वरेणत- व्म्दुडदाचः त्यदायतवम एकदिगरउदानैनं नोदानङयुदाच ¢ पत प्विकाससतरतीयादि्िस किरि त्वप] गो? वेन्साववर्ण तिनिपेष 1 पतमान पथमकवचनेमवर्णानतानगो तेनिपेषः । इन्दाय शृषटुगन्दो- भे०१.अ०२स्‌०५] ` ` भरयमोकः ७३ ` स्त्ययान्तोनिपातिवःनि्वादायुदातः कर्मणायमभिेतिसपपदानमित्यत्रक्रियागहणकर्वन्य- - मिरिवचनाद्रानकरिययापाप्यतात्संपदानवेनचतुर्थी ॥ १०॥ ` ] इतिप्रथमस्यपथमेऽ्टमोवंगेः ॥ ८ ॥ आविपिसक्तदशर्चम. सुरूपरूहदशेत्यनुद्ावातुयुञ्ञनतीलयेवमनुक्रातवाव कपिच्छ- -्दोदेवताविनियोगाःपू्ववव विशेपविनियोगसतु अतिरात्रठ॒तीयप्ययमेवावरूणरासेस्तोगियो- . "ऽपंद्चः अतिरवरेप्यायाणामितिखण्डे-आतेतानिषीदते्ुक्तलाव । ततरपरथमाए्चमाह- आलेतानिपीदतेन्द ममिपर्ांयत । सखयः्तोरमवाहसः ॥ 9 ¶ आ । तु 1 आ ! इत्‌ । नि । सीदन । इन्द्र॑म्‌ । अभि । घ ! गायत्‌ । सखायः । स्तोम॑ऽवाहसः ॥ १ ॥ । तशब्दः्िमाथोनिपातः दा्यामाडूक्यामन्वेतुमितशब्दोऽश्यसनीयः हेसतरायकविनः किप्रमसमिन्करमणि सूतेतआगच्छतागच्छत भद्रार्थोऽध्यापतः आगत्य निषरीदतोपवितउप्‌- विश्यचेनदुमभिमगायव सरवतःपकर्थेणस्ुत कीटाः सवायः स्तोमवाहसः ब्िवृत॑षद्रैकर्वि- शदिस्तोमानसिन्कमणि . वहृनिग्रापयनि ॥ आ तु आ निपाचलादाद्युदाचाः । इत श्ण्गती द्मचोतस्िडतिसंहितायांदीर्धलम्‌। नि निषरातादादयुदानः। सीदव पाघाप्मत्पादिनासदैःसी- दादेशः सदिरम्रतेरितिसहितायांपत्म। अभि उपसगीश्वाभिवर्ममितिवचनासातिपरिकान्तो- दाचत्वम। स्तोमवाहसः अगिसतुखहुसपृकषिशुभायावापदियक्षिणीभ्योमनिति स्ततेर्मनपत्यया- स्तः्तोमगन्दोनित्वादादयुदात्तः स्तोमंवहन्तीतिस्तोपवाहसः वहिहाधानुभ्यश्छन्दसीतयसुन्यत्य- मः त्ब णिदितयनुवृत्तेरतरपथायाहत्युपधायादृद्धिः छदुत्तरषद्परिस्वरवेमतिगतिकारकपोर- पिप्वपदमरुतिस्वरा्ेतीणारिकतवात्समासआयुदात्ः ॥ 9 ॥ # द्वितीयागूचमाह- , पुरतरमपुर्‌णामीरानवायौणाम्‌ । इन्दरंसोमेसचांसुते ॥ २॥ ` ` पुरुघ्तमम्‌ 1 पुद्धणाम्‌ ! ईशानम्‌ 1 चार्याणिाम्‌ । इर्‌ । सोम । सचां । सुने ॥ २॥ १४ ७ कक्संहिताभाष्ये [ अअ०१ वणय सायोऽभिमगायतेतिपदद्रयमवा नुवर्तते हेसतायक्रविजः पुर्यसचा सव रा सचापरस्परसमवायेनसते भभिपुतसोमिमषतेसति इन्दरमभिपगायत कीटशमिगपुतमं पृत्व” हन्छगून ताममतिम्डापयतोतिपुरुतमःपं दहूनावर्याणांवरणीयानाधिनानारैशानलागिन- मू1 पुरुतमं तग्ानामिषिषवोरभीषिण्य्थाचा्पिरिचवादनोदानेऽपरु्सदार- तिस्वरैवाधित्वा परारिश्ठन्दपिवहुरमितयुचरपदायुदा्तलम्‌ पूणां पृपाटनप्रणयोरियसा- करितयनदतो पृभिदिव्यधिगृधिषृपिदभिभ्यभेति कुमत्ययः किवाटुणनिपेषे उदोषटयूवष्य- स्कारः . उरण्रपरः परतययस्वेणानतोदाचशुरुश्द अतोमतुपिहस्वादन्तोदात्ातुरशएब्दा- सरस्यनामोनामन्यतरस्यामित्नोदा्तलम्‌ । ईशानं ईशेभ्वयेकतिधावोरनुदाचाद प्रस्य शानचोठतावैधातुकानुदाच्लम्‌ । वाणां इृङसंक्तावित्यस्मादृहरो्यवत्‌ क्यविधीहि दगपवमहणंनबरहः तिल््रिवमिपिमत्ययसवरिवाधिला ईवंदवृशंसदुहांण्यतद्तिणयद- स्यााचतवम्‌ यतोनावहृयनुण्यतोगरहणं नभवति तस्यद्यनुबम्धकलाव्‌ एकानुब- न्े्हणेनदमनबनधकस्मेतिनियमाद । सचा पचमवाये धालदःपःसः संपदादिाद्भवि किषितिक्षिप्‌ टर्तीयेकवचनं पातस्वेणाददात्तःः सर्पिषयश्छतदसि्िकल्नेरविन्या- येनसेकायहतिसनमवते सचेत्स्यनिपातलपसप्मदयदाचलम्‌ ॥ २ ॥ ठतीयाश्चमाह- संपानोयोगजासुवत्सरापेसपुरभवम्‌! गमहाजंभिरासनः ॥ ३॥ ` सः घ्‌।नःयोमे। आ । भुतृत्‌ । सः । राये । सः । पुर॑मूशव्याम्‌ । गम॑त्‌ । वाजिः । आ] सः) नुः ॥ ३॥ पग्दोवधारणार्थोनिपातः सस्च्छमैःतेयध्यते सथ सणवनदभूर्योक्रगुणपिरिषशे- (3 पधाया वन्धे आशव आभरयु ूरपर्थ्ाधयतितयथः स~ भना यभाकृवदआभवतु सष्वप्रष्यांयोपित्याशुयद्‌ यद्रा बहुविधायां गुद्धावाभरुवत्‌ प तिपा पवने हनोः सान्मागमदागच्छतु॥ प चादयोऽुदा- ताषत्पनुदात्तः सेहिवायां ऋपितूनपमुवह्कृवोरप्याणाभिपिदीं विदः! योगे षनोनिसादा- धुदाचलम्‌ । भुवर्‌ भूपाद्‌ भवोरगीरिञपिरतोचड्यारिप्दित्यद्पययः दस्यदवेनगु- क सण तमान जनिमानि नति वः उदिदं म्र प तनिवायतम । ता पिः प । पुर्यां पुरन्धिः पु १ निर ६.१३ मं०१ अ०२ सू०५] _ .. प्रथमोऽकः ७५ सधीः पृषोद्रादित्ादुकारस्यमदेशः इकारस्यहसश्च आदुदात्पकरणेदिदोदासतादीनांघन्द- स्मुपसंस्यानमित्यदयदाचतवं अथवा परशरीरंधीयतेऽस्यामितिकरमण्यधिकरणेचेतिकिःपत्ययः अटुक्छान्दसः मविषयस्यानिसन्तस्येपिपुरयब्दआयुदात्तः दसीरारादिवासुरषपरुतिसवर- लम. । गमव गमद इद्रसोषरस्मेपेषितीकारटोपः बहंछदसीविशगोलुर्‌ उेटोडारावित्यडागमः आग्माअमुदाचादृतितस्यानुदात्ववेषातुखवरएवशिष्यते 1 वजेभि वृषारितारायुदात्तः ॥ ३॥ चतुर्थममाह- यस्य॑सुस्थेनटण्वतेदरीसमत्सुशर्तरैवः । तस्माडनदरांयगायत ॥ ९ ॥ यस्थ॑ । समूईस्ये । न। टृण्वतं । हरी इतिं । समत्‌ऽसु । शत्र॑वः । तसतं । इन्द्राय । गायत्‌ ॥ ४॥ समदुयदेपुसयन्दस्वस्येरथेयुकतीहरीदाद्वौ शवोनदृण्वतेनरभन्ते रथम श्यीचहृषटपदायन्तदतयर्थः तस्मादन्दरायतत्तन्तोषार्थं हेकविजोगायत स्ततिंकुतत रणड्तया- दिषुषट्चत्वारिशत्तसपरामनामसुतमततुसमरणदतिपणितम. ॥ संस्थे प्म्यकूतिष्ठतीतिरतस्योरथ आतश्ोपसर्भदतिकमत्ययः षदुत्तरपदपररुपिस्वरत्वम. । वृण्वते भत्ययस्वरेणाकारउदाः पतिरिष्टस्वररीयसत्वमन्यत्रपिक्रणेम्यः तिङतिडदतिनिघातोनभवति यदतानित्यमितिम- त्िधाव प्रमीनिदगोऽप्यतव्यवहितेऽपिकायेमिव्यते । हरतोरथमितिहरीमश्वी इत्नित्य- नुत्त हपिपिरदिवृपिविदििदिकीर्तिश्य्रेतीःययः नित्वादाधुदात्तत्म. । शत्रवः शतिः सीपरोषातुिसार्थः स्पतिश्यांकुन निच्वादायुदात्त्म। वसम सविकाचश्तिविभकुदानस्य नगोध्वन्स्ादवर्णेतिपतिपेधालातिप्दिकस्वरएव ॥ £ ॥ प््मीष्चमाह- सुतपत्रमृताडमेशुच॑योयनिवीतयें ! सोमांसोदघ्यांशिरः ॥ ५।। ९ ॥ सुत्तं सुताः दुमे 1 शुच॑यः । य॒न्ति । वतयं । सोमासः । दधिऽ्आारिरः॥ ५॥९॥ क १ रख्गार्दपतेतिसत्रे ( पा० ६. २. ४२.) ! रम्तूर्वादत्तैः क्षिप्‌ रुटुत्पर्दमहः तिल््व्मस्लयम्तियोद्णामायूपितिपतमदः 1 ७६ ऋक्संरिताभाष्ये [अ०१ व०१० इमेसोमासः असिन्करमणिसंपादिवाःतोमाः सुतपानेअर्भिपुतस्यसोमस्यपानकरवे ष चतुर्थी स्यपातु्वीतयेभक्षणा्थयतवितमेवयापवनि कीटगाःसोमाः एवाःभभिपुाः यः द्शप्क्तरिणशोधितवच्छुदाः दध्यारिरः अवनीयमानंदधिओशीरोपषातरकयेषातोमानति दध्याशिरः ॥ सतप खतंगिवितीतिसुतपावा वनिपिवदातुसरएवभिष्यते समरेद्िी- यापूषदमरुिसवरंगाभिलारुदुतरपदमरतस्वरलम्‌ । चयः शुचदीपरो इनित्युद्री इगुप- धाक्किदितीनःकिचाहवूषधगुणाभावः नि्वादायुदाच्तलम । वीतये वीगतिव्यातनन- कान्यसननसादनेपिवत्यस्ान्मवेद्पेपपचमन विद्भूवीराउदात्तइतिक्रिलुदात्तः सोमासः पुम्‌भ- भिप्वे अिसृदुृ्षीयादिनामन्‌ निचादाययुदानः आनसेरसुगित्यदुगागमः । दध्या". शिरः दथापिु्णातीविदधि इुधानुधारणपोपणयोः आदगमहुनजनःकिकिनोटिटूषेति किन्‌ चि्ावादावः किलादाकारयोपः गित्वादायुदाचलम शिया शृणाति हिनलि सोमेभवनीयमानंस्व्‌ सोमस्यस्वाभापिकंरं कजीपत्वमयुक्तं नीरसदोपवाङयाशीः किगि ऋदृदातोरितीवम रपरलंच दध्येवआशयपासोमान तिदध्याशिरः वहुवीपरपदमरुदि- सररतम ॥ ५, ॥ इतिपथमस्यपथमेनवमोवगः ॥ ९ ॥ अवेतिसुकतेष्ठष्वमाट्‌- लसुलस्॑पीतयृचोटदोऽनायथाः। इन्दरज्ये्टयांयसुकरतो ॥ ६ ॥ स्वम्‌ । सुतस्य । पीतये । पयः । बृद्धः। अजाययाः । इन्द्र । ज्येर्चाय। सुक्रतो दति सुऽकतो 1 ६॥ एोधोभनक्तोभमवदिदद लंतस्पाभिुवस्य्ोमस्यपीतयेानारथेणया- यदपेशार्थचसयततसिनेवसगवृदधःभयाययाः अभिदृयारत्दिनयकोभूः ॥ ¶- ायापापपोभावहनिभिन, पमा्ये्ादिाष्म्‌ व्यनिति भासो भेगमनिदनीसंेानत्यत उत्तरपमतमुरा्तपदमवापिवायोजनीयम्‌ । स्यः त्यःपरुलरारीिस्‌- रेण ~ । वानत्यसावोयभपत्यवोनिपाे पत्ययस्वरेणोदान्ः। वद्धः वृधुदरदी व गेस्यभावोनदयग्‌ रपतिपेधः प्रत्यमस्वरेणोदा- का पाम नेसोनेदयम, पणक्चनालणादियःकमगिषेतिष्न्‌ नि- चवदापुदाचः ॥ ६॥ 1 ६ मं०१अ०२सू्‌०५] . प्रथमोषटकः- | ७७ ` सपतमीरवमाह- आखाविशन्वाशवःसोमपिदन्दगिवणः। शन्तै्न्तुपर्चैतसे 1 ७॥ ` आ। वा । विशन्तु 1 आरावं. । सोमासः । इन्र । गिर्वणः । , शम्‌ । ते । सन्तु । भ्चैतते ॥ ७॥ ` - हैदर त्वात्तोमासः सोमाआगिरन्तु आंभिमृष्येनमविन्तु कीदशाःसोमाः भा- शवः सयनत्रयेभरतिविरत्योवौव्यापिमन्तः कष्शेन्द गिर्वणः गीर्िःसुतिभिः स्ंभनमीय देवविरेषं गि्वणदेवोभवतिगीिरेनंवनयन्तीनियास्कंः । तथाविधरेदन््र तेतुभ्य॑पतेततेम- छृ्टानाय शरसरूपाः सोमाः सन्तु ॥ गिर्वणः एृणन्तीियिरः स्तुतयः गृशवये किमि कतई- दातोरितीलंसपरतंच.गीर्िर्वन्यतेसेव्यतेडिगिर्वणाः वनपणसंभक्तो संभकतिम्तेवा सर्वधातुश्यो- ऽसुनिलयदन्त्ययः । परचेतसे बहु्रीहो पव॑पदपररुतिस्वरतम्‌ ॥ ७ ॥ अष्टमीएचमाह- त्वांस्तोमाअवीरधन्तवामुक्थारशतक्रतो । त्वावर्धन्तुनो गिर 1 ८॥ त्वाम्‌ । स्तोमाः । अवीट्धन्‌ । लाम्‌ । उक्था । शतकृतो इतिं श- तक्षको । लाम्‌ । वर्नतु । नुः । गिर॑ः ॥ ८ ॥ ` - हेतक्रतोबहुकरम. वहुमज्ेन्ध॒वांस्तोमाः सामगानांस्तोत्ागि अवीवृषन्‌, यथिवयन्ति तथानहचानामुक्या शत्ताणितवामवीदृषन यस्मासूमेवमासीद तस्मादि- -दानीममिनोऽस्पाकंगिरःसतुतयस्वावर्षनु वर्षयन्तु अवि्रकुरवनत॒ ॥ स्तोमाः मनोनिलदा- पदातः । अवीदृघन, बृपुदृदधौ ण्यन्ताडडिचिडिडकरिषिवृधेरुपथायाककारस्यक्रकारवि- धानाद्न्तरदरोऽपिगुणोषाध्यवे द्विभीवहटादिरेपसन्वद्रावेलदीषेलाडागमाः 1 उक्या उक्यानि प्दृतृदिवपिरिितिभिभ्यस्थमितिवयेः थक्भत्ययःतस्यकिंचात्तेमत्तारणम शेश्छन्दसनिहुट- मितिशिोपःनोपश्य प्रत्ययस्वरेणान्तोदातः असामर््यादामव्रितपरस्यापिनपृराद्रवद्धावड- ति नानदाचत्म । वन्तु अनत्भाषितण्यर्थादधेव्यत्ययेनपरल्मषदम्‌ ॥ ८ ॥ नवमीमृचमाह- अक्षितोतिःसनेदिमेवाजमिन्छःसहसिणंम्‌।पस्मिन्विश्वानिपोस्यां ॥९॥ ४ नि ६. १४.। २ नायुदा्चभित्यपिपाढः 1 ७६. ऋक्संहिताभाष्ये [ अ०१व०१० इमेसोमासः असिन्करमणिंपादिताःसोमाः सतपातेभभिपुतस्यसोमस्यप्ानकरवे स चतुर्थी तस्या ुर्बतियेभकषणार्थयनतितमेवप्रापुवनि कीदयाऽसोमाः सतापमगिपाः चयः दृशापक्तरिणशोपिववाच्छुदाः दध्याशिरः अवनीयमानंदथिभशीरदोपवातरकयेषातोमानति दध्याशिरः ॥ सतपि ॑पिविीतिसतपावा वनिपिचवादातुखरण्वरिष्यते समरेद्िी- यापू॑पद्भरुतिस्वरपाधितादुनरपदरतिसवरलम । रुचयः शुचदीपर इनित्यनुद्रनी इगुष- धाक्िदितीनःकिचादपूपथगुणाभादः निच््ादायुदा्तत्म. । वीतये वीगुविव्यातरिनन- कानयसनसादनषकियस्मनव्रेद्ेपपचमनमिदभूवीराउदानइपिकिलुदातः सोमाः पब्‌भ- भिपवे अगिलुख्ृ्ीयादिनामन्‌ निचादायुदाचः आनेरषगित्यहुगागमः । दध्या. शिरः दधापिपु्णातीपिदधि इधानुधारणपोषणयोः आगमहनजनःकिकिनौिदूरषेषिरिन्‌ लिद्ावादवभवः क्लिादाकारलोपः गिलादायुदाचलम्‌ ृहिततायां शृणाति हिनलि सोमेभवनीयमानंसव सोमस्यस्वाभाविकंरसं कनीपलमयुक्तं नीरसैदोपृबाहत्याशीः किरि ऋश्दातोरितीलम्‌ रपरतंच दथ्यवभाशर्पांोमाननिदष्यागिरः वहुनीहवदपरग- स्वरचम्‌ ॥ ५ ॥ इतिपरथमस्यपरथमेनवमेोवरमः ॥ ९ ॥ आलेतिसुकतेप्ट्टमाट्‌- ववसुतस्यंपीतयैम्योरद्धोअंजायथा; । इन्दज्येटयांयसुक्रतो ॥ ६॥ त्वम्‌] सुतस्य 1 पीतये 1 स॒द्यः। वुद्धः। अजाययाः। द्र | जेय सुकूतो दति सुश्तो ॥ ६ ॥ सततोगोभकमदरोभनपतवाहेह लंखतस्याभिपुवस्यसोमस्यपीतयेषानार्थनयेएया- ममतार्थवससिनेबःथनापयाः अभिवृ्यारत्तहेनयुकतोभूः ॥ परी- श पवहतिक्तन. पुमास्येत्यादिनाईलम्‌ तस्यनिचेरिन्य. न मेणहमनदीत्ययमानतयस उत्रद्तगतमुदाचपदमवापिवायोजनीयम्‌ । सयः सदःपरुतरारीपिस्‌- तवि -नत्यतभावोधश्पत्ययोनिपात्यते तलो वृदः धुरौ सिितममदोिकिवतायसपपमिि् मिः ्रत्ययस्वरेणोदा- चः । भ्पठपाम गस्वभावोगैटयम्‌ ६ ` चक गृणवचनव्रालणादिष्यःकरमणिरेतिष्यन्‌ नि स्वादायुदाचः ॥ ६॥ ् मं०१अ०२्‌सू०५] . भरधुमो्ठकः । ७७. ` सपमीदवमाह- आलांविशन्लाशवरःसोमांसन्द्गिरवणः ! शन्तैतनतुषचैते 11 ७ ॥ ' आ। चा । विशन्तु । आरावः । सोमिः । इनदर । गिर्वणः । शम्‌ 1 ते । सन्तु । भ्च॑तसे ॥ ७ ॥ ` हेश लालंसोमासः सोमाभा्िशनतु भभिमुख्येनपविशन्तु कीदशाःतोमाः आ- शवः सवननयेपररुतिविरुत्योवौव्यापिमन्तः कीदृशेन गिवेणः गीभिःसतुतििः सभजनीम देवविरोष गिर्व॑णदिवोभवतिगीगिरिनेवनयन्तीतियास्ः । -वथाविधरेदनदर रेतुश्यंपतेततेप- रृ्टज्ानाय शंखसर्माः सोमाः सन्तु ॥ गिर्वणः गृणन्तीतिगिरः सतयः गृशब्दे लिपि ऋतद- दातोपितीलंरपर्वच.गीगिर्वनयतेसेव्यतेइतिगिरदणाः वनपणसंगक्तो संभक्तिमतेवा सर्वधातुभ्यो ऽसुन्निलत्ययः 1 प्रचेतसे बहुव्रीहो पूर्वपदपरनित्वसत्म्‌ ॥ ७ ॥ अष्टमीषचमाह- त्वासलोमाअवीटधन्त्वामुक्थाशंतक्रनो । त्वावर्षन्तुनो गिरः ॥ < ॥ त्वाम्‌ । स्तोमाः 1 अवीट्धन्‌ ! लाम्‌ । उक्या । शतक्रतो इति श- तक्तो । ताम्‌ 1 वर्धन्तु । न॒ः । गिरैः ॥ < ॥ ` “ देशतकतोमहुकपेन. बहुपतवेन्ध॒॒वास्तोमाः सतामगानांस्तोतराि अीद्रधन. वर्तन्ति तथाबहचानामुक्या शलाित्वापवीडृषन्‌. यस्ासूैमवमाप्ीद तसादि- दानीमपिनोऽस्माकेगिर्तुतयस्वार्धनु वयन्तु अविवृकुवनु ॥ सोमाः मनोनिचादा- ५ धदात्ः 1 अवीदृधन्‌ ब्रृधुदद्धौ ण्यन्तादिन्वदिकदितिद्षेरपधायाङकारस्यक्रकारवि- दन्वरदरोऽपिगुणोबाध्यते द्विशीवदृटादिशेपसन्वद्धायेत्वदीयैलाडागमाः } उक्था उक्थानि पाव्ृदविवविरिपिपिपिश्यस्थगिपिवचेः थक्ूमत्ययः स्यङिच्वात्तमसारणम गेन्छन्दततिबहुट- पिविरिखोपःनरोषथ परत्ययस्वरेणान्तोदा्तः आसाम्यादामदरितपरत्यामिनप्रादरवद्रावई- वि नातदाचलम। वन्तु अनव्भानिचण्प्ादभेवयंत्ययेनपरसमैषदुम ॥ ८ ॥ नवमीश्चमाहट- अरहितोतिःसनेदिमंवाजमिन्ःसहचिण॑म्‌यस्मिन्विरश्यानिवास्यां ।\९॥ १ निर ९. १४.। २ नाचुदात्तस्वमित्यतरिपाढः । ७८ कऋक्संहिताभाप्ये _.[अ०१ब०११ अक्षितश्ऊतिः। सुनेत्‌ । द्मम्‌ । वाजम्‌ । इन्द्रः । सहसिर्णम्‌। यस्मिन्‌ । विश्वानि । पौस्यां ॥ ९॥ इनदरः र्मवाजं सोमह्पमनं सेव्‌ संभजेव्‌ कीटशृदनदः अक्षितोतिः अिसितर्षणः कदाबिद्गिरपननयुश्ववीतय्थः कीटशवानं सहसनिणं मरतोविकूिपचमव्मानतेनसह- सर्तस्यामुक्तम्‌ यस्िन्वाजेवि पौस्यानि पुस्लानिवसानिवतैनेतादवा- जमितिपूषै्ान्वयः ॥ अक्ितोपिः ननु किक्षयेहत्ययंधातुरकर्मकः वस्यचकमाभावादधिकर- गेभावेक्ैरिाक्तपरत्ययेनभवितव्यम्‌ वदिहयदिकतै्यधिकरणेवास्यात्तदावयोर्थयोण्य॑सय- मस्यादिधानाय्‌ क्षियङतयतुदतोनिषटायामण्यदधेदतदीर्िणभवितव्यम्‌ तथाचरषियोदी तिनिष्ठानत्रेअक्षीणेतिस्याव्‌ नलक्षितिति भथनसकेभयकदतिभावपरःकिगाोगृसते वदातस्यण्यदुरथलेनाण्यदथडविनिपेधादीर्वनतयोरभावाद द्‌ क्ितमितिसिद्यति वदातुनसूततु- स्यः पर्तेनान्वेतीति नविद्येक्षितमतेति वहुव्ीहिणैवभवितव्यम्‌ तथाचनजूु्यामितु् रपयानोदातर॑स्ाद्‌ पुनलरिगयेनवहवीरीपषपदपरमिस्वरते नसएवस्वररितषटेदियभिमव- मायुदा्ततनसि्येदिति । सत्यं अतएवावकषिधातुरन्तभपितण्यरथोगरहते तेनसकमैकलाकः मेण्येपानिष्ठा तत श्ाण्यद्थेइनिनिपेषादीर्ोनिषठानत्वंचनभविप्यति तथाचननुतुस्पेनक्षिषा- असिताभकषपततयरथः तवचा्यमपू्रुपिलवरतेननभरदाचम्‌ पुनहविपदेनवह्ी- हैसपवस्वरःस्यास्यतीषिनकोपिदोषः याचाहिपतोपरिय्रककमेणलः रिकषिमिरिनिरिदाशदहिसायाइपिकषिणोविरिसाथं- त -सिच्यतीतिनदोपः ¡ सनेव. वनपु- णरसभरक्तो पीवारिकः । वाजं दृषादित्वादायुदाचः। इनः रनोनिच्वादायुदाचः। सहसिणं सह समस्ास्वि मतदनिटनी पत्ययस्वरः। विन्वा विशः कन्‌ निचवाादयुदा्तः । पुसःकर्ािपी- स्यानि गरसररिगणताहूयवनवातयादिषयमे भरेयम्‌ जिच्वादधुदाचः 4. =. 1 नाहाः ननु सीरसा्यानजूलमोभवनादित्यनेनषा- वतत त्यततुयनः (3 धानाद्ययापुसोपत्यपील त्येष १ पुवः ट लशा तदपुतोभावःकमे्यस्मिन्धप्यभंपाधिता पौलानीत्पेवभवितन्यम्‌ कथमू- श्यनेपास्यानीवि + उच्पे-माचलादिविसप् सैरिमनिगािभिभत्ववैःचह्‌ स्पवाकमणिनिष्ठा तथाचाह "प लाद सत्यविगिदशराद्‌ बणस्तदतयेतलर- ह त्तटोःसमापिगुः एवं पिवगदा्मूलभोरपिष्यनादिभिभ्त- ;1 ९॥ म०१अग्र्सू०६] प्रथमोष्टकः ७९ दशमीरचमाह- ` मानोमर्तािभिडहन्तनूनामिन्दगिर्बणःररोनोयवयावधम्‌।१ ०।१०॥ मा । नुः । मर्ताः! भि । दय्‌ तनूनाम्‌ । इन्द्र । गिवैणः 1 ईशानः । यवय । वधम्‌ ॥ १०॥१०॥ ` हेग मर्ताः विरोधिनोमनुष्याः नोऽस्सदीयानतनुनांगरीरा्णामणिद्हन्‌ भ- .ितोग्रोहमाकुयुः ईेशनःसमथसवं वं पेरिभिःतंपायमानंयवयासमचःष्यकर भनुष्याइ- रयादिषयविंशतिसंल्यकेपुमनुप्यनामसमर्तावाताहपिषितिम ॥ मर्ताः असिष्सिष्टमिणवागिद- मिदपपर्विश्यस्तजितितन. नित्वादाधुदाचत्वम. । अभि एवमादीनामन्तः । दहन ह निषांसायां रिड्येठेडितिमा्थनाययिट्‌ तस्यति जञोन्तः इतश्खोपपरसष्ेमितीकार्ये- परः शषोलुक्‌ साधैषातुकमपिदितितिडोरिाहवूधरुणाभावः । तनूनां अत्तामथ्यांनप- रदगवद्धाव; । दन्द गर्वेण; गतम. । ईशानः पातोरनुदात्तत्ाच्छपोटुकरि २सारवधातुक- लवनुदा्तलेधातुत्वरएवरिष्यते । यवय यैतिणिवि संत्ापवको विधिरनितयदहिदिनंकरि- यते अथवा यौतीवियवः पचा यव॑करोतीतयर्थेवत्पेतितदाचेदतिणिच्‌ इएवद्गावा- टटोपः तस्यस्थानिवद्धावादृ्यभावः। वधं हनश्ववध्षिभावेजपर तत्तनियोगगिष्टस्यानि- वद्धविनान्तोदाचोवधदेशः उदासनिदृतनिस्वरेणापडदानवम्‌ ॥ १० ॥ | इतिपथमस्यपथमेद्शमोवर्गः ॥ १० ॥ सस्ेत्यादिपुपट्सक्तेपुठतीयस्ययुञन्तीतिसकस्यमवतंस्यक्रपिच्छन्देदैववानििनियो- ,. गञतयेिपववदवगन्तन्पाः द्चैपतसिन्पकेभयास्तिस्नोन्विमवित्मेतातलन्धयः आद्‌- हिया चर्थमारप्यपदयोमारू्यः वासुमप्येवीद्मिदिन्ेणेयदेकसौमास्तयौसत्यरिचयाय- पिभवतः तदेवतसर्पनृक्तमणिकायामुकम्‌-सत्पर्तुदीन्दमतुयुजन्तयादेतयेताशप्मारत्यो- यीदुषिदिनदेेतन्दयोयेति एतस्िन्स्ते युञन्तीत्यसीट्चस्वतीयेराभिपयपयिवराल्णाच्छंपि- नोऽनुक्सः तथाचातिररपर्यायाणामितिखण्डेयोगियोगेतवल्लरंपुखन्विरप्रमर्पमितिसूत्रितम 1 ए तपथमाग्रचमाह- गुञ्न्तिवधरमंरप॑चरन्तंपरितस्युपंः । रोच॑न्तेरोचनादिवि 1 9 ॥ युञन्तं । प्रम्‌ 1 अरूपम्‌ । चरम्‌ । परि । तस्युषः । रोचने । रोच॒ना 1 दिवि ॥१॥ ध, ऋक्तंहिताभाप्ये -{[अ०१ ०१9 इन्दोहिपरेभ्वयगुकतः पले्ामिवाणादियनश्षवतेणासपानापपये ५ मादित्र्ेावस्यितम्‌ अपहिसकरदितामिर्मेणायस्थितम चरं षायुरूपेगतवौभर- सन्तमिन्द्रं प्रितस्युपःपरितोवस्थिताः जोकवयवर्तिनः प्राणिनोयुञजन्ति स्वकीयेकमणिदेववाते- नतंयरनति तस्पवस्यमूतिषगोपभूवारोचनानकषनागिदिवियुलेकेरोषनते परकाशते । स्यमवस्मकाथपरलनालणानतेवयास्यातम -वंञजनितरधमितयाह । असतौवाभादितयोत् भरः। आदित्यमवासमेयुनफि । अरुपित्ाह्‌ । अपि्वाजरुपः । अभ्निमेवासमेयुनकति | चन प्या । वापुरचरन्‌। वायुमेवासमेुनकिं । परितस्युषयाह । कमवटोकाःपरिस्युपः । भमानेवासमेखोकानमुनकषि। रोचनेरोषनादिवीत्याह। नक्षत्ाणिरोचनादिषि। नक्ष्ाण्येवसै- रोचयन्तीति। पर्धिशतिरख्याकेषु महनामसु महुः व्रधृतिपणितिम. आदित्यस्यापिमहवा- दैवबधलम्‌॥ युजन्त अन्तेभययस्वरेगायुदाचलम्‌ । ब प्रातिपदिकान्तोदात्तः। भ~ सपं सूपसिि्ताथाः रोषन्तीतिरुपाहिसकाः इगुपधन्ामीकिरःकदतिकः परत्यस्वरेणा- नतोदृत्तः नसन्तिरुपायस्यासावस्पः नजूमष्यामितत्तरदान्तोदा्तलम. अभिपर्हिपवे एकदेशरदाततनोदानङमुदाचवम. । चरन्तं शपि्वादनुदात्तलम्‌ शतुभततावैषातु" क्वेणपाृस्रपवरिष्ये । वस्युपः िषो्रकसरदेशः वस्वेकानादरसामितीरमनद- रेगमभ्वाधितवा संपलारण॑मसारणामयंचवटीयइतिशसिपरतोभवाद्रोमसारणं पसू त्म भदेशपत्यययोरितिषलं वसतोभत्ययस्वरेणोदाचलम्‌ । रोचन्ते तिोरतार्॑धात- कानुदाच्तवम्‌ शपःपिच्वादनुदा्ततं धातु्वरए्व । रोचना अनृदातेतश्हरदेरितियुच्‌ युवोरनाकावित्यनदिशः यितङतमन्तोदाचतम्‌ । दिवि ऊडिद्मित्यादिनाविभक्तर्दा्लम ॥१॥ द्वितीयाष्टचमाह~- युजन्त्य॑स्यकाम्याहरीविपससारये । शोणा चृबाहा ।। २॥ युञजन्ति ! अस्य 1 काम्यां । इरी इति । विश्प॑श्षसा । रथे । शोणां । पृष्णु इतिं । द्वाहंसा ॥ २॥ मममागिमतिायत्याितादियिभिसतनतवायस्थसयेदसयरयेहीएवनामानी दीभनवोततारययोयुञजनि इृनदरसंयन्धिनोरन्ययोहरिनामतम्‌ हरइन्दस्यरोहितोऽमेरितिषि- गतव कदगरोहरी काम्या फामयितव्वी विपलतापिबिधेपसीरयस्यपार््ोययोर्वयोसौ पिषस्रीरथस्यदरयोः प नाम्ब ददाना श्‌ पगली वृबाहतातृं सार््वयोर्ोमितावित्य्थः शोणारक्वर्णी धृष्णू प्रगस्पी नृवाहसानृणां | मं०१अ०२सू०६] प्रथमोकः ८9 पुरुषाणामिनदतत्सारथिप्रम्ानांवोढारै ॥ भस्य व्रधमित्युकतस्यपरामशांदिदमोनदेगेऽश- नुदान्त्ठ्तीयादवित्यश्‌ शिचात्सबीदिशेऽनुदानः विभक्तिरनुदातवेतिसवौनुदा्तलम्‌, । का- म्या कमुकरन्तौ कमेणिद्‌ः कामयतेरयोयद्‌ तित्सरिवापादवेमयगोनावङ्यायुदाचलम्‌ सु- पासटुगितिद्विवचनस्यडदिशः । हरतोरथमितिहरी दपिषीत्यादिनादन्‌ निच्वादयुदाचः विपक्षसा प्रचिषतिश्यासट्बेतिपयेरखन्यडागमः पिभिनेपक्षसीपार््वोययोस्तौ विशब्दोनि- पाततवादुदाचः पूैपदपहतिस्वरेणसएवशिष्येते द्विवचनस्यडदेशः । रथे रमन्तेऽसिनिपिं रथः रमुक्रीडायां हनिकुपिनीरमिकारिष्यःक्थनितिक्थन किच्वादनुदा्ोपदेशेत्ादिना मृकारटोपः नित्खवरेणादयुदाचतः । शोणा शोणृवरणेगत्योः गमनकरणत्ात्तरणेवञ्‌ भित्वादा- धरत सुपाससुगितिडादेशः । ष्णु जिधृपापरागलये वरिगृधिभृपिकषिपेःकुः किचादणा- भावः प्रत्ययस्वरः । वृाहृसा मृन्वहृतहिवहेव॑हिहाधामूत्य"छन्दीत्यठुन.िदितय नुवर द्विः नित्वादाधुदात्ः र्डुत्तरपदपररुतिस्वरतेनसरएवरिप्यते ॥ २ .॥ ठ्तीयाषएचमाह- केतुंरुण्वनकेतवेपेशो म्या अयेशसे । समुपद्धिरजायथाः 1 ३ ॥ कतुम्‌ । कृण्वन्‌ । अकेतवे । पेश: । मर्याः । अपेतं । सम्‌ । उपत्ऽभ्ििः। अजायथाः ॥ ३॥ हेम्ामनुष्यादृदमार्यपरयतेत्यध्याहारः किमाशयेमितितदुच्यते आदित्यल्पोऽयमि- सरपद्िदाह्किः रपिमभिपिद्िमुपःकरवासंशूयानायथाः उद्ष्यत अथवासूरयस्यवा- स्तमथेमरणमुपयरयम्यत्यपेनवहुवचमंरुतारंयोधनंक्रिपते हेमयै पतिदिनंवमनायथाहतियो- ग्यम्‌ किन्न अकेतवे रात्रोगिद्राभिभूततेनमक्नानरदिवायपाणिनेकेतुरुणवनयातःपत्ानंकु- यन. उपिगसे रात्ावन्धकारादृततेनानभिव्यकरत्वादूपरहितायपदा्थायपावरन्धकारनिवारणे- गपेशोरूपमभिष्यज्यमानकुर्दन्‌ पेशदिरूपनाम पशतेरितियस्केः । अकेतवेऽपेशसेदविचतु- - ध्यापषठचर्थ्टव्यौ ॥ केतु प्रातिपदिकस्वरः । छृण्वन्‌ खविर्िसाकरणयोथ उटःानदेगः इरि सानुम॒षानोरितिनुमागमः कर्वरिशपिमापे धिन्विरुण्वयोरेतनिपत्ययः ततसनियोगेनवकारस्य चाकारः अोखोपुतयकारोपः तस्यस्थानिवद्धावासूस्यरधपयगुणोनभवति अकारस्य- प्यस््रेणोदात्तत्रम. । अकेतवे यहुबौरीनञरदन्यागित्यु्तरपदान्तोदाचितम्‌ । पेशः नधि- प्रयस्यानितनतस्वेतयाचुदात्तः । मर्याः छन्दसिनिषटक्यत्यादीधियतेर्िपातिवः आद्रिवनिषा- १नि* <, ११, ११ ८२ ऋक्संहिताभाष्ये [अ०११०१२ तः भसनमरध्यासूरव॑स्यनपराद्वद्धादः । अपश नञूयभ्यामितयु्तरपदानतोदाचतवम्‌ सम. निपातभाचुदात्ः । उपद्िः उपषटुपदाहि ज्वद्धिः रस्मिभिः ददटःश॒त्रदिशेशपिोव्यत्येत शः सा्वधातुकमपिदितितस्यञ्चादपूपथगुमोनभववि शस्ममत्ययस्वरेणोदात्तवम्‌ उपरर ` वुुपेशाठतारवधातुकानुदाचत्म्‌ एकिशउदात्तेनोदा्तः । अजायथाः अनायतेवर्थषः रुषम्यत्ययेनिपातः ॥ ३ ॥ चतुर्थशचमाह- आदर॑लधामनुुन॑तवमेरिर । दपानानामंय्ञियम्‌ ॥ ९ ॥ आत्‌ । अहं । स्वधाम्‌ । अनुं । पुन॑ः । गर्भऽलम्‌ । आदर । दधानाः । नामं । य॒ज्ञिय॑म्‌ ॥ ४ ॥ अतरास्तिषिशेपविनियोगः चहविदहिमतःवनेातणच्छंिगतेभदहलभाः दरेणसंहि्सदतेका अयंटचःपठहततोत्रियसं्कः तथाच्च होतगगीसण्ड-इवेगरंिसभादहलथामनितेकार 1 यद्यप्येनः म्‌. तथाप्पादहेयािपपटूसमर्तोवणण्ने माणे्ेमरुङयुकरमणिकायापुक्तवाद्‌ आ- दित्ययमानन्तयर्थनिपात : अहेत्यवधारणार्थः आदृहवधर्तोरनन्तसमेवस्वधामनू इतःरंजनि- प्यमाणमनमुदकवानुपरक्ष्मरुवोदेवागभवमेरि मेषमभ्येजटस्यग्ौकासिरितवन्तः ज- उम्सकवीरैनमेरिववनत पतिसवत्पसवकृवनीपिदशंपुपनःशब्दभयक्ः कीटशामर- ारएयन्तः सपुगणेपमरतामीडद््ानयादद्सेत्यादीनियक्तयो- ग्यानिनामान्यन्यवाक्नातानि अन्धहत्यादिष्वाविं िसैख्याकेपुभननामयुकर्रसःसलधेति पृितिम्‌ अणे्यादिेकतससयाकेपुदकनामसु पं व्याकेपूद तेनःस्वधाभक्षरमितिषरिदूम्‌ ॥ आद्‌ अह्‌ निप्रातावादुदाचौ । सधां सखोकंदातिपुष्णातीतिखधा आतोऽनुपसर्गेकः छ्टुचरप- ५ अनुपुनःशव्दौनिपावावायुदातती । गभैसयभनावोगभैलम्‌ प्त्ययस्वरः। ष अनवपगिवण्ययोदीरगवावितयसमादनुदाचिव वोन द्‌ परस्यदिोजषस्येच्‌ चिच्वादन्तोदाच्तः योपमि इदेधगरम- पोत्रच्छतपा्नष्वति मपरताद्‌ जहगन्दयोगानिषाताभरावः युपरयषपताहिःूजायामिषिनिपे- धाद} द्पानाःशानयप् धच्यादृन्तोद्तेमापि अग्यस्वानामादिर्ायुदात्तलम, । यज्ञम पि सत्तियम्‌ मिगापस्तमादितिवमत्पयः आयनवीनीमिपपठतछपापमयादीनागिती- मं०१अब०्२्स्‌०६] प्रथमोधकः ८ पृश्वमीएचमाह- ~ वीटुचिंदासजलुभिगुहांचिदिन्द्रवह्िभिः। अविन्दउस्तियाअनू।५॥ वीः । चित्‌ । आरुजलुः भिः । गुहा । चित्‌ । इन्द्र । वर्विऽभिः । अन्दः । उलनिवांः। अनुं ॥ ५॥ ११॥ अस्ि्कियिदुपाल्यानं पणिभिर्दवोफाद्रायोपदताभन्धकरिमिपाः ताधरेन्दरोम- द्विःहाजयदिति एतवातुकमणिकायांसमितम-पणिगिरसरिगरगगाअन्ेषटरमविवगु- नीमिन्द्रेणमहितामयुग्भिःपणयोमिवीयन्तःपरोचुरिति । मघरान्तेचद्टान्वतयासूवितम्‌-निरं- द्वाभापःपणिनेवगावहति । तदेतदुपाखयानमिप्योच्यते-हन्द्र वीटुचिद दृटमपिदुमेमस्था- नं आरनतुिभेअदनिरवहििर्ेदिभिर्यत्नेतंमरथमेरुद्धिः्दितस्वं गुहचिव गहयया- मित्थापिाः उलियागाभन्वविन्दः भन्िष्यखव्यवान्ि ओनःपागङत्यादिष्वष्ाविंशतिसं- एयाकेषुवठनामसु दक्षःवीलुच्योलमितिपष्तिम, नवतंष्पकेपुमोनामस््याउस्रारलियाइपि पितम्‌ ॥ यी प्रातिपदिकसरः । चिव. चादिरनुदात्तः। आस्नतुभिः स्मोभङेइ्यो- णारदिकःकलुचपत्ययः किच्वादूणाभावः चिच्वादन्तोदाचलम, समासेरुदुत्तरपदमरृतिस्वरल- म. । गुहा पम्याडदेशः यामादीनचितयायुदाचः । वद्भिः वहिभिश्ुगुदरग्रह्यलरिष्यो- निदिपिवहै्िपत्ययः निचवादायुरानः। अविन्दः शेमुचादीनामिपिनुमागमः दुर्खर्लद्श्व ददातेः । वसन्तीत्युक्षियाः वेःकर्वरिरियक्प्रत्ययः प्वाभ्ावश्ववाहुखकादूहुनीयः उक्तं हि~पनपदाधविरपतमुत्यंमत्ययवःमर्तेश्वतदू खमिति इकारःत्ययस्वेरेणोदा्ः ॥ ५॥ ॥ इतिप्रथमस्यपरथमेएकादशोवर्गः ॥ ११ ॥ -युञ्जनीपिसक्ेषठीश्चमाह- देवयन्तोयथांमतिमच्छांविददमुगिरः। महार्॑नूपतश्रुतम्‌ ॥ ६ ॥, देवऽ्यन्तैः ! यथां । मृतिम्‌ । अच्छं । विदत्‌ऽव॑सु्‌ । गिर॑ः । महाम्‌ । अनूत्‌ । श्रुतम्‌ ॥ ६ ॥ देवपन्तःमरुत्व्ञकान्देवानिच्छन्तोगिरःतोतारकत्विजः महापोढं मस्द्रणमच्छपाषटमनूयत सुन्वः कीदशंमरदरणं विदद वेदयद्धिःसमहिममल्यापकैवयभििर्यकतम शते रिल्यातं "व~ ~ -- ८ कक्संहिताभनष्ये = [अ०१य०१२ मर्दरणस्यद्टन्तः यथामति मन्तारमिद्रंयथासतुवन्ितथेत्य्थः ॥ देवयन्तःदेवानालनच्छतः सुपभतमनःक्यचू क्यविपेतीतम्‌ अरुत्ता्धातुकयेर्दषैदतिदीरषलंचनभवति मच्छद्‌- स्यपव्येर्यनेनकयियत्यापमीलंदी्ववा सस्यसपैस्यपरिपेधाव्‌ य्यपीतमेवपरतं तथा- पिव्यवहितस्यापिदीलस्यसपरिपेषदपिषज्ायते अभ्यायनतद्यादावन्वापसये्ालविपान- दितिदयुक्तम. क्यजन्ताच्छदृप्त्ययः क्यचश्चिचाचितइत्यन्तोदाच्तल्म शपःपिच्येनशतुशवरतता- वंधातुकस्वरेणानुदात्तवे एकादेशउदत्तिनोदातततयुदात्तः ! यथा प्रकारवचनेथाद्‌ दितीतिप- त्याला्तलम्‌ । मिं वरेदपपपचमनेत्ादनाकिनुदाचः मतियदोह्नपरो्मुपचारद्‌ शातरीन्ेवतते अथवा पवानरमिशे्ानुपादानादिदसेपसजञा तथ किचूोचसंताया- पिगिमन्यतःकर्वरकि तसपोपदेशेऽुदा्तवादिट्मपिपेधः चित्वाद्न्तोदात्त्वम। अच्छ अध्या हवगच्छयधेमोगादच्छगयथदधितिगतिंयासहनिपावरं्तायाभग्तिमविशानिपताणा- यदाचार्याधुदा्लम्‌ । विदं विदतास्मदनतभौितण्यथाच्छद्पयये विद्व- पौविशरयव्यत्नपयन्िवस्निषनानि्समिदद्रखः विदेःशठ्पत्ययेअदिपशतिश्यःशपदतिश- पोटुकि परत्ययसवरेणशतुदा्तलम्‌ वहुत्ीहूपदयृतिस्वरलेनतदेवं शिष्यते । गणतिसुव- नतीपिगिरःगृणतिःकिपि ऋतङ्धातोरितीतरपरं रपर धातुस्वेणोदात्तलम । महां मानं नकार कारोज्ठादतः ाविपदिकसवरेणोदाचलम्‌ । अनूषत णुसततीव्यत्ययेनालनेषदं ददि स्स्यभदादेशः सिचि कुरादिलेनटिन्लादुणाभाव : इभावउकारदीवेलंचछादतं निषारः। श्रुतं प्रत्ययस्वरः ॥ ६ ॥ # । इन्द्ेणसं [] टक्षसेसंजग + अविभ्यपा ४ | गणसंदिरससेसेजम्मानोअविभ्यु । मन्दूसंमानव॑चसा ॥ ७॥ इन्दर॑ण । सम्‌ 1 हि । द्च॑से । सम्ऽ्जग्मानः । अ्विभ्युा । मन्दू दति । समानवर्चसा ॥ ७ ॥ हेमरुद्रण लेश्वेणसज्ञगमानः संगच्छमानः सेदससेहि सम्यग्दायेथाःखल अवश्यम स्माभिैष्व्यदयथंः .कौदोननेण अविभ्युपभीविरहिविन कीटशाविद्मरुदरणौ मू नि. त्यपमुदितो समानवर्च्तृ्दोपी प्राकदाबिद्धमवधद्गायानदस्यसलायः सर्वदेवागृवम्वा रोनापसापिताः वदानीमिन््यदपतपन्वदकरतेनाचया्धराि स्यला्वसथाद्िनिमयेसगृहीतः ! सदेवगयेनिप्यनिगिवाेपपरि # 1 धमरुद्धिःतंगमोभूव सोऽयमथ्र- ` अक्सर सरद = तातणमपवितशच। इयमरः, वश्य । इन्द्द्र सं-५.६.३३.।२्‌ दे०्ना० ३.२० 1 मं०१अ०२सु०६} प्रथमोषटकः- ८५ ्यैवनंमरुदणैचाभिधते तदानीमिनस्यसंयोधनंबिरिवाध्याहव्यम तथाचेयप्गया्केनव्या- स्पाता-इन्ेणदिसेदशयसेसेगच्छमानोऽवि्युषागणेनमनदूमदिषणूयुवास्थोऽपिवामन्ुनावेनेति स्वासमानवर्चेयेेव्यौ यामिनि सदस संपयेथाः दृेेतिव्तव्ि्ालनेषरं द -डेितिमाथनायदिट्‌ थास देोदारवित्यडागमः सिबहुरटेदीतिि संशपूरवकोमि- पिरनितयृतिगुणाभावः बरवादिनापलम्‌ पठोकःसीतिकलम- अदेशपत्यययोरिपिसिपः -षृलम, यहुरगरहणातििपःपरस्ताच्छवपिभ्रवति सिपाव्यवधानातक्यदेशोनभवति शपःपिलाद्‌- नुदाचतं उत्तरस्यठन्नाधातुकानुदा्त्वं धातुस्वरएवशिप्यते हिगब्दुयोगातिङतिङ्दतिनि- पातोनभवति 0 । संनगमानः गमेःवीच्छन्दतिदुद्रद्ितिवतेमानेटटि ृच्छीत्यासनेप्द्विधानाटिरःकानजदेशः दिभावोहटादिेषोऽश्यासस्युत गमृहुने- सुपथालोपः कानचधि्वादनतोदा्लं गतिसमासेक्टु्रपदमरतितवरतवम्‌ । अविभ्युपा नि- पीये परवद शेपाकतैरिपरस्मैपदमितिपरस्मपदम कगेपिटिट. कतरे तस्यकिलताह- णाभावः द्िभवः अश्यासस्यहस्वनरवे ऋादिनियमासाषट्‌वस्वेकानादसामितिनियमानिव- पतेनूसमसेतृतीयेकवचनेभलादसोःसमसाएणमितिवकारत्यउकारः संपरारणचेतिषल्सलं गापिवंसीतिपलं इयहंबायिलाप्लेकाचतियणाेशः अन्ययपूव॑पुमरुिसरलं परध ससंहितायामोकारस्य एडःपदान्ताद्तीपिपर्व्पतेमामे भर्तयान्वभादमव्यपरेदविप्रति- भादः । मन्दू मदि्तुतिमोदमदस्वमकान्तिगविषु इदितोनुमधातोरितिनुमागमः करित्यनुृत्ती सरकृषीयुनीदगुटिग्ि्यवामिभक्तिकरमदेशादन्तेदिगुरिपिवदालन्वरादपिकृरिवयक्तय भ्य यस्वरेणानतोदातः द्विवचन प्रथमयोपूवसवरणः ठृतीयेकवचनेयेन सपंसद्गिलयादिनापूत- वर्णदीरैलम्‌ । समानव्तता समानंव्चोययोरिपिवायस्येतिवावहुत्रीहि श्विवचनेडाद्गि- त्वादिनामाकारदेशः समानपदस्यमातिपदिकानोदा्तलं बहुनीरोपूषपदपरूविसवरेण वेदेवावशिष्यते "1 ७ ॥ अष्टमीष्चमाट- अनवथेरमियुनिर्मखःसदं खदर्चति । गणेरिस्वका्ैः ॥ < ॥ अनवयेः। अभियुंशगिः। म॒खः । सहंसत्‌ । अर्चति । गणैः । दन्द्र॑स्य । काम्यः ॥ < ॥ मृघःमव्तमानोमंयजः अनवदोपरह्निरभिदयुभिः ुखोकमभिगतेः कम्पः एटपद्‌- लेनकामितवगणिःमरतसतहःसहितमिन्दसयें तहस्वव्‌ यलेपितं यथाभववितथार्यतिपून- १ निन ९. १२.। ८६ ऋव्संरिताभाष्ये [अ०१ व०१२ पवि अयंयतोमसतदनदंानियेनभीणयतीत्यथः यत्ङयादिषुथदशसुयत्नाम मलः ष्णुरितिपठितम्‌ चतुशवतारिशतसव्तिकेसुअ्चतिगायतीतिपणििम्‌ ॥ 0 ॥ अनव्याः नञू्यामितु्तरपदान्तोदात्ततम । अभिगतारयस्तेभभियवः तेः भभिदृभिः अभिगृनदः पातिपदिकस्वरेणानतोदाचः वहनीदीपरवपदरतिररेणतएवरिष्ये । मृषः प्रपि पदिकस्रः । सहोवरमस्मिन्चनकरमण्यस्तीतिसहस्व्‌ ततोमल्यरतिभरयपताया- बापिततयात्सकारस्यरूवाभावः मादमधायाशवतोरवोयवादिष्तिमतृपोमस्यवं सहस" नविपयस्यानिसन्स्य्यायुदा्ः मतपःपिचातसएवरिष्यते । काम्ये; कमेिद्‌ अतउपधा- याइतिरृिः जनीनशूल्ठरजओमन्ताभरे्यमनलेनपरापस्यमि्वस्य नकम्यमिचमामितिपतिेधा- मिमाहस्वतयुपथायाहस्वत्वनभवति प्यन्ताद्चोयव णिरोपःपित््वरितिमितिपरपियतोनाषपा- चुदात्तवम॥ ८॥ नवमीगचमाह- ति अतंःपरिज्मृनागंहिदिवोवारोचनादधि । सम॑स्मिन्ृञ्जतेगिरः ॥ ९॥ अर्तः । परिऽपमन्‌ । आ गहि । दिवः ! षा । रोचनात्‌ । अधि। सम्‌ । अस्मिन्‌ । करञ्जते । गिर॑ः ॥ ९ ॥ हेपरिष्मनपरिसोन्यापिन्‌ मरुद्रण अवोऽसमान्मरद्रणस्थानादन्वरिक्षादागहिअस्मनकमं- णपागच्छ दिवोवाययुरोकाद्रा समागच्छ रोचनाद्धिदीप्यमानादादित्यमण्डलाद्रासमागच्छ अ स्मदीपकमेकाठेयत्यप्रति्ठसि पवःवैस्मादागच्छेत्यथः किमथंमागमनमितितदुच्यते असि न्करमणिवदंमानकरविमिरःुवीः सण्तेसम्यकयत्ताभति कञ्जनिः प्रसाथनकतियासैः। एताः स्ृतीःपरोतुमागच्छेतयः प्यषिजामतस्यययुज्यमानलावकञ्पिथातोरतमपुरपेणभ- वित्ग्‌ तथापिपरोरुवतेननिरदेशायथमुहपमयोगः परोक्षर्तरक्षणंचयासकभह-नासि- विधावमपोसरुवापयकषरुाओाघ्यालिक्यश्च तवपरोकषरवाःसवाभिनौमविभक्तिभि- ज्यनेमथमपुपशवाख्यातस्येति* ॥ अतः पथम्यास्वसिद्‌ एतदोऽश्‌ गिचात्सवंदिशः ६ि- पीपिपत्पासू्वस्पोदाचचम्‌ । परिज्मन. अमगक्ेपणयोः अन्येश्योऽपिदृश्यन्ेदतिमनिन, भकारदोषन्छानदसः आयभ्ितनिघातः । गहि गमे्ंहुटेखन्दसीपिशपोरक टुक्‌ हे्ित्वादनुद- नोप्दगेत्पादिनामरोपः अतोदशिीहिखोषोनभयति तस्ममक्य अस्दधवदुवाभादिषिमटो- पस्माशिद्लेनमनकारान्वताव्‌। दिवः पस मदिन्तम वा दयधदव वा चादयोऽनुदावा- १ नि० ६.२१. रत्न ५,१. ३ वृर्यभिमायेणायमाटः मं०१अ०२ सू०६] - भयमोकंः <७ श्यनुदाचः। रोचना रुचदत अनुदातेतश्रहदिरितियुच्‌ युवोरनाकावित्यनदिशः चिदित्य- नोदात्तः} भधि अधिप्रीअनर्थकावितिकरमृमवचनीयतेनसनिपातसंत्ायाःसमविशानिपा- ताआादुदा्ताइयायुदा्तः । अस्मिन्‌ परिमनित्यादिषटस्येवानवदेशादिदमोचदिशेशनुदाचस्त्‌- तीयादावित्यगूजनुदा्तः शिचात्तवदेशः ब्िभक्रिः जनुदात्तोभिवावित्यनुदाततेतिसरवमु- दात्तवम्‌ । ऋञ्जते -ऊनिशजीवर्जने - समिल्युपसगयोगातसताधनेवतति निषातः । गिरः पातिपिकिस्वरः ॥ ९ ॥ | दशमीषटवमाह- इतोबांसातिमीमंहेदिवोवापाधिवादधि । इन्द्॑भदोवारजंसः ॥ १ ०।१२॥ इतः । वा । सातिम्‌ । ईम॑हे । दिविः। वा । पार्थिवात्‌ । अधिं । दनद ृहः। बा 1 रजसः ॥ १० ॥ १२॥ इन्रदेवभति सातिधनदानं अधीमहे आधिक्येनयाामहे कस्माोकादितिवदच्यवे इतोऽ~ स्यादृभिदपमानातारधिवालथिवीटोकाद्रादिवोवादुटोकादरा महोमहतःपोडादरनसोवापक्यादी- नीरकादन्तरिक्षटोकाद्वायमिन्रोयतःकुतिदानीयास्मभ्यधनंभयच्छवित्यर्थः सपदशदया- व्वाकर्मखीमहेयामीरिपठितम इवः दमशब्दास्यम्यासतपनिद्‌ इदमइशिवीर्‌ शित्वात्तवदेशः अत्रङदिदमित्यस्यावकायाः आत्पांएभिःटिवौत्यस्यावकाशः पचनंपाचकंः उभावपिनित्यो तत्र- प्रलाद्विपिपेयेपरंका्यमितिदितीतिदकारस्योदाचतवम प्वात्ततेःप्ाग्दिशोविभकरिरितिविभक्ति- भरकलादूडिद्मित्यादिना असर्वनामस्थानविक्तरुच्पमानमुरातभवृषि सठदरीनिमपिपेय- यद्वापिततदवाधिकेवत्यूहिदमित्यस्यपुनरपमडृततिरेवेतिचेद्‌ न रक््यातुरोपेनपुनसंगव्नंेतरि सतीकाराद मनेवंयतस्ततदत्ादादपिपरेणवाधितपपिसापेकायइतितिउदाचलंस्यािपियेव्‌ न यनच्छन्दयोः सावयणान्तेन नोश्वन्साववर्णेपिनिपेधाद नचपुनःमंगविकषानचेेतसा- त्रिकं खहयानुरोधेनकषिदेवतदाम्रयणादिति । सारि पणुराने धालादेपःसः भ्रिन्‌ ननल्- नरनापनरोरिपिनकारस्पाल्ं पितुरथतिुसरकतेपुनेषिन्पियादिण्नभवविं पित्ते उदासरयनत्तौ ऊतियूतिनतिसापिदेतिकीतैयभरेठििपादनादन्वोदाचलम्‌ । ई तौ . {नोऽग्िहुटंडनसीतिव्‌ः मस्यपातोल्ाचास्यनुदाचेडदपै दिवि पुकल्या ` गदा धादु्वरपवभिष्यते नचविङकविडदविनिपातः चवापागपथमेविनिपषाडूचराक्ययो- रीदिभागन्दयोगादन्पथावास्यापरिस्वदपिभवेसस्यमम्याहारातदिषमपमातिदूषि- ८८ ऋक्संहिताभाष्ये . [ अ०१ ०१३१ भक्तिरिति। दिवः उदिद्मित्यादिनाविभक्तस्दालम्‌। पाथिवाद्‌ मथपस्यनि पयेतेतिषिवी परथेःपिवन्स॑पतारणंेतिपिवन्यत्ययः पि्रीरदिश्यभरेततिडीष्‌ पत्ययस्वरेणोदा्ः रेप्निषति- नानुदाचादिःपूथिवीशबदः पृथिव्याविकारङयथै ओरमु््यनुदृ्ावनुदातादेभेतयम्‌ यस्येति चेतीकारणोपः तचितेप्वचामादरियादिददीरपरवम्‌ जितयादि्नि्मितयाधुदा्तः । अपि निपातत्वादायुदात्तः । इनदरं सपरत्पयान्तआचुदाचतः । महः महतदत्यस्यभकारतकारयोरछप- छान्दसः सावेकाचइिविक्तेर्दारतम्‌।रजसः नविपयस्यानिसन्तस्येत्याचुदा्तवम ॥१ ०॥ 1 इतिमथमस्यमथमेदाद्शोवर्मः ॥ १२ ॥ स्वमितयािरकदर्षयल्तंतसुरूपरतुभित्यादिपचतुथम ऋपिच्छन्ददेवताबिगियोयश् पूर्वत्‌ विभोपविनियोगस्तच्य -महावेनिप्केवल्यशसेदन््मिद्राथिनदतिसूकतम्‌ तथाच्च मारण्यकेसुतरितम्‌ -गिरोगायतमिन्द्रमिदराथिनइति । तथाचुरिशेहनिनालणाच्छंपिनःश" से इ्मिद्रधिनइगिपरहसतोत्रियस्टृचः उतुवशेदोताजनितयुपकम्यायाहिसपुमाहितदव- -िद्रािनोवृहदितिसूतितताव्‌ अिराेमथमेपायेऽच्छावाकशलेऽयमेवदचोऽुरूपः चत्र । तच दृन्ायमदरनसमि्िदरायिनोृहदिति। । तवपरथमाष्टचमाह- इन्टमिदरायिनोददिन्दर॑मकैभिरकिणः । इन्दरंवाणींरनृपत ॥ 9 ॥ न्द्र । दत्‌ । गायिनं। हत्‌ । इनम्‌ । अकैभिः । अक्तिणः। इन्द्रम्‌ । वाणीः । अनूषत ॥ १ ॥ गाधिनः गौयमानसामयकतद्ाारः इदूभिव्‌ इमेव वृहव तवामिचिहवामे क्य िरसनेन्ह्नामकेनसाश्नाभनूपवसुतवनतः अर्किणः अर्चनहेतुमवरोपेताहोतारः अरकिर्िः ऋमूमधः इनद्रमेवानूपतसतुतवन्तः पेलवयिामधव्वादयसतेवाणीयौमिर्नूलपाभिरिम मभिर्यनूरूपाभिरिन्धम- नृप र्यनत्पमनपरमास्कनोकग-भर्कोमयोणवतियदुेनर्ीि श्टोकङ््यादिपृस पप्वाृत्ुवाद्ममदुवारीयाणीतिपरतम्‌ ॥ गाधिनः उपिकृपिगारविभ्यस्यनितिगायतेस्थ- मप्रत्यः निच्वादूयुदासः गायाएवांसन्तीविगायिनः वीद्ष्युशेतीनिः पत्ययस्वरेणदका- रगदानः स्र सतिगिटः 1 वृह महा दप दतोपकवषनस्यरुपाु्गितिरुक्‌ धरपद्हमहनग- प्छद्वथेतयन्तोदानीनिपानिवः । अर्फेभिः नेएभिति पिः जपा जन्येिरिकोमयाः अर्पूनायां भच्॑नेपभिरियकामयाः पृतिस- 1 प्रर त ५.०.२०. र्नन्मय ५ नि° ५.४,। मे०१अभ०्रसू०७] प्रथमोषकः ८९ ज्ायांवभायेणेतिः चजोःुपिण्ण्यतोरिपिकुचं परत्ययस्वेणान्तोदात्तः वदर्छन्दसीतिभिस- दसदशोनापति।कपसुदिताधनभूतामत्राएपान्वीतयफिणः। वाणीः ृषादीनपित्यायुदातः दी्ाजतिवेतिपवसव्दीषनिपेषस्य वा्दसतीतिविकलिपततवाीर्ववम्‌ ठतीयारथपयमा । अूष॒त णुस्ुतौ णोनदतिनतं डि व्यत्ययेनाद्मनेपरं श्षस्यदादेशः सिदददभावः उकार स्यदीतंछान्दसं धातोः कृटादिलातिचोडिन्त्ेनयुणाशावः। 9 ॥ १ द्वितीयाष्वमादह- इनद्द्दर्योःसचासम्मिःलऽमाव॑चोयुजाः । इन्दो वच्ीहिरण्ययः।॥२॥ इन्द्रः । इत्‌ 1 हर्योः । सचां । सम्‌ऽभिश्लः । आ । वचः६युजां । इन्द्रः । वन्नी । हिरण्ययः ॥ २॥ इन्ददव्डनदरष्वहर्योः ` हरिनामकयोरश्वयोः सचासहयुगपत्‌ आतत॑मिश्छः सर्वतः स~ म्यकूमिभ्रयिता कीदशयोैरयौः वचोयुजाइन्दस्यवचनमत्रेणरयेयुज्यमानयोःसगिक्षिवयोरि- त्वधः अयमिन्रोवजीवजमुक्तः हिरण्ययः हिरण्मयः स्ांभरणभूषितङतयथः ॥ हर्योः हरतद- व्री शृ. नित््ादायुरा्ः । सवासदेतुकतम्‌ । मिभणंमिभः पिप्रयेर्षन्‌ तम्यक्मिभरोय- स्पापोपिभः ठलंछान्दसम्‌ सम्कूमिशभयितेतप्थः षहुबीहीपुैपदपरुतिस्वरतम्‌ । वचसा स्पेतेदतिवचोयुनैौ तयोःपषठद्विवचनस्यसगांसटुगित्याकारदेशः युजुशब्दोधातुस्वरेणान्तो- दात्तः छृटुत्तरपदपरुतिस्वरेणसरए्वरिष्यते । वज्री वजमस्यासि अतईनिठमौ प्रत्ययस्वरः 1 हिरण्ययः ऋत्यवास््यवास्वमाध्वीहिरण्ययानिच्छन्दसीति हिरण्यमयरब्दस्यमकारछोपोनि- पत्यते भकारः प्रत्ययस्वरेणोदानः पर्वेणानुदततिनसरैकादेशउदाततेनोदा्दयुदाचः ॥ २ ॥ ४ ठतीयाष्टचमाह- इन्द्ोदीर्पायचल्मुजसू्ैरोहपदिषि । विगोभिरदिभेरयत्‌ ॥ २॥ इन्द्रः । दीधय 1 चक्षसे । आ । र्यम्‌ । रोहय॒व्‌ । दिवि । वि! - गोर्भिः 1 अर्दविम्‌ । एरय 1 २॥ अपदद्रोदी्ायमोगयनिस्वरायरक्षसेदशंनाय्रिषिधुरेकेष्यमारोहयर्‌ ५ सुरेणजगदियदापादितैवमस्तनिवारणेनमाणिनाषिचर्थ भादितयदटेकिस्यापिवानः १२ ९० ` ऋक्संहिताभाष्ये [अ०१ ब०१४ त्यथः सचस्योगोभिःसवकीयरसिभिरिपवतममुसंसर्वनगदैरयव व रितवान्‌.प्रकाशितवानित्य्थः अथवा इरएवगोभिवरिगित्तभरकर्रयविरेण- रेरितवान्‌ पथदशरख्यकिपुरभ्मिनामसुचेदः किरणाः गावङूतिपटितिम्‌ ५ नामभिः तिपत ॥ दीय परातिपरिकसतरणानोदानः। यहे वक्षः सवत 1 सनित्यषन्‌ बहुटगरहणाद्‌ स्पामदेशाभावः निचादादयुदाचः ¦ सर्य उवतिमेरतीिदः प़ेरणे धातवदिपःसः रागस्यस्यत्यादिनाक्यपमत्ययः तस्यश्डागमशवनिपातयते क्यः किलाुगाभरवः पितदतुरातलं पाृ्वरवधिष्य रोहयद्‌ यना पड स्मास्योगेषी्डरावोगिवात् । दिषि ऊडिद्मित्यादिनागरिमकेरुदाच्तलम्‌ । अद्रिं अ दिगादिभूशभिश्यःकरिमितिकिन्यत्ययः ; भदृत्तिशवस्टृणादरिकमवेतयदरिः नि्वादाुदा्- त्म्‌। दरयद रगत ण्यन्ताहड्‌ निषातः 1३॥ चतु्थीश्चमाह- दन्दरवाजेपुनोवसृहसंभधनेषुच । उग्रडग्रार्भिस्ति्भिः ॥ ९ ॥ दनं । जेषु । नुः। अव्‌ । सहरख्॑ऽभधनेवु । च॒ । उग्रः । उया भिः। ऊतिशभनः॥४॥ प ददने उः शदुभिरपभृषयसं उमागिरमप््याभिलिभिरसदविपयरक्ािवीनपषु देपुनोऽस्मानवरस्न तथा सहृसपधनेपुच सहस्तल्याकगजाश्वादिटाभयुकेपुमहायुेणि रक्षावाजेषु छतीनिाधनतम्‌।नसमफारसवोलयगेदमरबानमादिषिमिभ- बोनभरवति अव्यपरे इतिनिपेधाद्‌ । अव॒ अवर्षे तिङकपिड्दूतिनिघातः यद्यपि धनेपुचयितयध्याहतो करियाम पदपमयमायाूममाणायासयेतकियायाथवायेिमयमति ग. पातनिपेधःापः वथापिवेषित्यवरचकारस्वटुषवाचादिरो त दपत्वाचचादिोपेविभापितिनिपेषस्यविकलित- लाद्जनिषातःमवते। सट्लयदकदमादीनवितिम्योदातः । सह्खपथोपुवाजेषु बहु्ी" दूपमरतिस्वरलम्‌ । उमः उपस्मवामे पस्यगः केन्‌, व्पययनानीदातः। ॐ तिभिः ऊवियूतीतयादिनाकिनुदा् :॥४॥ दन पम॑दाभनदन्मवामदे। यृज॑डतरपुवचिणंम्‌॥ ५।.१३२॥ दन्द । वयम्‌ । मृाऽने। दन्द । अ । हवामहे । युजम्‌ । डतरेषु । वुभ्िण॑म्‌ । ५॥ ५ ३॥ म॑०१अ०२ सु०७] - प्रथमोषकः ९१ वयमनुषटातारः मृहाधनेभभूतधननिमि्मिनं हदामहे आहूयामः अरगोभरभके . सव लेरिथनेनिमि्तभूतेसनिड्हवामहे कीट्मिवं युज॑सहकारिणं समाहितेवा व्रतेषशतुषुष नटाभविरोधिषुपापिषु तभिवारणाय वनिणं दजोपेतम्‌ महाधनशब्दोयद्यिसंयामनामसुप- ठतिः तथापिं महाधनवचममनसय्ामदतिवहवीहिवेततयन्तोदात्ततासिदयनात्रवदरहीतम ॥ महाधने महव्ववद्नेचेतितमासस्येत्यनतोदाचः। अर्भे अर्िगभ्यां१न्‌ नित्वादादयुदात्तः । हवा- मे हेलूस्वधोयाशब्देव निलातक्मेषिप्रायेआत्मनेषदं खटःस्थानेमहिद्‌ पितिभतमनेपदानामि- पिदिरेलम्‌ कर्तरिशप्‌ हतंपतारणमितयनुगरतोवदुरन्दततीतिमसारणम. वकारस्यउकारः परपुवेतवं गुणावोदेपौ अतोदीर्पोयनीपिदीर्ेलम्‌ विङतिडतिनिधातः । युजं युजसमाधा- पित्यस्यक्रिप्‌ युनेरसमासेदपिनुमून रवति सहियुभेरिपिनिरदेशादिकाररहितस्यनवतिअनि- त्यमागमशासनमितिवायुजिरयोगेइत्यस्यापिनुमल वतिं । वृतु वृतुव्तने भरतिकूरतयावरन्े- 'इतिवृ्ाणिशवुकुटानि स्फापित्ीत्यादिनारकूपत्ययः क्ित््वाटूणाभावः प्रययस्वरः । वृजिणं अतदइनिठनावितीनिः भरत्ययस्वरः ॥ ५ ॥ , इतिपथमस्यपरथमेचयोदशोवर्गः ॥ १३॥ इगिदराथिनइतिसृकतषष्ठीएचमाह- सनोंटपन्नमुचरंसत्रादावननपांखधि । अस्मभ्यमपरतिष्छुतः ॥ ६ ॥ सः। नुः ठषन्‌ 1 अमुम्‌ ! चरुम्‌ । स्राऽदावन्‌ । अप॑ । टधि। अस्मभ्यम्‌ । अर्भतिःस्कुतः॥ ६॥ ` हेसं्रादावन्‌. अस्मदभीष्टनांसर्वेपांफठानांसिपदानः अनोीद्यादिनिपस्यर्थं हेदृषन वृषटिपदेन्द नोऽस्मदर्थं अवेदट्यमानंचरुमेघमपादरधिउत्रारय तयैवास्मभ्यमस्मदर्थअपरतिष्तुत प्रतिशब्द्रहितः यद्यदुस्माभियीच्यतेततरसरवैतनेपिप्रतिश्द॑नोचारयति अवोऽस्द्विपयेकदा- पिरेष्पपरीर्सटितः एतदेवाभिेत्ययास्कभाह-अभपमिपकुतोपरि्ठपोमरितत्दितेवेति. ॥ फृषन.भामवितनिषानः। भु पातिपरिकस्वरेणानतोदाचः। चरुं चरवीविचरः शृष्टशौवृचरित- स्तिनिधनिमिमस्निश्यररितयुमत्ययः पत्ययस्वरेणान्तोदाचः । सबादावन्‌ स॒त्रार्दःपहार्थे अभभिमवफटनातंकटसहददातीतितनादावा जतोमनिनक्निवतिपरत्रिनिप्‌ भमत्रित- स्वरेमायुदा्त्म्‌ पारादितवाननियावः । अप॒ निपातस्यचेतिदीर्ः निपातयत १ नि०६.१६.। स. ऋक्संहिताभाप्ये ` [अ०9.व०१४ थि वरभूषरणे'लोदःनिप स्यते पिचेतिहिः स्वादिभ्यः तत्यषहुटंठन्दसीपिषुङ्‌ शूशणु- {रदष्यशछन्दसोतिहेधरदेशः तस्यञिच्ातू्वस्युणाभावः निघातः । भसमश्यं अस- च्छब्दाद्यसोष्यमितिश्यमदेशुः शेपेखोप्िदकारठोप; यहुवयनेजञल्येदिततवनभवति भ रतेपनदरतावषिभिरमिवस्पेतयुकम्‌ परातिप्दरकस्वरेणसत्यकारदात्तः श्यसोश्यमिति प्यमदिशपेेपलोपइविमपयनरोपस्यदृशब्दस्यटोपः तदाउदात्तनिदत्िस्वरेण - भष्यमदः । अमितः केनमिद्मतिशब्दितः कद््दे निविकमणिकमतयय्‌ तैभाकममोगः : सुपामदेराङूतिगणवाव्सतम्‌ नमूतमापे अन्यमपूवेषदपरुतिसरम्‌॥ ६ ॥ सपमीष्टवमाह- । तजेतजयउररस्तोमान्दस्यवनिणः। नविन्धेस्यसुषटुतिम्‌॥७॥ तुज्ज ) ये । उत्ऽरे ¦ स्तोमाः । इन्द्रस्य । वन्निण॑ः । न। विन्धे । अस्य । सुसतुतिम्‌॥ ७॥ एञवजतसिन्समनरदातिदान्तरेयेसोाःलोनविोाः उततेरत्छशःसन्वकैो- भः सरविगोपनयुक्यतयसददवयोयपोभनतुिन दनि दाय णवादतयनवानरूतमतेनम सिदान्यपिल्लो्ाणिनपरयाहानी्थः एताखव॑यारकपया- च-यैसनकमं ञे 1 व नदनगतोगानस्यवमिोनसववदमितास 1 १ दक्तम ततःकर्तसिचायय्‌ वितदन्तोदानलम्‌ नित्यवीणायो- सरथः नरकतदिद यस्यतं अनुदाषेतयनुदाततलं दावरिदावयी- कृषवनः वमानम्‌ 1उ वष्ठनतरणयोः भविनदोर्‌ उचछन्दड- ॥ उच्छब्दोनिपाताआयुदाचाहत्या ता ते ॥ बहूनीह प्व पदमरुपिसवरलम्‌ । स्तोमाः मसू यजाता बहुन्र।ह स्वि्वरालनेष ्दोमनन्तोनिचवादायुदात्ः। वनय विः 2 श सतमवनगदाि्भः शेमूषादीनामितिनुम्‌ द्काएय रि ्मठतसयनदस्परागादनि इरमोऽश्‌ रिच्वात्तवदेशोऽनुदानः। सः न प्िािनितिभवेकिन, यहसुदातेनोपसगेणमािसमा ४ {१रनापः भबाश्ययमूषपदपटति्वरतेनसेो ` उक्र कन धरवेनसोापदा्तवंगापिला ग: -- ˆ ^ -पर्पवस्वरत्ेनसोःपापमुदातततव॑वापित्वा गः १ नि ६.१८ न ¢ म॑०१-अ०२ सू०७] भ्रथमोटकः ९३ पिकारोपपवाछपिलुत्तसदपरुविसरतेनधतोस्दा्तेपोतदरैररनितियत- वित्यनन्तरस्यगतिसंरकस्यसेरेवोदात्तवेनभवितस्यम्‌ ततुमयकिनत्याघ्यानशयनासनस्थान- याजकादकरीवादतयुरपदान्तोद्ततेनबाध्यते तथाच॒ह्षाषतीहवे दृष्णेषीदस्वसुष्टतं यासि- ` रकेषुमपयदत्यादाषन्नोदात्त्वमित्याहुः यथातुमनक्तिनित्याै तावुकतंतथेकतनपर्तहिट- यते त्रहिकारकादश्रुतयेरेवाशिषीत्यतः कारकादित्युवृततेपाणिनिरुतिरित्याद्विवमनि- नित्यादिस्मितयक्तम्‌ कारकादित्येवपररुतिःपहतिरितिचपःयुदाहतम. स्यदेव्‌ स्तूयतेभ- नयेपिस्तुतिरितिक्तिनाकरणभूवाकगपिधीयते सशब्देनचकरणमेवपिगेष्यतेनपालर्थः तथाच- स॒ष्ुतिरितयत्रसुशब्दः कारकपरप्वभ्रयिष्यति प्ररुतिशदतिसि्यादौतुपशब्दोधाव्थविरेषण- मेवेतित्मतमुदाहरणोपपत्तिरिति न एव॑स्तिदुशब्दस्यक्रियायोगाभावाद उपसर्गीःक्रियायो- गेहृयुक्ताउपसरगसतनानस्याठ्‌. तथाचउपपरगा्सुनोपिठवतीत्यादिनाप्ंनस्याद्‌. ननुक्तिनाकर- णमगिधीयते .क्रियात्तायनंचकरणं तथाचकरणपिोपणस्यापिसु्दस्यकरणान्तर्गतक्रिया-- योमुदपसरगताभविष्यतीति न तथात्तति यक्रियायुकतास्तमत्ुपतगेसज्तकाईतिकरोत्पथमेव . भ्रतितोरपसगेता नतुस्तुधावर्थमतीत्यस्यपतवनस्पदेव ननुस्तुधालर्थद्रवत्करणस्यसुश- वदोविरोपणंभविष्यति याहिशोभनारुतिस्तत्करणमपिथोपनमेवेति प्रंदस्तुषाच्ंबन्धा- चमतयपसगंवेनपलमपिभविप्यति तदवाराकरणविशेपणलात्तारकवघनोऽपिसशब्दोभविष्य- तीतिद्त्यविरोधेनेवमनकरिनादिस्स्यसुषटुतिरब्दोरिपयोभनिप्यति प्ररुतिशदतिरितयनेभा- वेकति्पतपुदाहतेतिनतनेपशब्दस्यकरणप्रवम्‌ करणेरिन्उदृाहरणेऽप्रिषातथमावविरोपणते- वषिवक्षिताननरदयराप्रत्यार्थविशपणवापीतितसल्युराहरणतोपपचिरिति उषटतिरित्यवपुनः. किनक्षिथेयकरणरयेनवंटश्व्यस्यव्याएदतयदाहरणेेवनपत्युदाहरणरेदि न॒किमरषटशब्दः, शूेदपररुतिमत्पयारथोयविशेपणपरः उत्ुवकंदिशिनषटि अर्थादितरदिति यदाप्युभय- , प्रत॑तदारिकियोगपद्येनउतक्रमेणेति आये मतिविशेष्यं्िरोपणपदावृत्तिरितिमसंगः दितीये. विरम्यन्पापारापातः मचशब्दपुदिकर्मेणांपिरम्यव्यापारःकथंदिद्द्टोवा भवोनशुत्योभय- . परल, अथेकवश्रुतयातासर्यम. अपस्रलर्थादिति वतरधावर्तंदनयस्यार्थिकलेयलासिदिः प्रत्ययाथसवन्धस्याधकवेमनकरिनित्यादिस्वरसिदधिः आर्धिकेनापिकारकसंबन्धेनोदाहरण- त्वाभिषनेमरुतिःपदपतिसियादिपरतयुदाहरणंनस्याद शरु्वाधात्वथमाकरसंवन्यस्यापिशब्दस्या- थौचत्करणसंवन्धकेनवारपितुंशक्यतइत्येपारिक्‌ अतदहपत्ययार्थमानसंवन्धपरतवागीकारे- णस्वरःतिच्यत्‌ पत्वैतृान्दसयस्तु॒॒ शोभनास्तुविर्यस्यामिपिरिहुमीहिवाभितु ` श्वनयूषु- $ ० सं० २,७, १५. २ ० संर ६. ५. २५. ३.ऋऽ सं २ ४, १५. ९ ऋक्सेरिवाभाष्ये [अ०१ व०१९ प्यामितयन्तोदा्तलविप्यति अथवाशुतुयनीतिसुटतयहतिकरणशताकरवः सुतिशये- नोच्यन्ते क्िचूकतोचसंज्ञायामितिकिचपतययेसमिविचवादन्तोदानवा भविप्यति नचकरणीधू- तानाचाकवैमत्ययेनक्तिचाकथमभिधानमिपिवाच्यम्‌, क्ष्टानिपचन्तीतिवत्तात्तामपिसन्य- पोरमाधान्यविवक्षयाकरणत्वोपपततेरिति ॥ ७ ॥ अषटमीष्टवमाह- टपपायूयेववंस॑गःरुीरियर्त्वोज॑सा । ईैशौनोअ॑तिष्कुतः॥ < ॥ वृषा । यूथादव । वंस॑गः। कृटीः। इयर्ति । ओज॑सा । ईशानः । अभिशस्तः ॥ ८ ॥ दपाकामानांबिेदभोजसासकीययेनाुमीतुरुीनष्यानियतियाोति कीदश- हदः ईशानः समर्थः अपरतिः पविशब्दरहितः याच्यमानंनप्रिहरतीत्यर्थः इन्रस्य न्तः सगोवननीयगदपभो पथेव गोयूथानियथापामोितद्द्‌ ॥ बृप कनिुदभि- कषिधनिराजियुमतिद्िइतिवर्तेःकनिनत्ययः किचादृणापरावः निच्वादादुदासः । युथा युवन्िमिभ्रीभवन्तीपियृथानि युमिभरणामिशभरणयोः तिथश्छगूथयूथमोथाहतिथक्त्ययानो- निपातितः निपातनादीयैतव भत्यसवरेण अकार्उदात्तः शेश्न्दसिबहुरमितिडुक्‌ वेनति" मास्नोविभक्योपः पृ॑पमहृतस्वरतंचवकतव्यमिपिसमासेपिसएवसवरः वंसगः प्ोदरा- दिताद्मि :कप॑न्ीतिरटयः किचूकोचसंतायामितिकरचू विच्वाद्नोदातः। पति कए्गतो पिष्‌ शपः्ुः भ्यमितिदिभौवः अश्यासस्यउरदलहटादिगोपो भा्िषिपर्- भेत्यकारस्यश्कारः अभ्यासस्यासवर्णेडतीयडदिशः अङ्गस्यगुणोरपरलम्‌ । भनसा उने- वढेयोपभे्ुन तत्सनियोगेनवकारखोष : छष्ुपगुणः निच्वदायुदात्तः । ईशानः कषद श्यं लटःगानच्‌ भदिपभतिभ्यःशापइविगपोहुक्‌ सितङत्यन्वदाेवायित्वा अनुदातेच्ातता- वैधातुफानुदाचतेनधातुसवर्वरिष्येे। अमतिषकुतः अपरतिशब्दितःकुशा्दकर्मणिक्तपारस्क- रदैरर्िगणवातछागमः युपामादिवासलम नचूसमासः अव्ययपूर्वपदुपरनिस्वरवम ॥८॥ यएकं्चपणीनांवसूनामिरज्यवि ॥ ईन्टपञ्॑क्षितीनाम्‌ ॥ ९॥ व । एक । चपणीनाम्‌। वताम्‌ दचयाति वन््र। प। सतीनाम्‌ ९॥ भे०१अ०२ सू०७] प्रथमोषटकः ९५ यदन्दः स्वयमेकएव चैणीनामनुष्याणाइरज्यपि ईट तथावसूनां घनानां इरज्यति सद- दुः पच निषादपमानंक्षितीनानिवासाहाावर्णानां अनुगरहिविरेषःाएकः दईणुगतौ इण्‌ भीकेपाशत्यतिमर्बिर्यःकनितिकर बाहुटकात्तटोपाभावः निचादाचुदोलवम्‌ । वर्यणीनां परतिप्दिकस्वरेणान्तोदात्ः अन्तोदानादिव्यनुशसौनापन्यतरस्यापिपिविषकरुदा्तवम्‌ । व~ सूनामनिदित्यनुगौ शृखृलिदित्प्यसिवसिहनिष्धिदिवन्धिमनिभ्यभेतुप्पत्ययः निचवादाबु- दातः | इरज्यति कण्डादिषु ई्रजरष्यायां अकरन्वयार्थः कण्डादि्योयक्‌ परत्ययस्वरेणानो- दनः । पच प्रचिव्यक्तीकरणे प्चेशेतिकनिन नि्तादाययुदाचः। क्षितीनाम्‌ प्ातिप्दिकस्वेरेणा- नतोद भामुनयतरस्यामितिविभकतेर्दाचवम॥ ९ ॥ आस्िनंशतनिष्यनिनदरवोषि्वतस्रीविजुुयाद्‌ संस्थितेष्वाग्विनायसतुवतदतिष्डे- बण्महां असीतिद्वा्यामिन््ैवोवि्वतस्परीरिसतितम्‌ चतुिशेहनिमातःसवनेनासणच्छंमि- नहृैवोविश्वतस्परीत्यारंभणीया चतुिशद्तयपक्रम्य कऋनुनीतीनोवरुणदन्दरवोविश्वतस- रीतितुग्रिवम 1 तामितोदशमीश्चमाह- इन्दरैवोविश्वतस्परिहवामहेजनेभ्य।अस्माकंमस्तुकेवंङः १ ०।१९॥ द्रम्‌ । वुः 1 विश्वत । परि । हवामहे । जनेभ्यः। अस्माकम्‌ 1 अस्तु । केः ॥ १० ॥ १४॥ हैकलिग्यजमानाः विश्वतः सर्यम्योजनेत्यः परिरपर्यवस्थितमिन्द्ं वोयु्पदर्थहवाम- हेभाहू्यामः अतःसदन्दोस्माकंकेवोत्तधारणोततु इदरभ्योप्यधिकमनुग्रह्मस्माघकरे- वित्यर्थः ॥ इन्र र्मत्ययान्तोनित्वादादयुदा्तः।वः भनुदात्त॑सर्मित्यनुदरौबहुवचनस्यवसा- विविवस्‌ । विश्वतः लितीतिमत्ययातूवुदात्तम । परि निपातत्वादायुदात्तः ंहिताापथन्या परावध्यरथेदविविसर्जनीयस्यस्लप््‌ । इवामहे हेजःशपि बहुरंढन्दसीतिरसपसारणपरप्‌- षवे गुणावादेशौ 1 जनेभ्यः जन्यनेदतिजनाःजनयतेः कर्मणिवन्‌ जनिवद्योधेतुपरधायात्रय- भव; जि्वादायुदततम्‌ 1 अस्माकं असच्छब्दोनतोदाच्तः गेपेदेपद्यन्दोपपकषेसाम- भकमित्पाकारेणपकदेशउदाचः टिदोपपक्ेउदा्तनिदतिस्वरेणभाकारउदराचः । केवर ददेररूविग्रमलादाचुदाच्तः ॥ १०॥ इतिपरथमस्यपरथमेचुरदगोवर्गः ॥ ३४॥ इतिपयमेमण्डेद्विवीयोनुबाकः ॥ २॥ ९६. ऋक्संहिताभाष्ये = [-अ०१ १०१५ ~ अथसक्तचतुषटयासकेद्वीयानुवाके एन््रसानिमित्यादिकंदशर्यसक्तम्‌ शरूपरुहुमि- त्यादिपप्ुप्चमम्‌ अम्यादयसुषयवव्‌ विरोपविनियोगस्तुमहावेनिष्केवत्ये भैग्णिहद- चाशीतविनदसानसिरयिमित्यादिकेदेसकते प््मारण्यके ओष्णिहीद्चाशीतिरितिसष्डेशौग- केनसूतिम्‌-सल्परुतुमूतयदतिवीण्ेनदसानापिरयिििदेहति । अतिररेमथमपयपि- य्छाव्काशसेएन्द्रसानसिमितिसुक्तम. सितंच-इन्मिद्राथिनोयृहदेनसानप्तिमिवि दरै- यागदनद्रयानिनःसानाम्यस्यानुवाक्याएनद्रसानसिमिति उक्तादिववाङयसिन्सण्देएदसान- तिम्साहिपिपुरुहूवशवूनितिसुत्रि ॥ तसिमन्सकतेतामेतांमथमाश्चमाह्‌- एन्सानुिरिंूजितवनंसदासदम्‌ वर्िष्ठमूरयैभर ॥ १ ॥ आ इन्र । सानसिम्‌ रयिम्‌ । स॒ऽजितानम्‌ । सदाऽसर्ह्‌ । वरपिठम्‌ । ऊतये । शर्‌ ॥ १॥ देद् सतमजसपा्रविनमाभर आहर कौटशंरयि सानिनी" निलानं स्मानशहुगयरीलं धनेनिन्यानतपायधववोनीयने सदासहं सरवदाशमू- णामजिभवहेतुम. यर्पिषटमतिययेनवृदधपधूतमितयथ पयनटृर्वमभूतमित्यथेः।। सान्ति वनपणसंभक्तावित्यसमादसिप्रय योगृदिरनोदा्तलंच सानसिषणेसीतयादिनानिपातयते । रि पराततिपदरिकस्वरेणानोधानः। सनित्वानं समानानरीनजेुंशीटमस् अन्ये्योगदश्यन्तइतिकरनिप्‌ उपपदसमासः समान स्यछन्दस्यमूथपभतुरपिनिसमानस्यसपावः छदुरपदपरुतिस्वरेणधातुस्वरष्व शिष्यते । प दृदशन्दाद्निशापनेतमगिठनाबिरिदन्‌ परिमस्थित्यादिनाद्रद्धश्दस्यवपंदिशः ए. नोनित्वदाधुदाचलम्‌ । ऊवये उदानयतुदृावृतिमूतिचूतिसावीत्यादिनाक्तिनुदातोनिप- निनः। भर्‌ सरहो"छनदसीनिहकारस्यभकारः तेयाम्धातोरितिधातोःपराक्मयोकन्मस्याने- म्पपहिता्रीन्दसिव्ययहिनपयोगः ॥ १ ॥ द्वितीयाष्वमाह- निमेनमृटिषत्पयानिट्त्ारुणपांमे दे । त्वोनांमोन्यपैना ॥ २ ॥ नि। येनं । मुष्ट्या । नि । र र्ना! रुणवांमहै । वाध तातः । नि 1 अविना ॥२॥ - मं०१अ०्३ सू०्] ` परथमोषकः . ९७ येनथनेनरंपादितानांभटानांनिगृषटहुत्ययानितरामुषिमहारेणवृ्ाशवर्‌ निरुणधामदैनिर- दान्कवाम तराहरधनमाहरत्यथः त्वोताः त्वयारक्षितावयं अर्वेताअस्मदीयेनाभ्वेननिरुणधा- महाङ्यनुषङ्गः पदातियुदधेनाश्वयुदधेनचगशतरूनविनाशयमेत्यर्थः ॥ मृटिहत्यया हनसतचेरिसुब- नेउपप्देक्यप्‌ वत्सनियोगेननकारस्यतकारः रुदुत्तरपदुपररुतिस्वेरेमाते परादिग्डन्दसिवड्‌- खमितित्रहुख्यहणेनिवक्रादी नान्दस्यन्तोदा्तत्वा्रिधानादन्तोदात्ततम्‌ । नि आस्यातसंब- द्स्यापिनिरपसरमस्यव्यवहिताधेतिव्यवहितपयोगः। दृता शेश्ठन्दसिवहुमितिगेटोपः न~ पः] स्णधामहे आटूसंयोगेनप्ाद ्रसोरछोपङ्यकारोपोनभवति पि्वदिवचाष्यातस्यातु- दात्तवेनविकरणस्य्षमएयोदात्वंशिष्यते नतुतिङतिडड्पिनिषतिनभवितव्यम्‌ न द्ेत्रिडः विभक्ती निब्रिडयामुषटयानिरुणधामहादृ्यतमुख्याश्रुैका अर्वतानिरुणधामहाहत्यनापिनि- सृणधामहाङ््यनुषक्तादवितीया तयोःसमुचयार्थश्रकारेटुप्यते तेन चादिरेोपेविभपितिमथे- यंतिदूविभक्तरमनिहन्यते यथानासनादृप्यति नान्यसपेददातीत्य्रदिसमुचयाथस्यचगाब्दस्य छोपाचप्यतीतिपथमातिदूविभकिर्ननिहन्यते ददातीतिद्वितीयातुनिहन्यवर्व ननु वत्ेषिङ्षि- भक्तौभूयेते इहपुनेरकेवशरुवासिवोत्तरतरानुषन्यतेनान्याश्रूयतदतिद्ितीयाभरावात्कथमियंमथमा न अनुपृद्रलब्यद्वितीयपिक्षमपिपराथम्यमुपजीव्यनिषातनिपेषदशैनालुतेडाशंचाधिभ्रयत्या्यंच पोक्षणौश्वासादयत्याज्यंचेत्यतरह्मधिभ्रयत्यात्ादयतोत्याछ्यातयोःथमवाक्यदरयश्ुतयोरुत्तर- मक्यद्रयेऽनुपद्गमयवपराथम्यस्वीकारेणचवायोगेपथमेतिनिवातनिपेषोद्टईति ! वयाञता- रक्षिवास्बोवासः परत्ययोत्तरपदयेोभ्रेतिमपरयन्तस्यतदेशेदकारलोप्श्छान्दप्तः अवोर्िष्ठापा- मिडभाव्य स्वरत्रलिव्यविमवामुष्थायाभरेयूद एतयेषतयूटूदतिदरयभावन्छ्दसः दती- याक्मणोपिपूपदपरुतिस्वरेणभाकारदात्तः एकादेशउदततिनोदात्दतयुदाचतः । अर्व॑ता अर्वपिगच्छरीत्यवौ अर्वगतौ अयेत्योऽपिद्ययन्दतिवनिप्पतययः नेदृशिरुतीवीट्तिपेधः ` सेपोव्योवंरीतिवकार्दोपः अर्बणससतावनजदतिवकारः वनिपःपिादातुस्वरए्व ॥ २ ॥ चृतीयाश्वमाद- इन्दरतोतांसृअवयेनव्यैधनाददीमदि । जयेम॒पतेयुधिसपर्थः ॥ २ ॥ इन्द्रं । तवाऽऊतासः। आ 1 व॒यम्‌। वन॑म्‌ । घना । ददीमहि। _ जयम। सम्‌ युधि) सधः॥ २॥ १ ते° स. २५.४.। र्त सं. १,६.९. ¶३ < "" ,' ` ऋक्संहिताभाप्ये [अ०१व० ५ गे दददतोवासस्तयापादितावयंपनानंशतुप्रणायायन्द वजमामुधमाददीमहिली" कमः पेनचरवजेणगुधियदेसृषः सरधमानानशनृन्संनयेमसम्यक्जयेम ॥ तोतातः उकम्‌। वनं वननभगतौ ऋमेचमर्ादिनावणनदोसत्यानतोनिपरातितः। घना 1 सीति अरंभदिवायच वि्नदनोदातः सपासट्गिपिडदिषः । ददीमहि इदाञूदाने प्रार्थ" नायांदिद्‌ किाफर्व्दंगाभिवात्वसिनिवदयालनेदोलमपुपवहुवचनं द्वीमहिवु- होारिाच्छपः्तुः न्वितिद्िायः षिडःसछोपोऽनन्त््येतिसछोपः आमसयोतत- त्माकारढोपः। जयेम भिजये शपिच्नादनुदा्त्वम. तिड्रटसार्वधातुकलवराद्‌ धातुषवर परिप्यते छदसिपरततिसमभरमयोगः। यि ुपरंमही संपदादिवाद्धयक्ष्‌ सविका- हपिमिभ्रतर्दाचतम्‌। स््इनिसथः ससध किपूयेतिकठिप्‌ बहुटंखन्दतीषिित्य संमतारणद्कारः भकारोपशच ॥ ३ ॥ चतुरथीष्टचमाह- । वमयेिससभिरिदलयंमनावयम्‌।सासयाम॑ न्युः ॥ ४ ॥ वयम्‌ । शृरैभिः । अस्तभिः । इन्द्रं । त्वया ! युजा । व॒यम्‌ । ससस्लाम । एतन्य॒तः ॥ ॥ वकमानुषटावारः शूरेभिःशोयुकतः अस्ट्भिरायुधानापेतुभिरःसंुजयेमहीविगेषः हेदन्द ग्याभरत्ितावयंयुनासहायक्ेनलया्वनयतः | न्यतः सेनामिच्तः गातून्तासद्याम भ पियनाभिभेम ॥ शिः शुत कनिनुनोपिधिमूमरनादीयंेतिकव कित ५ णाभावः निचादायुदाचतलम्‌ पहुछनदसीतयसोनिपिदधवावहुवचनेशत्यदियेलं सहयोगिदः तीयापराद्रयमितयस्नसदतमणि 'व्याहाराचवयंसपन्येमहीतिगम्यम्‌ विनापिसहया्दनदगूने विनिपावनादितिुक्तम्‌ । अस्वभिः शलासपक्षेपणशीदिः तद्धमंगिसतत्साधुकारिभिवा भय पणे दनितिताच्छीत्यादिपवृन्‌ निवादाुर्ः रथादिश्यशरेतिविकत्पविधानाद्यं हवमा पलत रथादपभरावानृनटृचीगुंसि सदारिज्यश्यनेनअनिटन्‌ । लया युष्यति्यामिरं काण्वः युपद मपयस्वरेणभकारउदानः तीयेकवचर्रा तलमायेकवचडतिमप ्न्तस्यतलदिगुः भतेगुणेहतिपरल्पलम्‌ पकदेगद्चतनोदाचयुदानः । युजा जग्ुपुनि- पुन्धापेतिष्िन्‌ प पवेादितिभके्दानतम्‌ थाति पम नतम्‌ । सारम पुनिम 1 सासंताम भूशंपुनःपुन्रेमहि पटमर्गे + ग ध स ‡ त म०१अ०२स्‌०८] प्रथमाष्टकः- - ९९. धालदःषःतः धातोरेकापोहव्येःक्रियास्मभिहारेयड यडोदिरेपिटुक्‌ - स्यञ्ेएिीिदि- - भवः हटादिेपः दीरयोकितदतिदीरवः परार्थनायांणि चर्करीतपरतेपदमदादिवचदृटव्यमि- पिपरस्मेपदो्मपुरुपवहुवचनमस्‌ क्॑रिश्‌ अदादिवद्रावाहुक्‌ नित्यंडितङत्यन्यसकारटोषः - याुदपरसमषदेपुदासोडिेषियाछर ट्िडःसटोपोऽनन्त्यस्येतिसकारटोपः सतिगिष्टवाचा- . सुरपएवोदात्लविष्यते पादादिवामनिषातः । परतन्यवः योदुंवनागामनश्च्छतः रषभास . मृधक्यद्‌ इतिक्यच्‌ समायन्ताधातवदतिषातुसंज्ञायां खपोधातुपातिपदिकयोरिविदगडुक्‌ स्य- . रिरेतयनुवृततौ कव्यध्वरपृषनस्य्िठोपङ्त्ाकारोपः पृतन्यधातुश्रित्वादन्तोदाचः उपरिर- रःशवदेशः ` कर्तैरिशर पिच्वादनृदा्तवम्‌ शतुश्वतसार्वधातुकस्परेणउदात्ेनसरैकादेशदा- सेनोदात्इतिपृतन्यच्छन्दोन्योदाचः शत्तसुप्स्रेणानुदात्स्यान्तोदात्तादित्यनुवर्ती शतुरनुमो नेद्यजादीहत्युदात्तत्वम्‌ ॥ ४ ॥ ` पृथ्मीष्चमाह- महौँदन्द्ःपरनुम॑हितम॑स्तुवचिणे । ोरनमंथिनाशव॑ः ।। ५।।१५॥। महान्‌ । उनद्रः । प्रः । च । नु । मटिश्वम्‌ । अस्तु । वन्निणे 1 यौः! न 1 प्रथिना । शर्वः ॥ ५॥ १५ ॥ भयमिनदोमहान्‌ शरीरेणमोढः परश्वगुणेरुतोषि नु किच पञिणेवत्रयुक्तयिनदरायमहि- तवप्मकिद्विविधमायिक्य॑सवैदास्त स्वभावसिद्धस्यापिभक्तयामार्थनमेतत्‌ किच्च दोर धुटोकद- व शवोच्ठमिनद्रस्यसेनाठर्येभथिनापरथिन्नपृथुतेनयुज्यतामितिगेषः यथाचुरोकःप भूतः एव मस्यसेनामभूता नुशब्दोद्यगिकषिपनाम नमद्वितिपठितः तथाप्यनतस्यान्वयाभावानिषात- वेननेकाथेवंभवाच्समुचयार्थोऽ्गृरहीतः नरव्दोोकेमपिपेधार्थप्व स्वाध्यायेतु- त्पिधाथेउपमानाथभेतिद्विविधः येनपदेनान्वीयतेतस्मादुरदममुज्यमानः परपिपेधार्थः उप- रिषय्मुन्यमानउपमानार्थः तथाचयास्कउदाद्रति-उभयमन्वध्यायंननदरदवममसतेतिमवि- पेधार्थपिःपसतादुपदारः तस्ययद्मतिपेथति दुर्मदासोनरायामित्युषमार्थायउपरिदूपा- चारस्तस्ययेनोवमिमीतइतिं । अप्रोपमेयदादिनोयुशब्दस्याप्मियुक्ततादुपमार्थःस्वीखतः भ~ छाविशतितंल्पाकेपुबटनामस्वोजःपाजःशवदतिपठितम ॥ महानितिनकारस्यसंहिवायां दी पाद्टिसमानपददेइतिर्वम. आतोटिगित्यमिनिपैस्याकारस्यानुनाधरिकः परोणमोजपोभपूै- स्ययोशीतियकारः तस्यटोपः तस्यासिद्धवात्छरसंधिर्मभवति महेरिनित्पीणादिकदन्‌ महेर्भा- निर ११. २७. । १०० ऋक्संहिताभाष्ये ` [अ०१ वे० १६ बोम लइतिमत्ययस्वरणोदानः सएवशिष्यते वृचिणडकारःपत्ययस्वरेणोदाचः घीः यो- शृब्दुःातिपदिकस्वरेणानतोदा्तः गोतोणिदितिविभकतर्णिचादयोज्णितीतिदृद्धिरान्सम्मा- दुदनतिवभवति । पथिना प्रथिनना पथोावहर्थध्यादि्यश्मनिजेतीमनिच्‌ रकतोहट- देरषोरितिकरकारस्यरभावः ुष्ठिमेयःचित्युव्ररैरिरिपिरिटिषः परथिमनकब्दधिचाद- नदाः ठतीयेकवचोभवादलोपोनहयफारणोपथ छनन्दसोमकारटोपः अनुदात्तस्यचय- बोदातइतिषिके्दाचलम्‌ । वः नविषयस्यानिसन्तस्ेतयायुदात्तवम.॥ ५॥ इतिपथमस्यपरथमेषश्वदशोवर्गः ॥ १५॥ एनदसान्षिमितिसकतेपषीष्चमाह- समोरेवायअशंतनर॑सतोकस्यसभिते । विपरांसोवाधि यायः ।1६॥ समूऽओहे । वा ये । आशं । नरः । तोकस्य । सनितौ । विभरंसः। वा 1 धियूश्यवः ॥ ६॥ येनरः परुषाः समेहिसंयामे तोकस्यापयस्यसनितोवाराभेवा आशतव्यापवनः शव स्ृतेगिशेषः वाभथवा विमासोमेधाबिनः पियायवः परजञाकामाः सन्तआशवतेसर्वेरनवह््य- "वहारः रणङ्यादिपुटूचवारिशततंमागनामसु समोहेसमिथःइविपटिवम पृवदास्वपत्यना- ख तुक्तोकमितिपरिम. ॥ समोहिमातिपदिकानोदा्तलम्‌. । वा चादयोतुदानाह्यनुदानः । भाव तया छादसः चर्लोपः आडागमउदाचः सिरिष्टलेनसएवरिष्यते । नरः शाः पिपदिकसवरः । सनितौ लिपाणिन्‌ विेणमदौनाभितिवननानिगहीति भिरि वद्विडागमः। विषाः ने तितुेपवयहादीनामितिवचनानिगृही पायते पादिनामिमशब्दोरनपत्ययानोनिषानितः । धियायवः धीधाएणे धीयते धार्यते अव्ये शरतमथजातमनयेतिपियाय्न तामालनदच्छन्तीपिक्यचू क्या- , छनदीतुममयः भोः पाययस्ोदा्ः ॥ ६॥ यशृततिःोमुपानंमःसमुदद॑वपिन्वते उर्वीरामोन चाकः 11 ७ ॥ यः। कुकलिः। सोमध्पा्तमः । समृद्रःऽङव । पिन्वते उर्वीः । आप॑ः! न । काकुदः ॥ ७॥ ~ † भे०१अ०्३सूण्ट] प्रथमोएटकः १०१ यः कु्षिरस्यनस्यउद्रणदेशः सोमपातमः अतिशयेनोमस्यपावा सकृक्षिः समुदर- इमिनयतबधेते सेचनार्थोधातुरोचिलयन्िङक्षयति काकुदोमुखसंयन्धिन््वविंहवः आ- पन जदानीवनिहूतवदमास्पोद्कंयथाकदाचिदपिनशुप्यवि तथेनदस्यङृक्षिः सोमूसि- नशुष्यतीय्थः यद्पिश्टोकत्यादियुसप्तपशथाशत्युवाङ्मसुकाफुविंहितिपटिपम्‌ तथाप्युदक- संबन्धप्षि्य्थमतकाकुच्छन्देनमुखमुपरक्षितम. संवन्धवानिनस्वदधितस्यावछानसोरोपोदरए- व्यः] सोमपातमः सोमंपिवतीविसोमपाः आकारोधातुष्वरेणोदात्ः रदु्रपप्ररतिस्वरेणस- एवृशिष्यते तमप्ःपिच्वादनुदातत्म्‌ । समुद्रशब्दपातिपदिकलतवादन्तोदात्तः दमेनविभक्यटोषः पवेपद्पतिस्वरवनेति । पिन्वते पिविसेषने इदितोनुमुातोरितिुमागमः शपःप्रचिनानुरात- लं तिङश्वरततावैधातुकस्वरेणधातुस्वरए्वरिष्यते । उर्यीःउरुशब्दोऽन्तोदानः पोतोगुणव- पनादितिडीप्‌ यणदेशःउदाचयणोहसूषरितीफारउदाततः जत्तासहरकादेशउदाचिनोरात्द- सेकदेशरयाचः । आपः पातिपदिकस्वरः। काकुदः पातिपिकस्वरेणान्तोदत्ः॥ ७॥ ` अशिष्ठवपडहगतेप्कथ्यपुवृतीयसवनेनालणाच्छंनिनएवादस्यसतेतयुरूपस्टवः एदृषू- मरवाणितइतिखण्डे-भयनासणच्छंसिनदव्युपकम्यपएवादनिवीरमुरेवादस्यसपरेेतिसुतरितम । ततिस्व्मेपथमांसक्ेऽटमीषवमाह- एवाद्॑स्यसनतांषिरपशीगोमंतीमही । पकाशाखानदाशुषे 11 < 1 एव । हिं । अस्य॒ । सूटतां । विप्‌ शी । गोऽमती । म॒ही । पका । शाखां । न । दाशे ॥ < ॥ 95० {3 अस्येन्दस्यसूनताप्रियतत्यरूपादार्दाशुपेहविईैतकतेयनमानायतदर्थपवाहिषव॑सर्‌ भ- नन्तरपदवक्षयमाणगुणोपेताभवतीत्य्थः कीटृशीविरप्शीविविधरपणोपेतवाक्पयुक्ता बहुवि- भोपचाश्वादिनीत्यथैः मोमती बहीभिगोभिर्पेतागोमदेत्य्थः अव्यमहीमहपीपून्या यथोक्त- वाचोटृनः-पक्तशातान यथाबङुभिमकेःफटिल्मेतापनसटृक्षादिशासापीनिरेतुस्तदव्‌ य्- मिमहनामसुवाधंविर्भीतिरण्तिम्‌ तथाप्यतरमहीत्यनेनपुनरुकतिमसंगादवयवार्थोगिहीतः ॥ एव पएवमादीनामन्तङत्यन्तोदात्ः संहितायां निपातस्यवेविदीरघः। हि निपातआधुदात्तः । अस्व परर पस्ेनदस्यपरामशोदिदमोन्वदेशेइत्यादिनाशदेशोनुदा्तदतिसवो नुदः । नपरिहाणे घ॒- तरामुनयत्यपरियमितिसल सावासाद्रतासत्यवितिसृप्रतापियसःत्यावाक्‌ परादिन्छन्दतिवहुखमि- तिक्रकारउदान्तः। विरपुशी विि्धरपणंविरप रपस्पव्यक्ायांवाचि संपदादवितवाद्दिकषपू त- | १०२. ऋक्संहितामाप्ये [अ०१.ब०१० देपामसतीविमिरपानिवाक्यानितानियस्यांवायिसन्तावाक्षिरप्‌शिनी भतदनिटनाविवी- निः पस्येतिचेयकारयोपः ऋनेष्योडोषितिीप्‌ इकारमत्ययस्वरेणोदानः नकारटो- . "छान्दसः संवर्णदीयैपकदेशय्दाततनोदात्तयनुदा्ः । गावःभस्यांसन्तीतिगोमती मुम्‌ . डीगौपिचादनदातोपातिपदिकसरएवधिष्यते । मही महती उगितभेगिडीय्‌ तस्वपि्ादु- दाचतेमािशतुरुमोनचयनारीरतयवृहमहतोसपसंस्यानमियदानलं अच्छव्दरोपन्ानपः। पका इपचपूपाके नषठति्तपत्ययः पवोवदतिवत्वं बोःकुरितिकुतं परत्यस्वरेणानोदानः रापा्वणंदीर्पकदशदाततेनोदा्तायुदानः। शाखा शासृ्टासुव्या् पवायच्‌ विचाद्‌- न्तोदाततपतर दषादेरकुपिगणताहपादिवादायुदा्लम्‌ । दाशे दाशृदाने दावनपाहाननी- ड रभतिनिपातनाक्ततोदभावोद्िषैचनाभावय चतुध्येकवचनेयविभमितिभ्ायांवसोः्- प्ारणमिपितत्ारणेवकारत्यरकारः परपूलं शापिवततिवसीनपिपिषलम, मत्ययसवर - णोकारउदा्ः ॥ ८ ॥ नवमीष्वमाह- । एवाहितेविभंतथङ्तय॑डन्द्रमा्वते । सद्यश्चिः्सन्तिदाथुपें 1 ९॥ एव । दि । ते 1 विकरैतयः। ऊतयः । इन्द्र 1 मावते 1 स्यः। चित्‌ । सन्ति 1 दाुयै 1 ९॥ द्द तेतवविभूतयषेवयंविरोषाः एवाहिवंतिधाःत़ कंविधादतितदुच्यते मावते मत्सदृशायवा हविदलवेतयनमानायञ्वयस्तदीयर्षारूभा 1 : स्धित्सन्ति यदाकर्मातु- धिं वैवभवन्ति॥ मापे मत्तदशाय वतुप्पकरणेयप्मदस्मद्यांछन्दसिसादयदपसंघ्यानगि प्यस्लच्छबदान्मतुप्‌ भपमनवस्ममतपयोत्तपदयोभ्रविमादशः .अदरशब्देनस्हमतोयुणेदतिषर- समत्व दगूहगतुप्वििजनुद्चावासर्वनात्रइतिदकार र \कारस्याकारः सवर्णदीवत्वं पतुपःपि्वासा- . तिपदिकस्वरपवरिष्ये । स्यः समानचवीतयरयत्त्यमर्सरायिपमङ््यादिनानिपातिवम्‌ भर्मय- सरेणान्वोदा्त्म । चिल्‌ वादृयोनृदाचाङ्नुदानः । सन्ति असूभुवि टटःस्यानेस्नि सोऽन्दः अदिमभगिषयम्यपद्निोदु्‌ युक्‌ विद्यत्ययायुदा्तं पत्पय्धेपेपत्ययरक्षणमिपि शबका- रमामित्परसावैषातृकावृदानतनभवनि वणोसरयविधोपत्ययटन्षणनासतीनिनिपेथाद । श~ पे महमयेगन्‌र.॥ ९ ॥ ( भं०१अ०द सू०९] प्रथमोषकः १०३ । द्थामीषटवमाह- एवाहस्यकाम्यास्तोमैदव्च॒शंस्यां।इन््रौय॒सो॑पीतये।।9 ०।1१६॥ एव । हि 1 अस्य । काम्यां । स्तोम॑ः । उक्थम्‌ । च । शंस्या । इन्द्रीय 1 सोम॑ऽपीतये ॥ १० ॥ १६॥ अस्ेन्स्यस्तोमः ामसाध्यसतोत्रं उक्यंचक्रक्साध्यंगलमपिए्वारि एतेउणेष्व॑विधे सदु किविपेहइवितदच्यते काम्याकामपितव्ये शंस्या कऋविमिमशनीये किमर्थशंसनपितिवदू- च्यते दृद्वायसोमषीतये हनदरस्यसोमपानरथम्‌ ॥ एवाहस्यन्यवहितमवेगतम्‌ । काममा क्मे- गिडन्ताद्बोपद्‌ णिरनिरीपिणिरोपः तित्छसििमिविस्वस्िपियतोनावरत्यायुदात्लं सपो इदिशः। स्तोमः अर्िसतुखित्यादिनामनमत्ययः । उक्थं वचपरिपापणे पातृ दिविरिषि- पिमिष्यस्यगिविथ्‌ किचातभसारणंपसपुषैलगुणाभावौ । शस्या शंख्ुतौ ण्यनतादचोष- द यतोनावक्यायुदालम. सोडादेशः । सोमस्पपीदिः्ोमपीगिः रटुचसदपरूपिस्वरे म्या्यनादुदाचतं अथवा सोमस्पपीतिस्येरस्येविसोमपीतिरि्रः वहुवीहौगरुलयाप्व- . पदमििपवैपपरुतिलरवम.॥ १० ॥ इतिपरथमस्यपथमेपोडशोवरमः ॥ १५॥ शेहीत्यादिकेदशर्खरुपरुतुमित्यादिुपषठ कष्यादयस्लस्यपूव॑वव्‌ विशेषस्तुअति- रद्धितीमपर्यामिच्छावाकशसे इनदरेदीत्यनुत्सस्वर चः अतिरतरेषयायाणामितिलण्डे दंव सोतुतमन्धदृनतेदिमत्स्यन्धसदतिसरितम्‌ । तस्मन्स्केपथमाग्चमाह- इनरोहिमतस्यन्धंसो विभ्बेभिःसोमपवैसिः । मं िषठिरोजंसा ॥5॥ इन्द्र । आ । इं । मस्ति 1 अन्ध॑सः । विभिः । सोमपर्वऽभिः। म॒हान्‌ । अभिः । ओज॑सा ॥ १ ॥ देडन्द एदिजसिन्कमणिआगच्छभगत्यच विवेष सोमैः सोमरस्समैः अन्यसतः मन्धोभिरनैः मत्तिमा्दटोभव ततङुष्यमोजसानडनमहीनभूला अभि्िः्शवणा- मृभिभविताभवेविशेपःमशिंशतितंसयाकेपुवरनामस्व लःपाजदतिपण्तिम ॥ भाहि भाणः १०४ ऋक्संहिताभाप्ये [अ०१व० १७ इन्दि क दोमाडोभेतिपरहपम. । मत्ति माय मदीहपग्ेपनयोः टोरःिप्‌ सरवमिषयश्छद्ि- ्िकलप्यनदृततर्िरदेोनगवति दिवादिश्यभयनििथ्यन्‌ व नतुमाद्गस्येतिमत्ययदक्षणपतिपेधाद्‌ शमामानदीरवयनीतयुषधादीरयोनभवति 1 ४ च्वाद्ातुसरएव । अन्धततः अदेमधश्चेत्न्‌ क दात्तः । विश्वेभिः अशपुपीतयादिनाकन्‌ निचादाुदाचलम पेशो वहुंछनदसीिनभवति सोमपः उता्मसोमंशणन्िपूरयन्तीतितोमप्वागः सम्र्ता पृपाटनपुरणयोः भन्य- ग्योऽदटनेदतिवनिपूगुणोरप्रवम्‌ वनिपःपिचवाद्धातुस्रएव उपपद्समासे इदुत्तपदपह- गिसवरेणपुनःसष्वभवति । अभिषटिभिगना गती वरेृतयाद्वनाक्तिुदानः सभावो" ऽपिमाङरिनारेरकषयनि किन्वावुपभगुणाभावः निनृ्नथतिससन्कसेभुषेति इृडागमोकाव " पि अभिनवा पमनारिपपरहपवक्तव्यमिविपरल्मलं ादिसमाते एटुररर- विसछरत्म्‌ । भोजसा उनवटोपभेत्यटुन्‌ निचवादायुदात्तः ॥ १ ॥ दितीयाष्टवमाह- ॥ एमेनंछजनासुतेमन्दिमिन्ंयम्‌न्दिन । चक्तिविन्वानिचक्रे ॥ २॥ ओआ। ईम्‌ । एनम्‌ । सृजत्‌ । सुते । मन्दम्‌ । दन्य । मन्दिन चरकिम्‌ । विश्वानि ! चर्ये ॥ २॥ ईमित्यन्थकः पर्पृरणायपरयुक्तः हेअध्वयेवः सुतेअभिपेचमसस्थसेमिषनंसोममिना य दार्मामनत पनरपयुनयतसुकामन्थिचमसगणेपुनरक्युनयनमापसतमेनोकम. (4 शर्णकमयाजरलकद्ताकसयस्ुनीयोावतय मिनि कमनं मनि ह व ङगिापुकरणगीरं कीटृयेनदायमन्दनेहयुकाय विवानिसवाणिकमाणिचक्रयेरवव सर्वकममनि्मादूनरीपेत्र्थ ईमित्यस्यषदपूरणार्थयास्कभाह -अथयेयरतेऽयगिवा्तप अाजागच्छनिपरूणालेभिवरेर्नयकाकमीमि दिति 1 अस्यायमर्थः मिलामो गादिवाचयपुक्यपूरणायं ॥॥ द्श्व्याः पि वेचक्मी- वित्पाद्पति । गियस्वग्स्ानथं्य 5 मागता कयते राजहार-पमेनंदननासुते भाद्वग १ सापस्तेयमेयम्निरेनमक 1 ०१७० ३ू०९] प्रथमोषटकः १०५ छदि । एनंइदमोदवितीयाया दवितीयारो तेनइविएनदिशोऽनुदान्त्यनुद्ते सर्वानुदातः। सगत सेहितायामन्येपामगरिदयतदविीरवः। मन्दिम्‌पमेदहेवुं मदिस्तुतिमोदमदस्तमकान्तिगपु इदि- तुम धातोरितिनुम मन्दुमानं प्यकतद्र्थ हेतुमपिसेतिणिच्‌ प्यन्तस्यभनन्वलादचद्रिपिद- कापत्ययः णेरनिरौतिणिखोषः मत्ययस्वेरणान्तोदानतम } मन्दिने मनेःर्वचुर््ेकृवने- अनपुसकस्यापिव्पत्ययेननुमागमः । ग्रं इरुमूकरणे आहगमहनजनःकिकिनो रिति त- च्छीरतद्धततसाधुकारिपुकर्दपुकि्मत्ययः तस्यकिचवाहुणाभावः यणदेशः व्डदधावादिकषनं ्िसेचीतियणादेशस्यस्थानिवद्धायात्टशबदो रुच्यते भश्यातस्यउरतरपरवश्वुवहट- दिशेपाः किनोनिचादादुदा्ः । विश्वानि विशेःकन्‌ नि्वादाचुदात्तः । अस्ययक्रयेइतिश्द- ननयोगेऽगिकरवकरमणोः छतीपिपीनभवति किरिनोरिदेतिकिकिनोच्ङरविन नठोका- व्ययनिष्ठास्ररर्थद्नामितिनिपेधाद॥ २ ॥ ठृतीयागृचमाह- मत््राष्ुशिपमन्दिभिःस्तोमेभिर्विश्वचपणे । सचेपुसवनेष्वा ॥ २ ॥ मरं । सुशिप्र 1 मन्दिऽभिः । स्तोभेंजिः। विश्वऽचर्पणे । सचां । एषु । सव॑नेषु 1 आ ॥ २॥ सुशिप्र हेशोभनहनो शोभननापिकवा रिरहनूनासिकेवेतियास्केनोक्ततवाव ताद्ग इन्र मद्दिभिःहपेतुभिःस्तेमेभिःस्तोमेःस्तनः मत्स्दोभव देविग्वदरपणेस्मनुप्ययक्त सवयः नमनैभूगयेतर्थः तादशनदर लंरपुयागगतेपुनिषुसवनेपुसषदिषेर्यैः सहागच्छेतिरेषः ॥ मिः सतुतीत्यस्यटोटिभनित्यमागमशासनमितिरुत्वाददितोतुमधाोरितिनुन्नभवति अनुदात्तेा- चा्यनुदनेनडिददुपदेशादिपिरपारवधातुकानुदात्तलम्‌ धातुस्छरए्व संहितायां द्यचोतस्ि- इद्तिदीर्षतम्‌ । सुशिपेत्यामधितनिषातः ] मदिदिभिः गतयत्रेवयाख्यापम स्तोमेभिः मन्यत्य~ सस्यनिच्वादाददा्त्वम्‌ वदुरछम्दसीतिभिसेसदेशोनभवति । विन्चर्षणे निवातः । सचा उक्ते; ¡ षु ऊदिदूमित्यादिनाविभक्तेस्दा्तत्म्‌ ॥ २ ॥ चतु्थीडवमाह- अग्रमिन्द्रतेगिरःभतिखामृदंहासत । अजोपाखपभंपतिम्‌ ॥ £ ॥ १४ १०६ ऋक्तदितामाप्ये [अ०१३० १८ अस्य्‌ । इन्र । ते । गिर॑ः । भविं । ताम्‌ । उत्‌ । अरासत । अजपाः । टप्‌ । पतिम्‌ ॥ ४ ॥ देइदर॒गिरस्वदीयाःसतुतीरसू्सृष्टवानस्ि ताशवगिरःस्गवस्थितवापतियदहाव उद्समापुवन तादीरगरस्तं अयोपाः सेवितवानसि कीटं कामानां पि सोमस्यपातारंयजमानानांपारयिवारंवा पातावापाटयितावेतियास्केनोलाव्‌ । अद्प् अमं सनविसर्गे ठ्डोमिष्‌ तुदादिश्यःशः वहुरंडन्दसीति भवविकरणस्परुडागमः जका- रस्यगकारः इ्टइव्दवददाच्यडागमउदात्तः सतिगिष्टवातसएवरिष्यते । गिरः र पिपरिकस्रः । अदासव ओहाद्गतौ दुद्स्स्यभदादिशः चुःसिचूभडागमःनिवातश्च । अनो पाःुषीपीप्सिवनयोः ठडस्थास्‌ तुदादिभ्यः तस्यछुस्युभयथेषिआधातुकवेनलिला- ावाहुूपपगुणः थासस्यकारटोपश्छान्दः सवर्णदीर्ैः अढागमःसतिगिषटवादुदातः पिपते । दप धरदपुपतेचने अभनितयनुदत्तौ ऋपिदृषिभ्याकिरित्यनचपत्ययः किताट्‌ णाभावः पिचादनोदात्तः। परं पारक्षणे पर$तिः डिचािरोपः परत्ययाचुदततितम्‌ ॥४॥ सेचोययनिजम्ाय छ प्मीष्चमाह- चोदयचित्रर्वाया्ंनटवरण्यम्‌ । असदिततेविस्ुपरु ॥ ५५ ७॥ सम्‌ । चोदय॒ । चिम्‌ । अर्वाक्‌ 1 राध इनदर । ण्यम्‌ । अस॑त्‌ । इत्‌। ते । विमु । पर्शु । ५॥ ३७॥ देइ वणम राधोधनं विव मृणिुक्तदिरू्पेणवहुविथं अर्वागस्मदभिमुंययाभव* य तियाय द्य प्रम्यकयेरय भोगामयावसयातावद्वभुगबदनोच्यते वतोऽप्यधिकंमषुया्यव पाद्ग्रथनतेतववअसदिव्अस्येव्‌ वस्मादस्मश्॑मयच्छे्यरथः मृवमित्यादिुअशर्विशतिषवना- म रवःरायदतिपत्तम्‌ | चोदय चुदेरणे ण्यन्वालोट्‌ तिङ्कतिडडतिनियातः।राधःराधरुवन्यने- गरेविराधोधनं स्पातुयोऽदुन्‌ नितारा रण्यं दृप्यः दृपादिलादायुदानः । भ~ प्रद भसुधवि दद्‌ पिष इवथटोपद्वीकारयोपः टेरोदायवित्यहागमः अदिपधतिष्यःश- इतिगपोटुक्‌ आागमाअनुदा्तादनिंभये, भनुदरा्ततादातुस्वरएव । विभ्रु॒विभ्रवनीतििष शृययनुवी विप्ोूतायामितिुपाययः दिचाटिदोषः ्रत्ययस्वरेणोकारउ्ाचः एटु्रपद्प्टनिस्परेणसरपवरिष्येे । एवमु ॥ ५ ॥ ४ रयौ सयमय ॥ १०॥ ॥ १७॥ मं०१अ०दस्‌०९] भथमो्कः १०७ इनरहीतिसकतेपधीनमाह~ भस्मान्तयुतत्रयोटयेनद्र॑रायेरम॑खतः। तुविदयुखयशंखतः॥ ६ ॥ अस्मान्‌ । सु । त्रं । चोदय॒ । इन्द्रं । राये 1 रभ॑स्वतः । तुविध्युञ्न। यश॑स्वतः ॥ ६॥ . हेतुषु भ्भूतथनेन्द रायेधनतिच्यथंमस्माननुषटावृ्त्कमगिशनोदयस्ठेरय कीरगा- नस्मान्‌ रपस्वतः उघोगववःयशस्वतः कीर्तिमतः॥तन तच्छब्दालप्यास्‌ितीपिपत्ययापूर्व- स्योदूत्तवम।इन्द्‌ आमन्रितादुदा्तलम,पादादिन्वालनिषातः। राये ऊदिद्मित्यादिनाविभक्त- रुात्तावम्‌ । रभस्वतः ररारसये राभस्यंकायोपकरमः सरवधातुष्योऽन नित्वादायुदात्तः भ~ .तुपःपितादनुदात्तलम्‌ स्वादि्वसवनामस्थािडविनपद्त्म- तसौमलर्थेइतिभसंतयाबाधित- त्वाद्‌ भाकडारदेकारंतेतिनियमाद । ुिवहुच्नंयस्य प्ा्ठिकमामव्रितादुदाच्त्वम। यभ स्वतः यशोस्ास्तीतिमतुप्‌ अस्मायमिथास्ो विनिरितिषिनिनानवाध्यवे मतुपःसवैबसमु- पाद यशसुशब्दोनविषयस्यानिसन्वसित्यायुदात्ः मतुपःपित्वात्तएवरिप्येे ॥ ५॥ ॥ सपमीमृचमाह- ५; 1 ० 1 ^ [५१५ संगोमंदिन्दरवाजवदस्मेपृथुश्नवे ददत्‌ । विश्वायुेद्यक्षितम्‌ ॥ ७॥ सम्‌ । गोम॑त्‌ । इन्द्रं ¦ वाज॑वत] अरमेदति । पृथु । रव॑ः । वृहत्‌ । विश्वऽञांनुः । येष 1 अक्षितम्‌ ॥ ७ ॥ दद्द भ्रवोधनं अस्मेसयेहि भस्मभ्यसम्यक्पयच्छ कीटशंवः गोमद्‌ बहीिरगे- भिर्पतं वाजवत पभूतेनानेनेपेतं धु परिमणिनोधिकं वृहव गुभिरधिकं विध्वापुः र्लायु- -ष्यकारणं अक्षित विनाशरहितम॥ गोमद. वाजवव्‌ उभ्रयभमतुपोऽनुदाच्तवायाविपदवकस्व- .रएव धाजशानदोदृपादिरायुदां्तः । अस्मे अलच्छन्दाचतर्थीबहुवयनस्यसुपांखट्मितपानि- मरोः शित््ात्सवंदिशः, प्ातिपदिकस्वरेणानोदाचलम्‌ देपेठोप्दषदतिपेजवानं गिवृत्निस्वरेणविभकेर्दात्त्वम्‌ अन्त्यरोषपक्षेभतोगुणेइतिपर्मे एकादेशउदात्तेनोदा- 9 म॒भूतेनधनेनोवितमितिपाः । १०८ कक्संहितामाप्ये ` [अ०१व० ८ पर्ारण्कारः परपषेलं कोकिखाचरुपूपगुणः । शरूयतहतिश्वोधनं अछु्मतययः मि त्दधुदात्तः। बृहद प्रातिप्दिकस्वरः । विन्वायुः विन्वमायु्ैसिन्धने विशवश्दकय- व्ययाः वस्मयहु्ीहीपरपदरुपिस्वरतेमाे परादिचछनदपतिबहुढमिपिसूपदानोदाच्तवम्‌ एकादेशरदाततेनोदातङयुदात्तः । अक्षितं िक्षयेहृत्यस्मादन्तरभोषितण्यथाकर्मणिनिष तेन ण्यद्थैलानिष्ठायामण्यदरथे इषिनदीवलम्‌ अतएवक्षयोदीवौदिपिननि्ठानतम्‌ नमूमति भव्ययपूपदूमरुिस्वर्वम ॥ ७॥ अष्टमीष्टवमाह- अस्मेहिश्नवोदृदयुननसंटससातंमम्‌ । इन्टतारथिनीरिष॑ः ॥ ८ ॥ अस्मे इतिं । यि श्रव॑ः । वृहत्‌ । युश्नम्‌ । सहसरऽसात॑मम्‌ । इनदरं । ताः । रथिनीं; । इषः ॥ ८ ॥ दद्रबृहवभवः महवीीरतिम. असमपेहि अस्मश्यंपरयच्छ तथा सदससातमं न भेनसहस्सेस्यादानेपिवं चुभंधनममपेहि तथा ताः बीहियवादिर्पेण प्रसिद्धाः रथिनीं हरयोपताः इपोान्यसमेयहि ॥ असत खपासद्गितयादिनाशेआदिशः । धेहि पवोरेवावाथा- सोपश्वतयेत्वाश्यासरोपी । भूमतद्तिश्रवः असुनोनित्वादादयुदाचवम्‌ सहसंसतुतेददारी- पिरहससाः पुन जनसनखनक्रमगमो विहुनोरनुनासिकस्यादित्याकारादेशः धातु" स्वेणानोदा्ः पनःखदुरपदपरूतिस्वेेणसष्वगिष्यते । रथाभासांस्तीविरथिन्यद- दिपरतययस्याुदा्तलम्‌ ऋनेश्योडीष्‌ स्पिचवादतुदात्तः । इषः यैौगिकतेधातुसवरः रू" ` दलेपापिपदिकस्वरः ॥ < ॥ नवमीश्चमाह- वसोरिनट्रयुपतिगीभिरगुणन्तं मि ट ~ पवृणन्तच्छभ्मयम्‌ । होमृगन्त मूतये ।। ९॥ वतोः । इन्र । चलुध्पतम्‌। गोऽभिः । गृणन्तः । कूग्मिय॑म्‌ । होमं । गना । ऊतये ॥ ९॥ , पोरवशनोऽ स्मदीयस्यषनस्योतयेरक्ार्थ होम वयमाहयामः किकुवनतः ीरिलुति- र्यणनः स्वतः फोडगमिदवुपिभनपार कमिियंकवामातागन्ारपागदेरोममन भे०१अ०दसू०९] ˆ भ्रथमोष्टकः १०९. शीटम्‌ ॥ वसोः वसनिवासे शृषलिहीत्यादिनाउन्मतययः निदित्यनुवरतेरन चारायुदातिः । व~ सतिं समासानतोदातवेपपि पतय्येदतिपवषदमरर्स्विरतम्‌ । गिः सवेकाच्िवि- भकतेस्दा्तवम। गृणन्तः मृशबदे रटःशठ्‌ क्यादिष्यश्रा शतुः ता्ैथातुकमपिदितिदित्वा- द श्नाषयस्तयोरातद्याकारटोषः शतुरकारस्यप्ययस्वेणोदाचलम्‌ । ऋग्मिय ऋषोमिमी- तदतिकरममीः वरमिमं मादूमानेशब्देच किमपवेतिकिप्‌ पुमास्ेत्यादिनार्वम, चकारस्यदोः कुः ठाध नेइविनरंगकारः दितीयेकवचेअयिश्ुधालित्यादिनाईयडेशः एरनेका- चदूतियणदेशः रर्ेबिधयभ्छन्दसिविकल्यन्तदषिनभवति रदुत्तरपदपररतिस्वरेणहकार्‌- उदातः । होम आहयामः हेमूस्ायां शब्दे दद्‌ तस्यभर्मदोवहुतेपिवयत्ययनमि इ- . कारस्यन्पतययेनाकारः शोबहृुन्दसीिट्क्‌ बहुरंछन्दसीतिहःपत्तारणं परत गुणः धातोरिलयोकारदाचः मिपःितसरणानुदातवम्‌ । गन्तारं गमुगती ताच्छीत्येठ्‌ निच्वा- दाधुदाचः। ऊतये ऊतियूतिजूतीत्यादिनाक्रिनुदाचोनिपातितः ॥ ९ ॥ ् । । दृशमीएचमाह- सुतेतेन्योकेदहतर्दरिः । इन्दरंयशूपमंचैति 119 ०॥ १८॥ ~ सुतेसुते । निरभकिसे 1 वृहतं ।वृहते । आ । इत्‌। अरिः। इन्द्राय । शूपम्‌ । अर्चति ॥ १० ॥ १८ ॥ ~ आकारदच्छब्दुश्वपादपूरणो यद्रा व्यापिविचनभाकारः आपदरभैगिव्याप्ावित्यगिषा- ` नाद्‌ इृच्छब्दोपिपाब्दाथः दर्िगच्छतयुष्टवंकमधाणो वीतयसियिजमानःदरिम्वोपियलमानः इन्रापतेततेदन्राथमभिपुतेवचत्तमिशपबरभ्ैतिस्ोति इन्दस्यपराक्तममशंसतीत्यर्थः की- शं वृहतोठं कीच्शमि्ाय न्योकेनियतस्थानायवृहतेमोडाय ॥ इसे -पुमूभधि- पे कथलः पत्यस्वरेणोदाचः. नित्यवीम्सयोरितिवीम्तायादिर्धवः वस्मपरमारेडितिति दवितीयस्यत्नरितवेनानुदायेत्यनुदा्तम्‌ न्योकसे नियतमोकोयस्यवस्मे निशब्दोनिपाता- आदयुदात्ताह्याचुदात्ः । तस्ययणदेशेडदाचससतयोरयणःस्वपितोनुदात्स्वेयोकारःल- सिः वहे वृहन्महतोरूपसंस्यानमितिजादिविभकरुदाचम्‌ । अरि कतो अचदरितिद- कारप्रत्ययः गुणोरपरत्वपत्ययस्वरेणहकारउदात्तः 1 इयाय कजेन््त्यादिनारन्पत्ययेदकार उदात्तः । शूषं प्रातिपदिकस्वरः । अर्चति निषातस्वरः ॥ १० ॥ 1डतिमयमस्वमथमेअष्टादशोव्गः॥ १८ ॥ मायन्तीपिसक्तस्यमचसंसयाछदोविरोष्रैवमतुकम्पते- गायन्तिदादानुषटुभंलिति - < ४। ११० कंक्संहिताभाष्ये [अ०१ व०१९. तहिहवाङ्त्यादिपरिभाषायातृशब्दस्यसूकदयेपरिभापितताव अस्यसक्तस्यवक्ष्यमाणस्यवानु- हभवबरव्यम्‌ कषिदवोूर्वव अगिषटवपडहस्योकध्येदतीयसवनेच्छावाकस्यगायनीपि्ो- तियस्ट्चः पूषवितिदण्डे-गायन्िलवागायत्रिगभालागिरोरथी सितिसमरित्‌ । अर्मस्ठनेप्रथमागरचमाह- गांन्विलागायु्निणोचैन्य्कमकिणंः । ब॒द्याण॑सवाशवकर -तुउुंशभिवयेमिरे ॥ १॥ गाय॑न्ति । चा । गाय॒त्रिण॑ः । अर्चन । अकम्‌ । अर्किणः । व्रह्मा ण॑ः त्रा] शतकरतोदतिशतःकरतो। उत्‌ । वंशम्‌व । येमिरे॥ १ ॥ देशतकतो वहकर्मन यहुमवेरला लगायत्रिणः उद्वतारोगायन्तसुवन्ति भर्िणो- सनरतुमबयुकाहोवारः अकमचनीयमिन्वमेतियसगतमेभथंसनि ब्ताणोतमध- तयद्तरे्रालणास््ावाुयेमिरे उनर्िमापयन्त त्र्टान्तः-वंशमिव यथावशामेगृ्नतः पिसिनः ग्रसं उन क्वनि यथावासन्मागवरविनः स्वकीयकुटमुलतंकुर्नि तद्वव एता- शवपाततमयचछे-गायनततागायमिणाचनिेऽम्िणोवातणासागवकवज्ेमि पमिदोवनगयोभवतिवननाब्ूयतदिेि ॥ अरकशब्दंववहुाव्पाचे-अकंदिषो- । पवतिदेनम्नयकोमोभवतियदोनारनयक॑मने वायति तोभवतिसद- दकिनेपि '॥ गायन्ति शप्तिपोपिाठपाषधतुकलाचानुदाचौ धातरुदा्ः । गायत्रिणः गपतरस्ामयेपाृद्रावृणामस्तति अतदनिरनो परत्यमस्वरेण्कारउदाचतः । अर्॑न्ि रचपूना- मां गवादिकः शूपावतुदातौ धातुसवरष्व पादादितवालनिधावः । अर अर्चने भिरियकोगवाः तरनीयतयातदामकदरोषिदकतणयाभः पसिरेज्ायांषःपायेणेतिकः- षः चोकपिष्णयतोरिपिचकारसयकुंककारः मत्ययस्वरेणान्तोदाचः अकौमव्रायेषांषनी- सर्फिणोहोतारः पकाक्षरानोनतिःसपम्यांचनतैवाविविदन्तादिनिढनीयधपिपिति- यताप्यवनपतययारिनि ९; त्ययस्वरेणेकारयदाततः । असाणःमातिपदिकस्वरेणालोदासः । शतक्रतो निषादः संहिवायामादे ॐोप्शाकल्यस्मतिवकारखोपः ।वंशावदभातिषदिक- ्वरानोदालः सेनातोरिभयलोपः पूवपद्परुतिस्वरलवचेति सष्वशिषयते । येिरे यम्उमरमे विद्धतिढदषिनियावः ॥ १ + वु व्कितिपद॥1॥ ¶१नि०५.५.। क्रम्य भकुना नक ध ४.।. ३ शप्‌ निशरावनुदात इत्यत्र १ शम्‌ जन्ति अनुद्त्तोहनिपाढः । अयेमेवयुक्तः अर्चम्तीनियष्ुवचनेतिपुत्वाभावाव 1 भै०१अ्‌* ३स्‌०१०) प्रथमो्टकः १११ दितीयाण्चमाह- यत्ानोऽतानुमारद र्स्प॑कर्लम्‌ । तदिनद्रोऽअ्ैवेततियूयेनं दृष्णिरैजति \ २१ यत्‌ । सानो; । सानुम्‌ । आ अरंहत्‌ । भरि । अस्॑ट 1 कर्ठम्‌ । तत्‌ । इन्द्रः अथम्‌ 1 चेतति । ययेन 1 द्ष्णिः । एजति ॥ २॥ । यद्यदासानोःसानमारहत यजमानः सोमवहीरमिदाद्याहरणायएकस्मासरवतभागाद्प्रष- वैतपागमार्ढवान. वथाभरूसिभरूतं करलकरमतोमयागर्पं भसषट स्पृष्वानुपकान्तवानित्यथेः पत्तदानीमिन्ः अर्थयजमानस्यगयोजनदेततिजानाति ज्ञावाचदष्णः कामानांितासनुथे नमरदरगनसहएजदि कंपतेसस्थानाद्‌ यतशरूिमागसुपुयुदतर्थः॥ सानोः पणुदाने सनोति- ददाति निवसतामवकाशमितिसातुः दृ्निजनिचरिचटिरियोशण्‌ णिचवादुपधाष्रदधः निच्वादाययुदात्ततवच । अरुहद्‌ रुहेठडितिपिशपिरंज्पूवकोविधिरनितयइति दवृपधगुणोन- भवि इुङ्टश्चडर्डदात्तः सतिषिष्टलातसएवभिष्यते निपतियेदिहनदेतिनिपेधानिवातो- नृष्वपि 1 भूरि अदिशदिभरशभिश्यःकरिन. किच््वादुणाभावः निचदायुदाचः । अष्ट सगाबाभनसरभनयोः ससिभिवभातमनेपदं दडःअथमपुपकवचनम- बहुरंखन्दसीतिशपो- दृक्‌ बश्वादिषलवुवं द्रइ्खश्वहुदात्तश्यडागमउदािः सएवरशिष्यते अनुपदेणयच्छ- ्दोगानिषावाभावः । कल॑ इरुञूकरणे अन्येश्योऽगिदयन्दइतिविच्‌ गुणोसपरएवम्‌ विचःसवौपहारीरोपः करोभावःकलवम्‌ । अर्थं अवः उपिकुपिगार्विशयस्थन्‌ निचवारृयुदातः। यूयेन तरियपगूथपूथपरोथाइतिथक्यत्ययान्तोनिपातितः । दृष्णिःनिरित्यनुदतौ सद्षिष्यां किदवििनिमत्ययान्तः कि्वाहूणाभावः परत्यमस्वरेणानतोदाचः । एति एनर्कप्ने -तिङ्विडदतिनिषातः ॥ २॥ = दतीयाण्चमाह- . युष्लादिकिरिनासीरणाकश्यभा । अर्यानदन्दसोमपा गिरामूप॑शचुतिंचर ॥ ३ ॥ युक्षव । दि । केरिनां । दरीदतिं 1 वृष॑णा 1 कृष्या । अथं । नः 1 इन्द । सोमध्ाः 1 गिराम्‌ । उर्प॑श्ुतिम्‌ 1 चर्‌ ॥.३॥ ११० कऋक्संहिताभाप्ये [अ०१ व०१९ ृहिहवा्ादिषरिापायाुशन्दस्यसलपेपरिपापितलाद अस्यसुक्तस्यवश्यमाणस्पचातु- भवंबन्यम्‌ कपिदेवोपू्वव्‌ अशिष्टवपडहस्योकच्येठतीयततवनेच्छावाकस्यमायन्ीिसो- तियस्क्चः एूलितिसुण्डे-गायन्तिवागायतरिणमातवागिरोरथी सिितिसरितम्‌ । अर्सिमस्त्चेपथमास्चमाह- गायंन्तिलागाय॒च्निणोचैनतर्कमकिणंः 1 बुद्याणंस्वाशतकर त॒उदंशभिवयेमिरे ।॥ १॥ गाय॑न्ति । ला । गायत्रिणः । अर्चन । अकम्‌ । अरिणः । रह्मा णः।तवा।श॒त्कतोदतिशतशकतो।उत्‌। वंशम्‌ऽदंव । येभिर ॥१॥ देशतो हकम्‌ बहुमसवला लागायवरणः उदगातारोगायन्तसुवन्ति अक्िणोः सनहेमबयुकतहोतारः _ अकम्॑नीयमिन्वनिरस्गौमेभरंसन्ति बताणो्तमध- यङ्त्ाललणास्तवालामुयेमिरे उ्रतिमापयन्ति तवदृ्न्तः-वंशभिव यथावंशामेनूयनः गिसिनः रंश उलतेकर्वनति यथावासन्मागवािनः स्वकीर्कृटमुलतंुवन्व दवद एता" शषमास्कपव्याचे-गायन्तिवागायविणःा्नितेऽकैमिणोवासणास्वाशतकरवउयेभिर- वमिवपेशोषनगयोभवृनिवननाच्छूयतङपवेति ॥ सरकशबदंवयहुषा्याचे-अकेदवो" - भवतियमनमकेषोवरियदनानमलेभवायचतिभूायक भविस इकिभ्ेत '॥ गायन्ति शुपूतिपोपि पत्वालसा्वधातुकतवाचानुदा्तौ धातुस्दा्तः । गायत्रिणः गायतरसामयामदावृणामसिते अतदनिठनी रत्यस्वरेणह्कारउदात्तः । अर्च॑न्ति अर्थपूनाः यां भरोपािकः शुपिपावनुदा्ो धातु्वरष्व पादाद्िवालनिषावः । अर अर्चनये- भिसकामवा मचः पेरचनीयतयावदामकनदोषिरकषणयाभतः पसिर्ायांषःपायेणेषिकर- पः चजोकृषिण्णयतोरितिचकारस्कुरवंककारः पत्ययस्वरेणान्तोदात्ः अकमधायेपांसनी- व्यिणोहेतारः पराक्षरकतोनतिःतपम्यचनतीस्छाि तिरुद्नतादिनिटनोययपिमरिष- योतथाप्यवव्पतयपादिनिः त्मयस्वरेणेकावदाचतः । बताणःमापिपदिकस्वरेणालोदाः । शवकरतो निषावः संहितायामवादे ोप्शाकल्यस्येतिवकारदोपः । वंशशब्दातिपदिक स्वरणानोदानः शयेनसमासोपिभयसोषः पूरयपदुरुतिस्वरवंचेति सएवरिष्यते । येमिरे यमउमरभे िद्तिडपुतिनिषादः ॥ १ ॥ “ उनि र्नपर-- निर तुदा दन्य न निति अनुदाततीरनिपाटः 1 म ५ म०१अ. ३सू०१०) प्रथमोषकः . १११ । दवितीयाठचमाद~ सलानोऽसानुमारहदूर्सप॑टकर्खम्‌ । तदिन्द्रोऽअश्चयेततिमूेन दृ्णिरंजति 1 २॥ । यत्‌ । सानः । सानु! आ । अरुहत्‌। भूर । अस॑ट । कर्तम्‌ । तत्‌ । इन्द्रः । अथम्‌ । चेतति ।-यूथेनं । दष्णिः। एजति ॥ २ ॥ यद्यदासानोःसानुमारुदव यजमानः सोमवहीसमिदाधाहरणायपकस्मासर्वतभागादपरंप- वैदपागमारूढवान्‌ तथाभूरिषभूतं कर्वकरमसतोमागरूपं भस स्ृटवानुपकान्तवानित्यथेः रततानीमिन्ःअर्थयजमानस्यमयोसनचेततियानावि ज्ञावाचृष्णिः कामानावपितासनभूथे नम्दरमनसहपनति कंपस्स्थानाद य्भूमिमागुमुयकर्ः। सानोः पयुदान सनोपि- ददाति निवसतामवकाशमितिततानुः दृ्मिजनिररिचदिरदिभ्योशण्‌ गिच्वादुपधाद्दधिः निखादाद्यदा्त्वंच । अरुहव्‌ हेटंडितिपिशपिसंतापवकोविधिरनित्यति ठूषधगुणोन- भ्वति दुद्टङ्रदहवहुदात्तः सतिभि्टवात्एवशिप्यते निषतियंधदिहनदेतिनिपेधानिवातो- नभवति । भूरि अविशदिपूः्भिश्यःकिन. किल्वादुणा भावः मिच्वादादुदाचः । असषट सगवाधनसप्नयोः सरितनितभासनेपदं खडयमपयकवचनुग. यहुरंछदसीतिशगे- क्‌ व्रभादितवुवं इद्लस्ददश्चइुदाचङत्यागम्‌उदात्तः सएवशिष्यते अनुपदरेणयच्छ- ्दयोगामियावाभावः । कल॑ इचयूकरणे अन्येश्योऽदियनदविविष्‌ गुणोरपरतवम्‌ पिबवापहारीरोपः करोभावःकर्वम्‌ । अर्थ जैः उणकुषिगाि्यस्थन्‌ निलारादुदाचः। सूथेन पियश्गुथयूथोथाइपिथक्यःययान्तोनिपातितः 1 ष्णिःनिरिुहतौ सषि किदििनिषतययान्तः किताहूणाभावः पत्यस्वरेणान्तोदाचः । पवि एलूकपने तिङतिढद्तिनिषातः ॥ २॥ ठतीयावमाह- . | युश्वादिकेशिनादरीरप॑णाकक्षयभा । अर्वानडन्धसोमपा गिरामुप॑श्चुविंचर 1\ ३ ॥ युध्ल 1 हिं । केरिनां 1 इरीदति वृष॑णा 1 कृषयऽथा । अयं। न्‌ः। इन्द । सोनध्णाः1 गिराम्‌ 1 उप॑शुतिम्‌ । चर्‌ ॥ २॥ ११२ कक्संदितामाप्ये = [अ०५व० १९ हैसोमपाः सोमपानयुतनहरीलदीयावध्वौ यु्वाहिषथारंयोजय अथानन्तरनोऽस दीयानागिरासततीनाउपश्ुतिंसमीपेभवणमृद्ियचर तददेशंगच्छ कीटोहरी केशिनात्क- न्धमदेशेरम्बमानकेशयुकतो वरृपणासेचनसमर्थौ वानो कक््यपा अंश्वस्पोद्रवन्धनर्ुः कक्ष्या तस्याः पूरको पृषटावित्यथैः ॥ युक्षव श्नमोरोप््छान्दसः सतिगिष्टवेनपरतयय- सवरःशिष्यते श्यचोतस्तिदतिसंहितायांदीर्षलम । केशिना प्रशस्ताकेशाःअनयोःन्ती- तिमत्वर्थीयदनिः प्रत्ययस्वरः उपांचटुगित्यादिनाद्विवचनस्याकारदिशः । पणा पृपरप्- सेचने कनिन्ुदृपिततिरानिधविुमतिदिवतिकनिन्‌ भितयादिर्मि्मितयायुदाचः वपव स्यनिगमेदुपधाया; पषेदीवाभावः एरववदाकारः । कक्ष्यपा कक्षयोर्भवकश्यंस तताः परयतमु्टलादिषिकशषयपो मापूणे अतोनुपसर्मकईतिकःपत्ययः छटुत्तरपदपररुतिखरेणा- नोदाचतं भाकारपूषवव्‌ । अथ निषातस्येपसंहितायादीयः । नः अनुार्वमप- दादागि्युहतोयूवचनस्पवसलसापिपिनसादेशोऽनदातः । इन्रसोमपाइयुगीभामव्र- तस्ययेति्र्वानुदा । गिरां सवेकाचस्ठतीयादिविभकिरितिविभिरुदात्ा । उपशबदोनि- परतलादायुदातः भुतिग्देनमादिसमासेखटु्रपद्मरुतिसवरतेमे तादौचनितिरयतामिति तृबभितादिपरवा्रतरुतिस्वरः । चर निघातः॥ ३॥ विशेपमिनियोगसतुपवश्रौतोनस्‌वितः स्मा्त्रविजानीयादग्बिधानादिसतः॥ एहि" मानिलयगपर्रेमशोषाकोरेणनबिमियुक्त साधारणविनियोगस्तु ब्तयजञादौस्तातुसंषेयः। तामतासतगवंचतुर्थीठवमाह-- { एको मतिसंगानिमृणीसारव।जदनोवसोतये्जं यर्म ॥४ आ । इहि । स्तोमान्‌ 1 अभि । स्वर्‌ । अभि । गूणीटहि। आ। स्व्‌ । रल । उ । नः । वसोदति । सचां इन्द्रं ।यज्ञम्‌। च। वर्धय॒ ॥ ४.॥ हि एवरानबापकारणपद्र एह्भिसिमन्कमेण्यागच्छ आगत्यचसतोमाुदाूमयुक्ता सथाहमयुकानिसाण प जभिस्मभिरपवससतगयकः तथाधवरयवमभिरक्षययृणीहिगा्य क नोऽ ~ माखदय स्य गाम्दकृह परितपेणसर्वारृतियः परेतः तत~ समार ब्रतवानंपय्तचान १ = पयतवातृीयमानंकर्मच स्चासहवर्थयसांगलतेपादनेनयक्प्पपिलाद- सह सिसिर पपसयदिनाविपरयननामह्वलवरहतिपधविम्‌ ॥ इह इग्णी हूः रपत द्वि्वाहूणा टणाभवेः ध निपातः आडारहृयुणेपकदिशरदातेनोदासदतुदाचः ॥ (८ मं०१अ०३ सू०५०} प्रथमोकः ११३ समान्‌ अतिसुलि्यादिनामन्‌ निचादायुदा्ःउचरपदेनसंहिायानकारस्यदीीरनसिा- नपि भतोदिनित्यमिलयाकार्ातुनासिकः भोभगोभयोभरवसययोीपियलम्‌ व्वरोरशाकत्यत्येतिदोपः तस्यासिद्वात्वस्सन्ध्मभवति । अगि एवमारीनामनङ्य- नेदानेः । खर स्ृ्दोपतापोः निघातः । अभि गतम्‌ । एहि पृषे सपचि- पिहिः कयादिश्यःभा श्हल्यपोरिवीलम प्वादीनां हस्वइति ककारस्यक्रकारः ऋवणाचेविव्‌- कव्यमितिणलम्‌ तिङकतिडदतिनिवादः। स्व रुशद सेरपिचि शमिति व्यत्ययेनशः तस्य दि्तेनयुणागावादुवडादेशः अतेहिरिपिदर्‌ तिङ्तिडइतिनिषादः बह वृहि मनि- पियन्त वरहेरमलयेपशरेतिमनिन, वत्सनियोगेननटोपः अमागमश्च मिदचोन्यालर्पिक्र- कारातरः यणदिशः मनिनोनितादाघुदाचलम्‌। वसो आमब्रितनिषातः । यत् यजयाकेत्या- दिनाद्‌ परययलवरः । व्य निवातः -अव्रचकारदयमरवणादियमेवतिदिभक्त पववाकये- प्वुपम्पते अदननुेवमथमानमुतेयशुवायाश्वायोगेममेवििषावनिपेोनभवति 1४9 भगिठषहगतोकष्येषुथच्छावाकस्यदतीयतवनेउक्यमिदरयभस्मितनुसपत्ठचः < पूणितिपणड-इन्देविवामवीद्यनुकयमायरौसयभििदतिवय । ध उक्यमिन््रंयशंस्य॑वधैनंपुरुनिष्पिधं । शक्तोयथांसुतेपुंणो रारणंत्सृख्येपुंच 1 ५॥ धि „ उक्यम्‌ । इन्द्राय । शंस्य॑। वर्धनम्‌ । पुरनिःःसिधं । शुकः । यथां । सुतेषु] न॒ः1 ररणत्‌ । सख्येषु । च ॥ ५॥ इदयिदाधवधनदृद्िसाधनुक्थंशसंरंस्यमस्मागिःशं तनीय कीद्शयिन्राय पृरनि प्पििवहूनागवृणांनिपेधकारिणे शकरः शादन्ोनोऽसमदीयषुतपुषेपस्यपुच्तिवेष्दपि यथायेनमकरेणरारणव्‌ अविशयेनशब्दकुपाद वथारीस्यमितिपर्ववानयः अस्मदीयेनशसेण परतष्दनोऽसादंपुबानसत्सस्यानिचहुभापशेसतित्यथः ॥ अकं वचेस्थकूपत्ययउकतः प्रत्ययस्वरः । शंस्यं भौसस्ुती प्यन्तादुबोयव्‌ णेरनिरीतिणिलेपएः पित्छसितिमापि यतोनावडईइ- स्पायुदत्तवम्‌ वर्धनं करणाधिकरणयोगेविकरणेलयद्‌ दितीविपरत्ययासूर्षदस्योदात्तलग। पृनिष्िये बहुनां शवृणानिषेधकाय पिधगत्यां घालदिः्पःसःजननिसितयुपसरगस्यनिशब्द्‌+ सपाना्स्यमाद्ममोगः द्प्देविकरिप किपःतर्वाारीगोपः कुयिमाद्यदति्मासः लि १५ ~ 9१४ कक्संहिताभाष्ये {अ०१ व० २० सकोरेणदृणोव्यवधानंछान्दसलादनाश््यऽपसरग्ुनोवीत्यादिनाधातु्करस्यपलम्‌ नितः सकारस्मषटुा्टुरितिषलम्‌ पूरुशब्देनकर्मणिषष्ठयन्देनसमासः पिधोधातुसवरेणोदा्तलम्‌ नि प्विषदृविमादिसमासेच्टुरपदपरुतिसवरतम्‌ टद्रहणेगतिकारकपू्स्याप्यिहणातुनःकारक- समातेऽपिएवस्वरः। शकोतीपिशकः स्फायितशिवधिशकीत्यादिनारक्‌ प्रत्ययस्वरः । पथा भकारवचनेथात्‌ छिन्तरेणपत्यमासू्वोकारउदाचः। सुतेषु तः पत्यस्वरेणोदाचः। नः न सोनकारस्यनशवपातुस्थोरपुश्यइपिसंहितायांगतम्‌ } शरणद्‌ रणशब्ार्थः धातोरेकाच्डि यह्‌ यजोषिषेतिक्‌ परत्ययरक्षणेनद्विभीवोहटादिेषः दीर्ोकितदइविदीैः प्रययरकषणे- नसनाय्न्वाधातवदविषातुसत्ायांटिलरथेटेडिपिहेुरेतुमः्रावर्षणेचिर्यटेद्‌ अतदीदक- क॑रारणनमुक्यशंतनस्यकरन्तहतः देसि इतथरोपःपरसपदेषितीकारणोपः देदेशय- दित्यदागमः कपप तसयचररीपरसपदमदादिवचवर्यमित्यदादिवदधवादरि धतिः एपदविमाोगदुखंछन्दसीविनिषिष्ये शोनुदा्लादतोरोदाच्एवगिष्यते शपोटसाै- पाठुकस्व्यवधाना्वपतोविधीयमानमभ्यस्तानामादिरितयायुदा्तवंनभवति नदतिङवि* इपिनिवातः भत्रयथाशब्द्योगेन यावद्यथाश्यामितिनियेधाद चवायोगेषरथमेतिवायनियातो- सपरित जवसुचरवातयेप््ेतिचानुखुटविभकययेयपथमािहविकिः। सत्ये ए सस्पुममाभतस्यागतेषु कर्मणि सस्ययशिततिशवदायमययः तवरा यस्येतियेतीकाररोषः प्रत्ययस्वरः ॥ ५ ॥ पष्ीष्चमाह- तभितंखितवईमहेतंरायतंसुवीये । सशक्उतनंशाकदिनो ° वसुदव॑मानः 1} ६॥ १९॥ वम्‌ । द्‌ । स॒खिध्ले । ईम तमू । राये । तम्‌ । सुध्वीरये । सः। कः । उत । नुः 1 शकृत्‌ 1 इन्रः वसुं । दय॑मानः ॥ ६॥ १९॥ सरोऽनसामययनमितनीम पतितिषिनेसपि तमिव तपेेनदमीयहे परापुमः वथारयेषनार्थ तमीमहे वरा , 3 वनामहं उतमपिच शक्रः शक्तिमान्तदनोनोऽस्मश्य॑वघ्धनं वेपमानः ममच्छन्‌. शूक मस्पदीमरक्षणिशक्तो्रूय सपदययालाकर्मीमहेमामीपिपणि- चम्‌. वतू नुपावामह्वनिव्यास्येयम्‌ र जमितयसयेयम्‌ ॥ तयापि त्यधायस्ववरागििलः 9 भत्रपद्काटेद्रनछान्द्ः मं०१ अ०३ सू०१०] परथमोदकः ` ११५, पर्यस्वरणोदा्ः 1 शमे शट्गत टिन्वादासनेषदं दिवादि्यमयन्‌ बहुखनदसीतिष्य- दक्‌ िङतिडतिनिवातः । राये ऊदिदमिविविभकेर्दा्लम्‌। सरव शोभनवीरयपस्या- ससी भविटवाविननेनभवोरश्यते सुवी्ेहत्यथैः बहुनीहावित्यतुदरौ वीररि सुचरदायुदा्त्वम्‌ शक्रोतीतिशकरः स्फायितथिवश्चिशकीत्यादिनारक्‌ प्रत्ययस्वरः । श कद्‌ राकुक्तै घातुसंबन्धाधिकारे छन्दिदुद्खडटिदश्वियुह्‌ पतःशकतोषि अतस्तमीमह- विषातु॑वन्यः एटडस्तिप्‌ पपादियुदायुदितः परसषदेष्वितिचररडदेशः बहंछन्दसीपयडा- गुाक्नादः दिङतिडइरिनिवातः । बर निदितयनद वततेसमत्ययः निच्वादायुदाचलम। द्य मानःद्यदानगतिरकण्िादनिषु अनुदाततेचादातमनेषदम्‌ टटःशानजदेशःशपःपिचिादनुदा- सतम्‌ शानचधितर्त्यन्तोदातवंबाधित्वा अदुषदेशाच्छपउचरतेनपरवाहतवधाुकतानु- चलम ातसवरपवरिमयते ॥ ९६॥ ॥ इतिपरयमस्यपथमेकोनविंशोवगेः ॥ 9९ ॥ गायन्तीतिकेततषमीषटवमाह- सुविरैसुनिरजमिन्टरतवादात॒भिय द्रतादांतभियराः । गवरामपंवरजखेधि कणुप्वराधोअद्भिवः 11 ७ ॥। सुध्विटतंम्‌ । सुनिःऽअजंम्‌। इन्द्रं लवाध्दौम्‌। इव । यश॑ः गर्वाभू। „ अपं । व्रजम्‌ । द्धि । र्णुप्व 1 राध॑ः। अद्विश्वः॥ ७ ॥ हेन्द्र यरोलंकर्मफटभूतं खितं शषटस्ववपखं उनिरणंदसेननिभोपान्यं लादावमिव्‌ चछयायोधितेवसेषनपितिशेषः इतःपरं्ीरादिरसटाभार्थगवाननं निवासर्य- नं अप्कृधि अपवृमु्ाधिवद्रारकृरु देअदिवः पर्वतोपरुकषिववजयुकतेन्ध॒राधोपरनरूणुषव - भा समल ] खविदृतं इृनूवरणे कर्मणिकतमत्ययः विशबदेनमादिसमात्ः विवृततमित्यतं छदुत्तरष इ द्‌ प्रादिश्छन्द्‌- सिहुटमितिककारडदा्ः पूनः स सव्येनसमासेकदु्रपदमरुविस्वरेणसएवकरकारउदानः । नेनुगवमित्येवरद्न्तनतुविद्मिवि णे दाङस्त्तः श नाव्‌ सुविद्रतमित्यनच समातेदरवमित्येतायन्मावनोचसदं कितु विवृतमिषि तक्तयंरुडुनर्‌- प्दृपरुतिस्वरत्रमितियेव, उच्यते-पत्यययद्णपरितापापवदिनरदरदेगवकारम्वस्याि कारकपूरवस्याषि- ११६ कक्संहिताभाष्ये [अ०१व०२० म्णमित्यनेनविदृतमितयस्मापिश्दन्त्यपदेशोपपततेः ननुगिृतमित्यस्य॒यथारुदल्य- पदेशः एव॑कनतव्यपदेशोप्यस्ियेवपरिभापमा वथाच करमृणिक्ानेउ्रपदेपरतोयति- न्तरहति सुशष्दस्यपरतिस्वरःपामोति नचानापिपरादिश्ठम्दसिवहुरपिवयेवंनास्तिविस्तरः तथाहिसिवि सुविदृतमितमतरिदरृतमितेवो्रपदभिपितदादिरिकारए्वोदातःस्याद विदृतमि- निसमातमचयगिकरकारःपदादिर्वति तथाभिविकृतंमितितमासस्यसतिधिष्टवेनवटीयस्वान- भलवो्रपदादौहकवोदानस्वेणभविव्यमिति व्यते-गपिरनन्तरयवकानुपेय- 'हणेद्रहणप्रिभापानाश्रीयते पदाभ्रयणेव्यवहितगतावपि प्रकतिस्बरेसत्यनन्तरमहणमनथ- -कंस्पाद्‌ अनेनवचाभयेणानन्दरयहणस्यप्योजनमभ्यदुतमित्यवव्यवहिवस्माभिश्दस माभूदििपुदाहतम समावृतम तिककार्वोदा्ततिस्थिवम्‌। खनि अनायसेन निरवरोपमाप्यम्‌ भनगगिक्षेषपणयोः खनिसोरूपगोःाकूपयोगः $षपटुसपुरचटररचचर्थ- पतद्‌ नचावरुशनदस्यनिसान्यवधानंशंकनीयम्‌ सशब्दस्युपपदमावरटोनिितनाननर्य तपवहिमपहिं इणरिदरमितयादययोगाईति पूर्वदरतिसमारेदिविमययासूभवात- मितिधाचकारदाचः निसातमासेरदुनरपद्भरुतिसपरेणसएवरिष्यते पन्पनेनतमपे दरहणेगपिकारकपू्वस्यार्हणमिति तिपरिभाषयारुदुत्तरपदरुतिस्वरेणसएवशिष्यते। वादा व देगोधने अदेचरपेशेशितीत्यावं सत्यपिहिपकारेनानुबन्धर- जन्तवमिः । : दाधाष्वदावरित्यतरादावितिपरतिपेधेनपुरंताया- अभाववुदोरििददरिगोनभवति ननु दापूटवनेदतिमतिपदोक्तस्थेवदापरलवरादापिषि पिषेः __ नपुनलाक्णिकसय रषः टक्षणमतिपदोक्तयोःपतिपदोकस्यैवय्महणनतुराक्त- मिकसेतिनियमदििेदन गामादाप्रहणेप्वविेषडतिपरतिपसवाद्‌ युप्मच्छब्दनू्वयिकव- नसय ुगििडिः लमिकवचनेहतिमपथनस्यलदिगः `अतोगणदिपर्तं र्ञायरिसयदृदस्परे उदातगिदृचिस्वरेणभाकारउदाच्ः कर्वैकरणेरूतावहुट- भिविदीयायाःमासः -सल्पेखतिवहुरमिवितृतीयायाजप्यटक्‌ छदुत्रपदपरुविसरवे भि ठतीयाकर्मणीविपूपदषरतिवरलम्‌ 1 यशाः अश्यप्नो अभेबृश्षेत्यखुन तत्सनिगो- मेनथातोयडागमः निषदायुदा्लम्‌ । गवां पातिपदिकस्वरः सयेकाचहतिगिभके" रेदात्तत्वपाप नमोः वनत्ताववर्णतिनिपिष्यते र्णे ¡1 वृधि बृजूबरणे भुशणुपरृष्य्छनसीः । वि िरदेशः यदुचनदसीतिशनोरिटदू निवातः 1 दृणुप्व छविहिंसाकरणयोष इिते- युग व्यवयेनामनेषदं गोरस्यास्‌ थारस्तो सवा््यावाभो कर्तरिशाग्िति भिविरुण्नयो- चेविउपरपयः पत्तनियेगिनययरस्यवमकारः तस्यमतोटोपदतिटिपः अचमरस्तिनर्वरिषा- मे०१अ०३ सू०१०] = भरथमोकः ११७ वित्यकाररोपस्यस्थानिवद्भावाहपुपधगुणोनभरवति अजसतिशिष्स्वरवीयसवमन्यत्रदिक- रेष्य्िसतिशिषटमपिविकरणसवरंपाधिवातिहषवमत्ययादयुदाचलम. । राधः अछनन्तो- निचवादायुदाचः । अदि्वैतदत्यास्तीविमुप्‌ छन्दसीरइतिवतवम. सैनुदधौ उगिदचामिंतिनुम, ृ््वादिरंयोगान्योपौ मतुवसोरसंदुोछनसिदिरुलं मिसज॑नीयः भमत्नितस्यच निघातः ॥ ४७ | अष्टमीभ्चमाह- नहितवारोदंसीटनेकधायर्माणमिन्वंतः । जेपःखर्बतीरपः संगाअस्मभ्यैधुनुदिं 1\ < ॥ नदि । त्वा । रोद॑सी इति । उने इतिं । क्रघायमांणम्‌ । इन्व॑तः। जेषः । सवैःध्वतीः । अपः । सम्‌ । गाः । अस्मम्य॑म्‌ । धूनुहि ॥ ८ ॥ दद्द कथायमातूवधकुवौणं लात रोदसीधावा्थिवयायपि तदीरयमहिमानन- हिकः वयाुनसमर्शयथेः वादयस॑सववैीः सरवोकयुकतमपेदृषटिपाः जपः जयेः प~ सेत्यथैः अपांसगेरंवन्धथान्यत्रादिवोवृषिव्यावयवीतिश्रुतं किशच वृ्टिषदानादनसंपचे- .षूअस्म्कषीरादिरसमदागाः संभूतुहि सम्पकूमेरय ॥ नहि ननोरिषब्देनसह सुपरपेतिस- मासः समासतादन्तोदा्तत्म्‌ । तवा अनुदा्स्वमित्यनद्रतौ त्वमद्ितीयायाईतित्देशः ॥ रोदसी रुदेरसन. नित्वादादयुदाचः उगितभेतिडीर्‌ । उक प्रातिपदिकस्वरेणान्तोदाचः शषारै- . किशदाचः । ऋवायमाणं नृहौविःकया अनयेषयोऽपियन्दतिविच्‌ दरिवहणल्य- -दिष्यनवरोपरंमहणार्वालकारटोपोहकारस्य चकारः अटृवाक्रपा 1 - दितादिडाजूयःक्यपिषिकयपपत्ययो्वपि सराकतिगणः चोपचर्दतह शव वाक्यपदृत्यातमनेषदं टटःशानच्‌ शपःभदुषदेशासराच्छानचोटसार्मधातुकनुदाचतम्‌ श~ पः पित्वदनुदातलम्‌ क्यपःत्मस्वरः एके्योदमललम्‌ । ईच इविव्पारि इदि- तोनुम॒धातोरितिनुम्‌ शपःपि्ादनुदा्तवम्‌ ददेगस्यवत्रता्वातृकसकरणपातत्वप- वृष्यते ह्वितिनिपेधाद िडिडदतिनिवातोनभवगि ।जेपः जयेः पर्थनायांचिदरथेयेद्‌ न~ स्यमष्यमपुरपेकवचनेसिपू इतश्वयोषभरकषदेषवितीकारयेपः कर्सिपियते तदपवादः पिबहुरडेशीरिसिप्‌ आङागमस्वानुदानलानः घातृलवरप्वशिप्यते । स्वरसाम्तीविस- ११८ ऋक्संदितानाप्ये . [अ०१व०२० कैः मयद्स्वरौस्वरितावितिसध्दःस्वसितः मतुम्डीपौपिचादनुदाततौ संहितायां ५ स्संहितायामनुदातानामित्येकशरुतिः स्वरितए्वशिप्यते । अपः ऊडिदमि्यादिनाविभकतस्दान- लम्‌ पूनुक॑पने ओ सेदपिच स्वादिभ्यः उतश्वमत्ययादततंयोगपूवादितिमास्यदकः श- नदसतवदभावः ॥ ८ ॥ `. भशिषटवपडहस्योकथ्यपुवृतीयसवनेच्छावाकस्यषटसतोनियानुरूपयुगु ितीयलिनु- गदेभाशुकरतिकचोनरूपःपूप्वितिवण्डे-भुषीहवंिरश्याभाभुककणंमुधीहवमिितनितम्‌ ततिस्त्चेपथमांसकेनवमीषटचमाह- आश्रंकरणशरुषीहवंनूयिदधिष्वमेगिरः । इन्टरस्तोर्ममिरमेम मंरूप्वायुजश्चिदन्तैरम्‌ 1 ९ ॥ आशरंतऽकर्ण। शरुधि 1 ह्वम्‌ नु । चित्‌ । दधिष्व । म । गिरैः। इनं । स्तोम॑ दमम्‌ । ममं कूष्व। युजः । चित्‌ । अनस्‌ ॥९॥ हेभश्रुतणं सवतःमोतारोकर्णोमस्यतादगिचहवमस्मदीयमाहानं न्ष शुषिश्ुमेम- महोतुगिरथित्ुतीरपिदधिप्ववितेषारय किथचमममदीयमिरेलोमसतोवर्प॑वाकूतमूहएुयधिव स्वकौयसस्युरपिअन्ररुष्वासरनंकुरु यथावचनेतस्यतवपिमन्यसेवददस्मदीयस्तुविवि न पीिकृर्वियर्थः॥ आभरु्तणं आस्मन्ताच्ृणुवङ््याभव्‌ किप्‌ हस्वसयुक्‌ तारी स्य आमब्रितस्पतेत्यायुदातलमः । श्रुधि श्रुशरकणे ठोरोहिः भुवःरेतिपिहिवभोह- छन्दसीविदक्‌ तत्सनियोगशिष्टवादशभ्रावोपिनिवतने मुगटणुषृखदृभ्यन्ठन्दसीिर्धरोः सतिगिरतरायत्ययस्वरः आमत्रितपू॑मविद्यमानवदित्यविदयमानवचेनप्दादपरलासि ङि तिनिषातोन भवति संदितायागन्येषामपिदपतदृतिदी वै । हवं हिनूसायांदबदेच बहुंछन- सौत्यनमितिकेसंपसारणेरतेपथाटुकारन्तवेनकोरपि दोरभरित्यप्यत्पयः अपःपिचाद्वतुच्वरः । ३ संहितायां इचितृनुवमभुतोरप्याणामितिरीवः । चिर वादिरनुदात्ः। दधिष्व द्षा- वेदो मातस्ते सवाप्यांयभो शपश्टुः अभ्यासस्महस्रवम्‌ यदि छन्दसवुभययेवार्- धातुकस्यागिस्वीकारादिडागमः कारोः निघातः] मम तवमपोडसीत्यनेनमपयन्तस्यम्‌- मशः पिपदिकप्परेणानतोदा्ततेपपि युप्मदस्पदोङीत्ायुदान्तलम्‌ । रष्व दुरुमूकरणे टेर थासम्ते सवाश्ांवामी गोचहुखंछन्दसोगिदुक्‌ सनिधिष्वालतःययस्वरः पादादिता- ` निषादः । युजः सविकायङ्निविधकेरुदचतम्‌ मन्वरं वृपादितादादुदा्ः ॥ ९॥ भं०१ अ०३स्‌०१०] = भरथमोषटकः. ११९ ` दशमीष्चमाह- ` विद्मादितवाखप॑न्तमेवाजेपुदवनश्रुतम्‌ 1 ट्न्तमस्यहूमहङन ` संहखसातंमाम्‌ ॥ १० . विक हि। स्वा 1 टपंनूऽतमम्‌ । वाजु । हवनश्ुत॑म्‌ टषनूऽतमस्य । हमे ! उतिम्‌ ! सहृसऽसातमाम्‌ ।॥ १० ॥ म्म देहर वातं विद्मनानीमः दिभूरण कीटलबृषन्तमं कामानामदिशयेनवपितार वा- मामप हवनश्ुतं अस्मदीयस्याहूानस्यश्नावार दृषन्तमस्यअतिशयेनकामादीनांपितुसत -वरिरायसादिपयप्नियहूमे लामाहुपान कीयीमूति सहससातमां अतियेनधनस- दसाणांदानीम्‌॥ विद्म विदौखटोवेतिमतोमदेश ्र्ययसवरेणान्तोदात्तः शचोतस्िडदतिसंहि" वारीव । वृषन्तमं पुदुपुेचने कलिलपुदभिवधिरानिषन्विुप्तदिवहतिकनिन्‌ नित्वा- दायदः तमपपित्वात्सएवरिष्यते वः प्दूलाचरिसिपः । बलेषु वाजशबदोडषादिलादायुदानः । वनगुर हृ्तयनुद्ती बहु- रंखनसीरि्युटसपसारणं हवनमृणोवीति किप्‌ तुमागमः 1 दनतमस्मजक हूमहे बहुं छन्दसीतिसेप्रसारणं । ऊतिं दासोनिपातितः। सहलसनोतीनिरहससाः पणुदाने जनसनखनक्रमगमो विद विहनोरमुना- तिकस्मादित्याकारदेशःख्दुनरपद्परुतिस्वरलं तमप पिचयाचदेवरिप्यते ॥ १० ॥ एकाद्शीष्ठवमाह- उातूनैदन्दरकोशिकमन्दसान सतंपिव ! नन्यमायुःभस्‌ तनिररूषीसंदखसाग्रपिम्‌ ॥\ ११ ॥ आ। तु 1 नुः। इनदर । कौरिक। मन्दसानः 1 सुतम्‌ । पिव। नव्य॑म्‌) आयुः प्रास) चिद 1 कथि । सहस्रःसाम्‌। करपिम्‌। ११॥ । त॒ तिपनोऽसासत्यागच्छेतियेष्ः हेीरिकूकथिकस्पपन मन्दसानः हयाः वाशुमपिपुनसोमेप्वि यद्रिविभ्यामिकः कुर्युः तयारितद्रपेगेन्दस्पेमोतनवादर््‌- गिक्पु्रत्यविरूदम्‌ मप्ानोनुम्मनिपपककिकसरीएिसििय् म्न १९० ऋक्संहिताभाप्ये [अ०५ ३०९१ बरलयर्थचचार तस्येनए्वगाथीपुरोजज्दपि ेइनद नव्य॑ः सतंकमीतृशानपरंआयुर्जीमि तम्‌ भतविरपकरपेणसुष्ुवधय ततोमांसहसर्तासहससंख्याकखाभोपें कपिंभतीव्वियवर्ारंसपि कृ ॥ तु संहिवायां कचितुनुषमकषत्ोरुप्याणामितिदी्ः। नः संहितार्यांउदात्ादनुदात्तस्य स्वरितदतिस्वरितलम्‌ । इद्र आमब्रितनिषातः । फशिक निषातः। मन्दसानः हृष्यन्‌ , मदिस्तुतिमोद्मदस्वमकान्तिगतिषु अस्रानमित्यनुवततोकञिटृधिमन्दिसिष्यःकिदित्यसा- मच्रमत्ययः चिचवादन्तोदाचः । ख पत्ययस्वरः। नव्यं ुस्ुतो अरोयव गुणः वानोयिमपे .इ्यवादेशः यतोनायदयायुदराचलम्‌ । आयुः उपि निदित्यनुद्रती एतेणिचेलुसिपरययः णिच्वाहृचयायादेशो निचादायुदा्तलम. । सु निपातस्यचेतिसं हिताया दीम । तिर तते- व्त्येनशः ऋददातोरितिदतं भवोहेरिपिदक। रपि रुभूकरणे बहुटंडनदसीतिशपोट- क्‌ शुगपुृरद्यश्छन्दसीतिहेधिरादेशः। सहसस उक्तम । क्रि ऋपीगती इनित्यतुती- इगुपधाक्किच किच्वादुणाभावः निच्वादायुदात्तवम ॥ ११॥ । भवगपरिेत्िष्टयाद्‌ सप्ोदकमिपिखण्डे -प्रिलागिर्वभोगिरोषिदयोरदधाजक्थं ` वदविसतितम्‌ तथाहविधौनपवर्ेतेयंपरिषानीया हविषीनवैयन्तीनिसण्डे-परिवाि- वगदनपरिदध्यादितिसमिवम तथानरालणंच परिवारो गिरतयुमयापरिदधातीति ॥ तामादादशीष्चमाह- परिाणिवणोगिरदमाननन्तुविश्वत । चरद्धायुमनुधयोलु ` एांसवन्तुजुखयः ॥ १२॥। २०1 परिं। ला । गिर्वणः गिरः । इमाः ¡ भवन्तु । विश्वतः । उदऽभुम्‌ । अतु । टद्धयः । जु; । भवनत जुरट॑यः॥१२॥२०॥ हेगिवंणःअस्पदीयसतुतिभागिदर विश्वतः सर्पुकरमसुपयुज्यमानाइमागिरः अस्मदीयाः " सततमस्वालवं परिभयन्तु स्वतः पामुवन्तु कौरपयोगिः बृद्धायुमन्‌ धृदधेणायुष्येणेपितं ताग यृ्त्यबृद्धयोवर्धमानाः किंषताभिरः गुटस्वयाेमिताःसतयोनुटयोऽस्माकंभरीपिहेतवोभव- शु 1 गिर्वणः मीरगरवन्पतदतिपि्वणः वनपणसंभक्तो सरवपातु्योऽछ्न. गिरउपधायादीरथा- भावन्ठादसः मामव्ितनिातः। विश्वतः दितीविपत्ययासूर्स्योदाचलम्‌ ।बृदाु इपु- दी कपत्पयः उदिवेतीरःक्वापाययेषिकलितायत्यदिभापति त्यये निषटायामिदभावः प्रत्यय स्वरः इणगती छनदुसीगश्विरग्‌ णिताटृदिःभायदगाश्च वृद्धमायुयस्य बहुनीदिपू्दपदमः म अ०३-सू्‌० १३} प्रथमो्कीः १२१ सविसपवम्‌। दद्यः दृषेःक्तिनि पितुतथसि्ठसरकरेषिविडडभावः निचादाद्युदात्ततग ठः श्ौपितोनिशषायानितीडपावः लुापिवद््यनततो नित्यंमव्रे्यायुदाचलम्‌ । गुष्यः गुीपीतित्वनयोः जिन्‌ तितुतेतीडभावः नि्वादाचुदा्तः ॥ १२ ॥ । , इतिपथमस्यपथमर्विशोव्ः ॥ २० ॥ त वदविनवासणवत्स्लस्यमधच्छदसपरोजठनामककपि तथाचानुकानम्‌-्वम ेतामापुच्छन् छनसािषपवसोकम्‌ रवव िनियोगलुगह मगिलेवलेंसरंसनीयम्‌ उलतिस्डेीनकेनसनितगः इं रवाभवीडधनित सयमय कासमागुतमायादति ` ब्ाणेवमथमारण्यकेपमयतेवोमहदतिसण्डे -दन्दंवि तपदानि. तथाशवस्यप्ेहनिनिषकेयतयेतेविथाअवीदषनित्ुतचटषः सोपमाततेदमितम-नोऽरिमरणिलिवाणवपनिि 1 । । असिन्तक्तेप्थमाटचमाटह्‌- इन्टविभ्वनीदधन्त्समुद्रवयंचममिरः । रथीतंमेर्थीनांवा ` जांनांससपतिपतिम्‌ 11 91 - न्द्रम्‌ विश्वः 1 अवीट धन्‌ समुद्य सम्‌ गिरः । रविश्त॑मम्‌। रयिनांम्‌ 1 वाजानाम्‌ 1 सत्प॑तिम्‌ । परिम्‌ ॥ 9 ॥ ` वि्वास्तवीगिरोऽस्यदीयाःसतुवयःदनदमवीव्रधन्‌ वुधितवत्यः कोटशामिन्दे समुद्न्यचर्त सपदवद्मापवनतं रथानास्युक्ानाोदृणाम्यरथीत्मजनिरयेनरयमु क ~ हित्वामिनं सलतिसतासत्मामवर्विनापाकम्‌॥ विश्वाः विरो-कषन.नित्सरः। अवीवृधन्‌ दृर्गि- * सिचिःक्षद््नतोनितयंछवसीगिककारस्यकतरविपानालषयमाणा निषातसरः। सगद्रव्यचसं य गदिोतिदििमासयरिललयय यमन पिनपाद्‌महनतयादिनाडिरिषिषोा्मदारणनणि समुदन्पच्वनयचोमस्य बहनी हीपूपदपरूपिस्वस्त्वम्‌ ।प्यीवमं रथीनां रथगन्दादइलनस्येनश्ानसंीवलं प्ल्ययस्वरेणोदाः चंच । वायानां दपादिलादुदाचवम्‌ । सत्ति प्यदिन्वेदतिपदमरनिस्वरलम्‌ ॥१॥ १६. नः ०२९ कवसैदिवाभाष्ये - - [अ०१ब०२१ = द्वितीयाण्चमाह- 1 " “ सस्येत॑दन्दवाजिनोमाेमशवसस्पते । लामृननिपरणो नुम ` जेतारमपराजितम्‌ 1 २॥ । षि . . सख्ये । ते । इनदर । वाजिनं । मा। भम्‌ । शवसः । पते । ताम्‌ । - ~ - अभि। ध । नोनुमः । जेतारम्‌ । अपराजितम्‌ ॥ २ ॥ . हेणवससते वउस्यपाकेन्द्र तेतवसख्ये अनुग्रहपयुकते सत्ितवे क्मानावयेवानि- नोऽनवन्तोभूलामाभेमशवु्योरीतियापामाभूम अतस्वामभयहेतुं अभिपणोतुमः सर्वतः परकयणसतुमः कीदशेवां जेतारं युदधेपुजयशीठं अप्रानितं क्ापिपराजयरहिवम. ॥ स- स्ये स्युःकर्म्स्यं स्युः पर्यसवरः । वाजिनः वाजोलमेषामरसतीतिवामिनः ०७५ तपयस्वरः। भेम निभीभये दुडुत्तमबहुवचनंमसूनिःयंडितदतिसोपः वुंखन्दसीिवट छन्दस्ुभमथेतितिडभारषावृकतेनडित्वाभ्ावाटुणः नमाड्योगङत्यडागममतिपिषः । शवसः पषठवापतिपृत्रपारपद्पयसोपेणितिविसर्जनीयस्यसंहिवाया सतव खवामव्रितदतिपरादव- दवेनपददमनिातः । नोतुमः पुसी णोनइगिनतं यञो मत्ययटकषणेनसन्डोपिि विभिः यृणोषद्ुकोरिय्यासस्यगुणः प्रत्ययदक्षणेनधातुसं्ायाच्येमस्‌ अदादिवद्ा- बाच्छपोदुक्‌ उपपगादस्मपिऽपिणोपदेगसयेतिसंसितायांगतम जेतारं जिजये। ताच्छीतयादि- पवन जितयािरनित्यितयाुदात्ततम्‌ । अपराजितं अव्ययूर्वपदपमरविस्वरतेननउ्दाचत- म॥२॥ । ठतीयाणचमाह- पूर्वीरिन॑सपरानयोनविदैस्यन््यूतयः । यदीवाजंस्य॒मोमं „ तमस्तोतृभ्योमेरैतेमृषम्‌ ॥ ३ ॥ पूर्वीः । इन्द्र॑स्य । रातयः । न । वि। दस्यन्ति । ऊतयः । यदि । | ४. = महे क प बाजंस्य । गोम॑तः । सलोवृ््यः । ठते । म॒घम्‌ ॥ २॥ इनदुस्परंयन्धिन्योरानयोवनदानानि र्वीःभनादिकाटस्िदाः प्भरूतावाअस्येन््स्मस्- यदापद्रायोपनदानमेवृह्लभावहत्पथः द्र एवसतिददारनिनोऽप्रिनमानः सोकविगधो-, भोमोगोरहिवस्यगाजस्यानस्यपयानमघपरनयदिमं ते दक्षिणाल्वेणद्दापि तदनींडरतपो- मं०१अ१द्‌'स्‌० ११] प्रथमोष्कः . १२३ बहुपनदानपवकाणीनस्यासदविपयाणिरकषणािनविदस्यनि विरेपेणनोपक्षीयन्ते मधं र~ क्यदिषवशाविपतिसएयकिपुधननागय मृधधब्दुपष्तिः दातिदाशतीत्यादिषु दाष दा- नकष मंहदतिपठिवम ॥ पूर्वीः हस्यो गुणवचनादितडीष्‌ भसपोकारतदीष- “गनः जसि दीर्वाजसिेतिनिषेधवापिता वाछन्दसीपिपूषसवणैदीषैलम डीषभत्ययस्व- रेोदाचलम्‌ । रातयः मयेदृेपपचमनविदभूवीराउदाचदिलिनउदाचतम्‌ । दस्यति द- सरपक्षये दिवादिष्यश्यन्‌ निघातः । ऊतयः ऊतिमूतीत्यादिनाक्िलुदात्ः । यदि निपाता दाधुदा्ः भंहितायानिपातस्पचेतिदीषैतवम. । स्तोटश्यः मूत धावादेभः्तः एचभि- चादनतदा्तम्‌ । मंहते शपःप्रि्वादनुदाच्तवम्‌ तिडश्वटसार्वधातुकस्वरेणतिङतिडडतिनि- पातोनभवति निपतरयददिहन्तेतिनिपेधाब्‌ ॥ ६ ॥ ध अगिपसोषच्येषुदतीपतवनेच्छनकस्युरंभिदाकषिरििसोति् त पसनितम्‌-पदूषिमुपकम्य पुरंगन्दुैवकविधैपारतिरधतइति। वसिस्थं सकतपतर्थ्िवमाह- पृरीभिन्दर्युांकविरमितोजा जायत । इन्डोविश्वंस्य॒क (म तपं मणोधतीवब्ती पुरुषतः ॥ ४ ॥ । , पुराम्‌ 1 जिन्दुः । युवां । कविः। अमितःओजाः । अनायत । इन्द्रः। विश्व॑स्य 1 कर्मणः । धती । वज्ञ । पृरुऽस्तुतः ॥ ४ ॥ अयमिन्दरउच्यमानगुणयुकतोऽनायतसंपनः कीटग्युणकडतितदुच्यते पुरामहरपुराणां गिुर्भसा युवाकदायिदग्िविटीपटितादिवाधकरदितः कविर्मधावी भगितीजाः पभूतचदटः विमवस्यकेणः रत्लस्यज्योतिोमदेधैतां पोका बजी यजमानरक्षणार्थसर्वदावजमुक्तः ` रुतः बहुविधेतचत्कमणिस्तुतः॥ भिनुः भिदवविदारणे कुरित्युदत्तो पृभिरिन्यपिगृषि- पृषिदसिप्यदृतिकुपत्ययः वस्यढन्दस्मुभ्रयथेविसावधातुकसंताया सपादिस्यःश्षम मिचाद्‌- न्यादयततेभवति भ्नसोरहोपः' अनुसवारषरसवर्णी अचःपरस्मिनूरवविधावितिमापस्यत्था-- गिबद्धावस्यनपदनेत्यादिनानिपेधः। युवा युमिश्णामिम्रणयोः कनिन्ुदपितकषिरानिषन्व ~ पुपनिदिवदूविकनिन निलादायुदात्ः। कविः कुशब्दे अररिपिरईः मत्पयस्वरः। ममितोजाः अमितयम्दस्याव्ययपूवंपदमरुतिस्वरलम्‌ यटुवीहीपपदपरुतिसवरतेनवदेवगिष्यते । विश्वस्य. ॥ ४ अथुपुषीत्पादिनारनः निष्वादायुदाचः । कर्मणः अन्येयोऽपिद्यनवदृतिमनिन्‌ नित्सवर1 १२४ ऋक्तंहितामाप्ये ˆ . [-अ०१.व०२१. धर एच्‌ िं्वादन्तोदात्तः । वी मवर्थयिइनिः प्रत्ययस्वरः! पुः सुवस्तोमयोन्ट- न्दसीतिपतवम्‌ वदुपुपेशेपुसतुतः थाथधनूकाजविशरकाणामित्यन्तोदाच्लम्‌, ठतीयासमातिहि थाथादिस्वरापवाद्‌ः ठृतीयाकमणीति पूवपदपरुतिस्वरःस्याद्‌ ॥ ४ ॥ ५ पश्चमीण्चमाह- सेवखस्यृगोमुतोपावरद्रिोविदम्‌ । चदिवाअविभ्युपसलु ज्पमानासआाविपुः ॥ ५.॥ त्वम्‌ । वृरस्य॑ । गोम॑तः । अप॑ । अवः । अद्रिश्वः । विम्‌ । लाम्‌। देवाः । अविभ्युपः । तुज्यमानासः । आत्रिपुः॥ ५॥ वखनामकःकश्िदूसरोदेवततवन्धिमीगा भपहत्यकसिमंिद्विगोपितवान्‌. तदानीमिच- स्तदविरंसरन्येनसमारयतसमाद्विद्वः निःतारपामास तदिद्मुपाल्यानं -ईनदोवटस्यिदमा- पीणोदियादिबाहणेपमवान्ेपुचपसिदम्‌। तदेवददिनिधायायंमव्रःपरवर्वते हेअ्रिः वन , यकद लंगोमोषरस्वगोभिूकस्यवटनामकस्यारस्यसंबन्धमिटंभपावः स्वमतयमुतेना- पाृतवानपति_ तदानीतुज्पमानासोवनिस्यमानदिवाभविष्युपः लदीयरक्षयावटाद्भीताः " . सन्तः तामाविपुः पराप्वन्तः ॥ अप निपातत्वादायुदात्तः । भवः वृजूवरणे खद्सिष्‌ इत्वलपः सादिः; तस्पवहुखंछनदीतिक्‌ गुणोरपरतवं ह््यादिोपः विसर्जनीयः अग मः. 1 अगिः -अद्रस्यास्तीतिमतुप्‌ छन्दसीरदतिवतम्‌ संबोधने उगिदचामितिनुम. ह- तठयादिरंयोगानंलोपी `मतुवोरयुौन्दतीपिरूवम, । विटं नधिपयस्यानिसनत्ये- प्याधुदरा्त्वम । अविस्युपः निभीभये दिद द्विभीवः अश्यासस्यहस्वजग्ते कुभेतिि- रकः ऋादिनियमायापद्‌ स्वकाजादसामिविनियमानिवि ति सवनाय नेपिवपतययेन भलाद्रसोपंमसारणंपरपवलं शापिवस्िषसीनयितिषलम.अविश्ुपावितपादि- नायषमियडदेशंयायितवा प्रनेकाचइपियणादिशः ननूसमासः अव्ययपू॑पदपरुतिखरवम्‌। पमानः दनेिायालसस्यकेिटरःसयानेगानचू सावधातुकेयगितियक्‌ तस्माददुष्े- शादतरस्यरसार्िानृकस्यानुदातवम्‌, २३१५ दातम्‌, यकवुमत्ययस्वरःरिप्यते ! आविषुः भवरक्षणागिु भसादः तस्य सिजभ्यस्तवदिश्य्रेतिनुस्‌ रच्‌ इहागमेः भादनादीनामितवा- दामः" आद्गुमत्पयोरितिषत्म्‌ ॥ ५] ` पेङऋन्---{141-- ५.1 मं०१अ०३सु०११] प्रथमोऽकः १२५ । । पष्ठीष्चमाह- तवाहंशैरएतिभिःपत्यांयसिनधमाचन्‌ । उरपातिष्न्तमि वैणोविदु्टेतस्य॑कारवः 1\ ६॥ तव॑ 1. अहम्‌ । शूर 1 रातिभिः 1 भतिं । आच्‌ । सिन्धुम्‌ । आध्वदन्‌ । उप॑ । अतिषटन्त्‌ । गिर्वणः । विडः । ते। तस्यं । कारव॑ः॥ ६॥ . । , द संयमयोयुकनद तवरागिभिः कख तदीविभैनदनिममिलतः अरेपतया हि त्वपुनरागतोऽस्मि परबुकमदवसोषनसपरन्पलादलिनक्मभमलागमतपुच्पे कुन सिन्भ्यन्दमानं सोममाव्न्‌ सरवदःकथयन. असिन्तोमयागेतदीयांषनरान" कोरकटयमितयथ; हेगिवैणः गीिवननपिद कारःकर्तारः ऋलिग्यजनानाः उपापिि- नव पुराधनलाभार्थतामुपस्थितवन्तः . उषस्यायचतस्यतास्यौदाेमिस्तेववधनदा वद्‌" मनन िगसदयलथनिदत -वेणदोभवरन िरबनयनीि रेभोगलितया दिप्रपोदशरस्तोदनामख कारशब्दशवः ॥ तव यु्मदस्मदोसीत्यायुदाचलम्‌ । रातिभिः मवेडादिनाकिनुदानः । आयं इणोटड्‌ तस्थस्थमिपामित्यमदिशः अदिपरभतिश्पप्ट् विशोट्क्‌ आडागमरव्यायदिशौ तिङ्तिङदतिनिषातः। सिन्धुं स्यनूपसवणे निदित्यनु- ५ क निचचदायुदाचः 1 भाकदन. बद््मः कपोवाचि खरःशद्‌ शपःपित्वाद्नुराचचम त्सारधादुकवरेणषाुलएवगिष्ये तु प भाडातदकुगतिाद्यश्वि्तमासः दटु्रदपरुविसवरलम्‌ । भविन उपान्मच्रकरणईः सालनेषदम्‌ 1 णिवणः वनपण्को अदन, सामचरितस्यचेतिनिवावः। विदुः विदाने शट्‌ दिभतिभ्यःयपदतिषपोडुह िदोदणेवेवक्रस्‌ पदादिलालनिषावः संहिवायांु्प्- त्तुषवन्दःपादमितिषलम्‌ नाषटरि्ु्रस्यवकारस्यषलवम- स ॥ वस्यसविकायदतिषिमकतर- दाचवमारं नमोन्वनसादवरग निषिध्यते । कारवः वापा वा प्रत्ययस्वरः ॥५॥ , सप्मीष्टवमाई- । मायािस्िमूषिनृतवशपण॒मनानिरः । विदु्धेतस्प्मेधि ` रास्तेषा्रवास्पुिर 11 ५ ॥ १२६ वसंरितासाप्ये - ` [ अ०१.ब०२१; मायाभिः इन्द्र । मायिनम्‌ । त्वम्‌ । शुष्णम्‌ । अवं । अविरः। विहः ते । तस्यं । मेधिराः । तेम । श्रवांसि । उत्‌ 1 तिर्‌ ।॥ ७॥ हदे वंमायिनैनानाविधकपरोपतश्णभूतानांशोपणरेतुमेतनामकमसुरं मायाभिः त- त्यिकृषःकटविरेषेः यद्रा तदोपायगोचरपाभिः अवातिरः दिितवानति एतचया- सकेनोक्तम-दःष्णंनयानतिं । श्ण ्मि्यादिमवेचायमर्थोषिसष्टः ॥ मेधिराः मेधाव- न्तोनुठातारः तस्यवादशस्यते तव महिमानं विदुर्जानन्ति तेषांजानतामनुषावृणां भरवा्चना- नि उत्तर वर्धय केतः केतृरितयादिषेकादृशसुपक्ञानामछ मायादयुनमितिपणितिम्‌ श्रवःाचदं यास्कोनिवेकति-भवङयननामभूयतदतिसतइति ॥ मायाभिः माङ्माने माायासतिष- प्योयङियपत्ययः परत्ययसरः । मायिनं मायाभस्यासीतिमायी बीदादिवादिनिप्रतयः रत्ययसवरः । र्णं शपगोपणे भस्मादन्तभारितण्य्थानिदितयनुदती ठृपिदयपिरसिष्यः किचेतिनमत्ययः निचवादादयुदाचः 1 तिरः तसतेरंडिव्यत्येयनशुः तस्यद्विनगुणाभावाद ऋतदृातोरिीदलम. रपरलम्‌ । विदुेस्य गतमन्रेगतम्‌ । मेधिराः मिधरमषूमधादिसनयोः ओगादिकदरन्‌ निचादायुदाचतः । श्रवांसि नविषयतादायुदा्ः॥ ७॥ । ध मष्टमीर्चमाह- -> इन्दमीशान॒मोज॑सान्निस्तोमां अनृत । सृदसयस्प॑रात - -> ` पडतवासन्तिमृयंसीः ॥< ॥ २१ ॥ इन्द्र॑म्‌ । ईानिम्‌ । ओज॑ता 1 अनि । स्तोमाः। अनूयत्‌ । सह्‌ । # १ सन्ति नयंसी + ~ यस्य । रातयः । उत 1 वा । सन्ति| यतीः ॥ < ॥ २१॥ “स्तोमाः स्लोतारकतिजः आओयसामडनरशानेनगतोनियामकमिनदं अश्यनूय॒त सर्प स्तुनवन्तः यस्येन््रस्यरानयोथनदानानि सदसंसदससंस्योपेतानिसन्ति उतवा अथवा भू- यसीः सदससंस्यायाभप्ययिकाःसन्वि तमिन्द्रमिविपूवान्वयः ] इन्दं केन्देतादिनारन. निचवायायुदराचः 1 दगानं उटःगानचू अदिपधनिभ्यःगपद्निगुपोदुक्‌ धातोरनुदाचेचाद श । ओजा नधिपयलादायुदातः। स्तोमाः ग स्नष्वत्याद्ना मन्यत्पयः निचादायुदातः । अनपव णुम्नुनी णोनः टु व्यत्ययेनभ्रस्य १ निन २.११. २ न्स ७.१५.६ श 1 १०१ अ०४ सू०१२] - परथमोषठकः -१२७ ददेशःपिच्‌ अत्यधातोः कुटारिविनसिचोडित्वाटृणाभावः ईइभारव"्ानतः दीर्ष- तच अडागमः । सहसरं कैमादीनाचेतिदितीयक्षरमुदाच्म्‌ । रातयः मवरकृषेतयादिनाक्तिनु- दाचः।:उत पातिपदिकस्वरः । वा चादिरनुदात्तः । सन्ति भरत्ययायुदाचतवम- पिङ्कतिङ्द्ि गिवाोनभवति यदृ्ानित्यमितिनििधाव सहि व्यवहििऽपिभववीयुक्त. । भूयरीः स~ इादृतिशयेनवहूयःभूयस्यः .अववि अजविभक्तव्यस्यसहल्तस्यसंनिधिवठादुपपद्लमवीतेः दवि" वनविभज्पोपपदेतरवीयदुनावििवहुय्दादीयस॒न्‌ यहोलेगिभूरवहोरिवीकाररोपः प्ररे षयदिशश कष्यसुनोनिच्वादायुदाचत्वम्‌ उगितघ्ेतिडीर्‌ ॥ ८ ॥ ] इतिपरथमस्यपरथमेएकरवंशोव्गः ॥ २.१.॥ इतिततीयोनुवाकः ॥-३ ॥ अथसुक्तपटूकात्पकेवतुरथा वाके अभिदूतमित्यारिकस्यदवादगर्स्यतक्तस्य कण्वपुनो- मेषातििकषिः अप्वादाभ्ावदिनुवतमानं प्ण्वरण्यतृपादितपुकतगायतमेवछनदः अधिदेव ताकि अतप्वाुकम्ये-अनिादपमेधातिथिकाणजपरयमिनेिपदे दममेव निपमन्यआहवनीयश्चेति विनियोगस्तु भ्रातरनुवाकिअपरयेकती गायत्रेछन्दस्यमिदूतमिवि स्तम अंधेतस्यारत्र्िवासकाठेदतिण्ड-भपिमीदेिंदूतमितिसत्रितम. पयापृष्ठचपडट्‌- स्य द्िपविहनिवमेवतलमास्यशसं एवस्याभि्ेनेकरिमहनीकतिसणडेततरिवम्‌-मिट- दितिदितीयहिद्ूणमाएयोः साग्धनीषधिटलमिलेका नमःमवकेदविखण्डेसविम्‌-ईलि- न्योनमस्पस्तिरोमिदूतेडृणीमहइति । . + + ध ` भंसिमन्सकतेमथमो्नमाह- ` , अपरिदूतंरैणी मेदो तौरेविन्ववैदसम्‌ । अस्ययृज्ञस्मसुकरुम्‌ ॥ अति । दूतम्‌ । द्णीमदे । होवा । विस्वश्व॑दसम्‌ 1.ुत्य । युज्ञस्वं । सुश्कतुंम्‌ ॥ १ ॥ अपूलतयेन्प्या्पानन तयनततिरीत्ाहणेसमान्नाम व -अिदिवानायूलमाधीयनाःहन- =-= ~~~ = < १॥) १८० से ५.८1 १२८ ऋक्संदितामाप्ये - ` {अ०१व०२९ -नामाहातारं विथ्वेदततं सरवथनेपितं अस्यपरवतमानस्यय्स्यनिष्माद्कतेन सुक्रुगोपनक- -माणं शोभनप्ैवा मवमित्यादिष्व्ाविंशतिसंख्याकेषुधननामद वेदसूशब्दःणितः-॥ है- तारं हभूस्वर्थापां शेव ताच्छी्यादिपुटन्‌ वहुटंछन्दतीतिसपरारणपरपूषैवे गुणः निच्वा- दायुदात्ः। विश्वेद बहुवीरविनवंज्ञायामिति पूपदानोदात्लम.। अस्य ऊदिद्मितया- दिनाविभकतेरदा्तवम्‌ । सक्तु कलादयशवतयायुदा्तत्म ॥ १ ॥ द्वितीयाशचमाह- अगनिम॑निहवी मभिःसदांइवन्तविर्पतिम्‌ । इन्युवापुरुपरियम्‌ ॥ २ ॥ अगरिम्‌ऽअंत्रिम्‌ । हवीमऽभिः ` । सदां । हवन्त । विश्रतम्‌ । हव्यवाहम्‌ । पुरुशप्रियम्‌ ॥ २ ॥ यद्यपयभ्निःसवसेणेकएव तथापिपयोगभेदादाह्वनीयादिस्थानेदासावकादिविरे- पणभदा्वाबहुविधलमणिमि्याधिमधिमिविवीम्ता तं हवीमभिः आहानकरणमवरःदाहव- न्ते निल्तरमनुातारआाहूयन्ति कीदशं विपति विशाप्रजानांहोबादीनां पाठकम्‌ हव्यवाहं यजमानसमर्पिस्यहविपेदिवान्यतिवेोदारं अतपएवुरुपि्ं बहूनापीत्मासद्म्‌ ॥ भमनम नि स्यवीम्सयोरितिवीप्तायाद्विभौवः तस्यप्रमामेडितमिः्यु्रस्या्रेडितसं्ायां अनुदार" वाचम. । हवीमभिः हवजू्पधोयांब्देव आहानकरणभूतपुमवरेपसतव्यापारस्वावयाकतट- लविवक्षया अन्येभ्योऽगिदन्त्विकतंरिमनिन्‌ तस्यछादसडागमः वहुरंढन्दसीविधावेः समार पवलमःगुणावददो निचादायुदाचलम्‌ । सदा संका्येतयदिनासर्शान व पूत्पयः सर्स्यसोन्यतरस्यादीपिसभावः व्यत्ययेनायुदरा्तत्म । हवन्त हनो जञस्यान्तदेशः ररेवाभावश्टादसः शपि यहुठंछन्सीतिसमसारणं तिङपिडतिनिवातः। विषं परया ववर्तपूवपदमरुतिसवरि परादिश्टन्दसिवहुटमिति उत्तरप्दायुदा्तत्म. 1 हव्यवाहं पहमरापणे यह्तिणविमत्ययः दत्तरपदपरति्वरत्म पुणा पियं समासानतोदा्तवम्‌॥२॥ 9 वेतीयाण्चमाद- अगिरवोददाव॑दजजञानोड्कत्ंिपे । जसि्ोतानईड्थः ॥ २ ॥ अरं । देवान्‌ । दह्‌ 1 आ । वट । ज॒न्ञानः। टुक्तध्व॑हिपि । अति 1 दोना । नुः । शय्यः ॥ २॥ मं०१ अ० सू०१२] . परयमोकः १२९ हेमे जत्तानः भरण्योरुसनस्वृकवसििआस्तरणारथ छिनेनवर्हिपायुकायतंयन- मानमनुीतुभहकरमणिहविनोदेषानाबह नोऽदुथटोवा देवानामाहयावा लमीडयस्तु- त्योऽति ॥ देवानित्यतरसंहितायां दीषोदर्सिमानपदेदविरुत्म्‌ आतोटिनित्यमित्यतुना्िक- शुः ज्ञानः जनीमादुभौवे दिदःकानस्‌ ममह्नेलुपधायोपः ्विवचनेचीपितस्यस्थानिव- द्वााद्विवैचनम्‌ चिच्वादन्तोदाचः । वृक्त्वा आओत्ठेदने निष्ठविकमत्ययः युस्यविभाषे- तीटूमतिषेधः वृतव्र्यजमानाय येनवाक्रविजा वडुतरीैपवपदमरुविस्वरः। अपि भतः तिप्‌. अदिम्तिभ्यःशपदूतिशपोटुक्‌ तासस्ोरलौपइतिसकारस्यरोपः पादादिलालनिषातः। शेता हयोस्ाच्छीतयादिषुन, वहंछनदसीनिसंमसारणम्‌ निलादाधुराचः । {इचः {~ सुतौ कहग तित्वस्तिमिदडवंददशपदुहाग्यङ्याुवाचल ॥ ३ ॥ चतुर्थीश्वमाह- तौडंशतोविवोधययदमेयातिदू्॑म्‌ दैवेरासंततिरवाइपि ॥ 1) . , ` तान्‌ । उश॒तः । वि । वोधुय्‌ । यत्‌ । अत्रे । याध । दूर्यम्‌ । द्षैः। - -आ। सत्सि । वर्हिपि ॥ ४॥ । हेगयचस्माकारणाद टयंयासि देवानादूतकममागोि तसा्कारणादुशतोहविः कामयमानान्तानेवान्‌ हविःसवौकाराथं विबोधय विवो्यच वरहिष्यस्िन्करमणितद वेभसह- आसत्ति आसीदमागत्योपविश ॥ तान. दीर्ोदरिसिमानपदेइतिसंदितायांरुवम, आतोटि- नित्यमि्नुनासिकभावः । उशवः वशकान्तौ उरत्‌ अदिमभतित्यःशपतिगपोर अहिनयतयादिनासंपसारणम्‌ शतुरुमोन्यादीदतिषिभकतरदात्तम्‌ । यातन यतानि समितिनिषादप्रतिपेधः । दतस्यभागःकगेवादूतवं टूतस्यभागकर्मणीइतियव्‌ तस्यतित्छरि- वापवाद्तेन यतोनावइतिपापमायुदाचलम्‌ संदेविधयश्डन्दतिविकलयन्वइिनिवतैते भव~ सित्खरिदिमत्येयभवति शेषनिघातः 1 सत्सि सीदति पटूविशरणगत्यवसादनेषु चरःपषिषि शपोदहुखंखन्दसीषिङ्क नदुमताध्स्येविमत्ययरक्षणपतिपेधात. पृथत्यादिनारीददेशोनणष- वि 1रर्हिपि यृदवृदिग्यी यृहिनंटोपशेविदिमत्ययः ्रत्यस्वरेणईकारउदा्तः॥ ४ ॥ ` ९ प््वमीषवमाट- ध । वृताद्यनदीदिवुःभनिप्मरिप॑नोदं । अमे्वरसखिन॑ः ॥ ५ ॥ १५ ९ ध = १२८ कक्संहिताभाष्ये ` - : [अ०११०२२ -नामाहातार विश्वेद स्ैधनोपेतं अस्यपवतंमानस्ययत्स्यनिष्पादकतेन सुकरतंोणनक- -मोणं शोभनप्रेवा मघमित्पादिष्वशाविशतिसख्यकिपुथननामस वेदसुशब्दपषिः-॥ ही- तारं हेमूसर्धायांशन्देच वाच्छीत्यादिपुदन्‌ यहखंखन्दसीतिसंपरसारणपरपुषैते गुणः निचा- दादयुदा्ः । विश्ववेदसं बह्ीहौविष्वंसंञायामिति पर्वपदानतोदात्तलम.। अस्य ऊद्िदमिया- दिनाविभकतरुदात्तवम्‌ 1 सुक्रत कृलादयशचतयायुदाच्तत्वम ॥ १ ॥ . द्वितीयाष्चमाह- ५ अ्निम॑परिहवी मभिःसदांर्वन्तविश्पविम्‌ । इव्यभादैपुरु्रियम्‌ ।। २॥ अगिम्‌ऽअंघ्निम्‌ । हवीमभिः ` । सदां । हवन्त । विश्पतिम्‌ । हव्य॒वाह॑म्‌ । पुरुप्रियम्‌ ॥ २ ॥ - पदयप्यभिःसव्पेणेकएव तथापरिपयोगभेदादाहवनीयादिस्थानभेदालावकादिविगे" पणभदा्वा बहुमिधलमरिपित्ापिसनिमितिवीप्ता व हवीमभिः आहानकरर्वेःदाहव- नत निरन्तरमनुष्ातारआाहयन्ति कीदशं विपति विशांपजानाहत्रादीनां पाठकम्‌ हन्यवाह्‌ यजमानसमर्पितस्यहविपोदेवान्यपिवोढारं अतएवपुरपियं बहूनामीत्यास्सदम्‌ ॥ अगमि नि" तयवीप्सयोरििवीप्सायाद्िभवः तस्यपरमात्रेडितमित्यु्तरस्यत्रडिसंततायां अनुदात॑चेलनु- दाचलम. 1 हवीमभिः हञूस्धायांशब्देच आहानकरणभूतषुमवरेुसव्यापारसवातव्याकरठ- लविवकषया अन्येष्योऽपिदमन्दहपिकतरिमनिन्‌ तस्यछान्दसदागमः वदहुरुछन्दसीषिधतोः संपस्तरणंपरपर्वतमगुणावादेशो नित्वादाययुदा्तत्म्‌। सदा स्वैकान्येत्यादिनासर्वशब्दाद्‌ द भत्यः सवैस्पसोन्यतरस्यादीतिसभावः व्य्ययेनाययदा्त्वम.] हवन्त हिनोट्‌ कषस्यानतदशः दत्वाावन्छा्दसः शपि बहुरंछन्दसीतिसपरसारणं तिङकतिडदतिनिवातः । विशं पया पवतिपूर्वपदमरुदिस्रते प्रादिश्ठन्दसिवहटमिति उत्तरप्दाययुदात्तत्वम. । हव्यवाह यहमापणे पहभतिष्विपत्यः एटृरपद्मरुति्वरलम. पणा पियं समासान्तोदाचलम्‌॥२॥ £ द्तीयाश्चमाह- अदिर्वोददाव॑दजजञानोक्तयं षय । अिदरोतांनरईडथः । ३ ॥ अग्रं । दान्‌ । दह्‌ 1 आ । वह ! जज्ञानः। टृक्तश्वहे । अरि । होना । नुः । ईस्य॑ः॥ २॥ ०१०४ सू०१२] . प्रथमोषटकः १२९ हेये जहानः अरणयोरुलनस्वकविेभास्तरणार्थ छिनेनवर्हियुकापतय मातरीतमहकमणिधनदेवानावह नोऽ्लदर्थहवा देवानामा लमीडयप्तु- सोऽपि ॥ दवानिलनसंहिवयां दीषौदण्तिमानपददतिलम्‌ भाोटनि्यमित्ुनपिक- वुः जज्ञानः जनीपरादुभौवे ठिटःकानच्‌ गमहनेत्युपपारोपः व्वचनेचीतितस्यस्थानिव- सिम्‌ वितादतोदारः 1 इवहे जोबशेदे नधतिकमायमः यस्यविभष- तीसविषः वृ्तवहियंनमानाय येनवाक्रतिजा वदहुतरीदपूर्वपदमरुतिसरः1 असि अस्तेः , अदिपतित्यःशपदतिशपोसुक्‌ वाचस्योरखोपदतिसकारस्यरोपः पादादिलालनिवातः। शेष हयेसाच्छीत्यादिपुट्न. यहुरन्दसीतितंपरतारणम्‌ निचवादाबुदाचः । ईडः १इ- सुतो ऋहो्द्‌ तित्लस्तिपा $दवंददृशंसदुहा्यतङ्ययुदा्लम ॥ ३ ॥ ५ चतुर्थारिवमाह- तौँडशतोबिवोंधयय्द्रेवासिदूत्यंम्‌ दैवेरासत्ति्वायि ॥ ४ 1) , तान्‌ । डशतः। वि 1 बोधय 1 सत्‌ । अग्रे । यास। यम्‌ । दवेः 1 ~ . आ। सस्सि । वृधि ॥ ४॥ । | “ , हेयध्माकारणाद दूतवयासि दवानाटूवकमाोि तस्मा्तारणादशतोहविः कामयमानान्तानेवान. हविःत्कारार्थं विबोधय विवोष्यच वरहप्यस्मिन्कर्मणितद वैमह्‌- भाततत्सि आसौदआगरयोपविश ॥ तान दीवौदव्सिमानपदेदतिलंहिवायांसलगः आतोटि- नित्मित्यनुनासिक्ावः 1 उतः वथाकान्ती चयाद अदिश्तिभ्यःशपदविशपेोड्क्‌ भटिन्येत्ादिनासंपसारणम्‌, शतृरुमोनचनादीइतिषि्रकेत्दाचनम्‌ जारी द ० । यासि यद्नानि- सयमितिनिषादपतिरेधः । ददस्यश्ागमवाू्यं इत्या = यन तस्यवल््रि साप्वादुवेन यतोनावद्तिमापमादयुवाचवम संदैदिभयश्टनदसिविकरपयन्तइतिनिकतते भत ल्ित्लरिवमित्यव्वमि भषनिवावः 1 सत्प सीदसि पूिशरणमत्यवसादनपु. ददःतिषि शोयहरुंछन्दसीतिदुक्‌ नदुपवास्वतमत्ययरकषगपविपषा पित्यादिनासीददिरोनभव- ति । यपि वृहवृदिग्यी यृहनयोपेतिदचिमलयः परत्ययस्वेरणहकारउर्चः ॥ ४ ॥ पृ्मीष्रचमाद-- = 94. . मृनौद्यनदीविवुभविप्मरियनीद 1 अप्नेतरसखिनः ॥ ५ ॥ 4७ 9३० ऋक्संदितााष्ये `. .. [अ०१ व०२३ पूत॑आहवन । दीदिश्वः । पवि । स्म । रिपितः। उह । अग्र । त्वम्‌ ¦ रक्चस्विन॑ः ॥ ५॥ ४ हेषूताहवन पूतेनाहयमानदीदिवोदीप्यमानमन त्वरक्षसिनोरोयुक्तान रिपतोिपका- नर्रेयतिभसमाकंमरिकूटान्‌ दस्म सर्वथाभस्मीकुरु ॥ वृतेनआाहूयतेस्मिमिपिकरणाधि- ` करणयोशतयधिकरणत्युट्‌ अननुहोतेरविवकषितकमलेनाकरमैकलात्‌ धृतस्यकरणलमेवन- दुकभेल्म.अतेनिषा द्तीयाचहोश्ठन्दसीतिकर्मणिद्तीया कितु कर्करणयोस्ठुतीयेतिकरण- वाविनयेव अवः कर्टकरणेरुवाबहुरमितिसमासः वत्रूर्वपदपरुतिस्वरापवादे एदुत्तरपदपर* तिसवरेमािपदिकावस्थायामेवरुतेसति पशा्िक्तावुतनायामामवितस्यचेत्यायुदातलम्‌ । दीः दीम्पोरिदःकषुः वस्य वसेकागादरतामितिनियमािदभावः वचनं हटि" शेपः उततरवकारस्य ेपोव्योवैटीपिलोपः कः किलाटूणाभावः तुजादीनां दीर्षोा- सस्येिदीधैलम्या्स्यातुयौरगिद्चामितिनुम्‌ संपोगान्स्यलोपहरिसकारटोपे न कारस्यमतुवसोरुसंदधौठन्दसी पिरम, विसर्गः पदाठरतादामब्रितनिषातः ननुपूवौमवित" स्ापियमानवाद्‌ पादादितेनननिवातोपपततिः नचनामवितेसमानाधिकरणेसामान्यवचनगि- त्यविद्यमानत्वपतिपेधः उभयोरभिषद्विशेपणतेनविशेपवचनत्वाव्‌ अतषएवपरसरमनन्वयेना- सामर्यातसमथभदविभिरितिचनियमालूवसयनपराइवद्ावः येनेकपयेननिघातःस्यादतएवही दरतेदिसरसतीयादीष्यक््यगायुदाचलभिति । ` उच्यते -अनदीदिवदपिनारिपदस् विणं िन्त॒ भताहवनपदस्येवयोवनाथं पृताह्वनदतिषिरेष्यतेनमिवषितलाद्‌ विशि -वु प्श्वादुपनिविशेषणता ततरदीदिवःपदभविपृताहवनपदस्यविरेप्यतानामवितेसमानाधिक- रणेत्यविद्यानवत्वतिपे ततिः अतएवप्रसपरविेपणविरष्यभविनसामध्ी- शेपनिवातेनापिस्वरोपपतिरिपि ईडरन्तत्यादोतुनवंपरस्परानम इतवपम्यम्‌। दिषतः सप पिपहसायातिभोवारिकस्यदटःशवादिशे शपि छा्दसोगुणाभावः ~ तीयदिकस्यवरयिािसायामतयस्यादरंपलम विकरणस्यशस्यञ्न््ाटणाभावः। र षूरादादस्मापामिधास्तनोपिनिरिविमतव्थयोषिनिः तस्यमत्ययायुदाचवम्‌॥ ५॥ , मप्निमन्यने {समिष्यतहत्येपानुवचनीया परात्दव्यपिपिवीवण्डेषः अ अप्निनापि ६ भवदे भप्रायपिणयनद्ुपकम्यस एपेवाभिमवहत्यस्यानुवाक्या अथपनिग्यइतिष्" ध `" सकम्पसवत्तम्‌-यदरोवयेममिनामयतान्यद्निनामिःमिभ्यवदति । .ुवामितेदतिप्रद्वदावेर म०१अ०४ सू०१२] ` प्रथमोष्कः ` १३५ तामेतांपषटीशचमाह~ अभिनाश्िःसमिध्यतेकविरभृहर्षपतिर्युवां । इव्य॒वादजुहां स्मः ६।।२२॥ अगरिनां । अयिः । सम्‌ । इध्यते । कविः । गृहःप॑तिः। युवां । हव्य॒ऽ्ार्‌ । जुहृऽआंस्यः॥ ६॥ २२ ॥ , अप्निराहवनीयास्यःस्वस्मियक्षिप्यमणेनामिनानिमध्येनमणीविनवासहसमिध्यते स- म्यदप्यते कौटशोमिः कर्विेधावी गृहपतिर्येजमानगृहस्यपाटकः युवा नित्यवरुणः ह यवा हिषोवोड॒नुहास्यः लुहर्ेणमुसेनयुकः ॥ गृहपतिः पत्यविशवर्इतिपूरव- पदरृनिस्वरवम्‌ ¦ युव युमिश्रणे कनिन्युदृपिवकषिराजिधविदयुपतिरिवइतिकनिन. नि्वा- दाधुदातः । हव्यवहृतीतिहव्यवार्‌ हव्ेतिष्विप्रप्ययः णिचवादुपधाद्दधिः गतिकारोपप- वष्छूनरदूपरुतिस्र्म । लुहास्यः हयतेऽगयेतिजुहः हवः'वचेतिकिप्‌ पत्सनियो- गही भवद्धावादि्भावः श्रुतजरते परातिपद्ठिकस्वरेणान्तोदानः। लुहरास्येयस्येनिव- . इवीहपपपदपरतिसवरतेनसपएवरिष्यते शेपनिषातः यणदशरदात्तसररितोधैणःलप्िऽ- . गद्त्ययाङरःसवरिवः ॥ ९ ॥ 1 इतिमथमस्यपरथमेदाविंशोवगेः ॥ २२ ॥ ध सकेन्तपमीषटवपमाह- कृविम॒भिमुपस्तुदिसतत्यधमोणमध्वरे । देवम॑मीवृचात॑नम्‌ ॥ ७ ॥ कृषिम्‌ 1 अग्निम्‌ । उप । स्ति । सत्व्ंाणम्‌ । अष्वरे। ` देवम्‌. 1 अमीवध्चातेनम्‌ ॥ ० ॥ | हस्तो अभ्येरक्मी व सपेत्यसततिकुरू कीदशं कविमेषाबियं सत्यम णंसपवदूनह्मेणधर्मणेपिवं देवं दातमान्‌ अमीवचातनं अमीवानाहिप्तकानागतरूणां त्रेमाणां 1 सतयधर्समेनसत्ययमो मो नरपतय न धनो दनि्रेवरादितपनिचेासानतः दकव तेः जन्तःपदेनत- त्वाभिधानान , च # तम. । अमीवग्द भमरेगेदयसमावलेयपतिहाीयाजपामीवाइति व्ययेन सो ादायोन्गमनयननयादिलारनुः सोए तवादायुदा्ः : पेपायनेवेलस्मा्िसायान्गिगनय न वा त्वगनयुः योरनः गेरनिरीकिणेरटोषि : यररकारसय रेकतन्येगिरोनस्पस्यानिवद्रायः चिवीिषागोर्कारस्योदासतवम नवस्य र र्यानिवद्रायः नपाद्य निथ द म रादनपमिसदि शटुनरदमशमिसेरयस इ नपान्‌ प्नापनिपेयाव शयिष्यते ॥७ १३२ वसंहिताभाष्ये {[ अ०१व०२द्‌ अषटमीएचमाह- यस्त्ाम॑भेहविष्य॑तिदूतदेवसपृ्थति । तस्य॑स्मभाविताभ॑व ।॥ ८ ॥ यः] लाम्‌ । ऽग्न । इविःऽप॑तिः। दूतम । देव्‌ । सुप्ति । तस्य॑ । सम्‌ । प्ऽअविता भरव ॥ ८ ॥ हेअभेदेव योहविप्पतियेजमानः देवदतंलां सपयैति परिचरति तस्ययणमानस्य पराविता भवृस्म अव््यरक्षकोभव ॥ हूयतदतिहविः अर्षिशुीत्यादिनाईइसिः मतययस्वरणड्कार उदात्तः हविपपतिः हविपदिः नित्यंसमातेनु्तरपदस्थस्येततिपत्वम. पत्यध्व्यतिपव पुप्रूतिस्वरवम्‌ । सपरशब्दाक्ण्डादिश्योयगितियक्‌ धातुप्रकरणाद्‌ गुणमविपेधाचरथ- दकःकिलाचसपूश्स्यधातुलातततोविितस्ययकर्धधातुकतेसति ५ सनादन्ताधातवदइतिधाततस्ायापिप्‌ करैरिशप्‌ तसिमनुवस्यतोगुणेइिपरपू्ववम.यकपर्यय- स्वरणोदात्तवं शपासहएकादेशस्यषएकादेशजदततिनोदात््ुदाचलम्‌, तिङतिडदिनिषापे- नभवति यदृतानित्यमितिपतिपेधाद्‌॥ ८ ॥ गाैपत्याह्वनीययोः परसरं विहितस्यहविपोयाज्या योअधिदेववीवयदयेषा अयप्ने्यृयद्तिसण्डेसप्रितम्‌-योअरिदेववीतयेकुमि्ुनोगविष्टयईति । वमिवांयाग्ासकतगतानवमीषटवमाह- । योअभनिदेवनीतयेहविष्मआनिवंसति । तस्मैपावकम्च्य ॥ ९ ॥ . यः। अग्निम्‌ 1 देवध्वीतये । हविष्मान्‌ । आविवासति । त तसम । पाव॒क्‌ । ग्य ॥ ९॥ 4. हविप्मान्हविरयुक्तोयोयजमानेदिववीतपे देवानांहविभक्षणेतुयागार्थं अभिमाविवास- विभः समीपेविशेेणागत्यपरिवर्याकरोति हेपावकाभे षे वीगतिमजनकानयतनद्ादोपुशयस्ादसनाथो विन देवानं पियंसिनघागेसदेववीिः यदुीहिपू्पद्पररिस्वरत्वम । नधिपयस्यानित्न्तस्येतिपयुदात्ताविःशब्ोनोदाचतः म~ दुपःवानृदात्तवात्सपएवरिप्यते । आपिवासनि वागरतिगन्धनयोः भस्माद्नवर्भाषितण्य- धोदागमपिवुमिष्छवीत्यर्थेपन्‌, आहनेच्छापरिवर्यापापयवस्यतीपिषिवासपिद्रिवि- मे०१अ०४ सू०१२] ` श्रथमोष्टकः ` 4 मधिनिमीपः दवाव अस्यासस्यहस्वः सन्यतदपिडवम्‌ चित्वादिर्भितयमित्यादुदाच्तवम्‌, तहूरिमियतोनकषवति यदतानित्मितिमपिपेषाद्‌ तिञ्चिदाचवतीत्ाडोनिषातः सहृपयषरसहेतियोगविभागादाडस्तिसहसमाते समासान्तोदाचवेगापे परादिन्छन्दसि- हुखमितु्तरदान्तोदा्तलम्‌ । तसम कियायहृणंकरतव्यमितिसमदानेचतर्थी ॥ ९ ॥ पवमनिटाकमेपावकस्यानुवास्या सनःपावकदीदिवरति पोर्णमासेनेधिपशुसोमायदिश- इगिम्डेसनितम-तनःपावकदीपिवोमपावकरोचियेति । तमितामनुवाक्यासक्तगतोदशमीषटचमाह-- सन॑ःपावकदी दिवोरदेवोइावंह । उपंय॒ज्ञंहविश्च नः ।। १० ॥ सः। नुः ! पावक 1 दीदिध्वः । अ 1 देवान्‌ । इहं । आ । वृह । उप 1 यज्ञम्‌ । हविः । च नः ॥ १०॥ ददीदिोदीम्यानपावक सोचकमिरतवनोऽस्सदर्दहदेवयजनदेवेवानायह वोनोऽ- सदयकतत्यंहविश्चरप देवसमीपिमापयेतिशेषः ॥ दीदिवः दिवुकीडादौ छन्दसिद््वड्‌- द्ि्पिवतैानेदिद्‌ कः विषोदमहादिशिषनादीनोदी्ोभयसस्येत्ययासस्यदीत- म. वसेकानाद्धसामिपिनियमादसोरिदपतिपेधः उच्तरवकारस्योगेव्योटीतिवकारोपः । किचाहुणाभावः सेबुदधौरगिद्चामितिनुम्‌ हल्डनयादिरोपः संयोगान्तयोषः मवुवत्तोरिति- रुवंमिमगैः। अपने पादादिवाननिषातः । देवान्‌ इहेत्यत्र दीषदिर्सिमानपदददतिर्वम मातो रिनित्यमित्याकारस्यानुनाप्तिकः भोभगोभयोभपूस्ययोशीतिरो्यकारः रोषःशाकल्यस्ये- पियकारटोपः हस्यासिदधत्वाटुणोनभवति। इह इदमोहइतित्तपम्पन्तादपत्यः इदम्‌इ्यू तदि- , सान्लामाविपदिकले खपोधावृपाविपदिकयोरितिसमम्याक्‌ वितासवविभकतिरितयनप- यत्या अव्ययादाप्सुपदत्युचरस्याःसषम्पाट््‌ अकारः प्रत्ययस्वरेणोरात्तः ॥ १० ॥ एकादशीष्चमाह- ॥ सनःलवोनःमासय्‌त्रेणननी पसा 1 रथिवीसव॑तीमिषंम्‌ 1 ११ 1 ष सः। चः स्तवानः आ 1 भर्‌ 1 गाय॒त्रेण॑ । नवीयसा । रयिम्‌ ! वौरध्वनीम्‌ । दर्पम्‌ ॥ ११ ॥ १३४ ्क्संहिताभाष्ये , ` [अ०१व०२४ हेऽपने नवीयततानदरेणपषरमयंपादितेनगायतेणगयतरीछनदस्तेनानेनसकेनस्वानः सतुयमानः सरवनोऽस्द्थं रथिधनं वीररीं शूरपु्रप्यपत्ययुकत इषम्च आभर संपा- देय ॥ स्तवानः मसत धावदिःषःसः स्वरितनितदत्यासनेपद्म्‌ खटःशानच्‌ कत॑रिगष थ- हरंछन्दसीतिटगभावः गुणावादेशो आनेमुगितिमुप्रभवति अनित्यमागमशासनमित्यागमानु- शासनस्यानितयताद्‌ ापपिलादनुदातवम.शानचविि्ादनोदातस्यजदुषेशच्छः एर लवाछस्वैधातुकानुदात्तवम. धातस्वरएवशिप्यते । भर हगरहोभन्छ्द्सीतिभलम, । गायत्र". ण गयत्यासंवन्धिगायत्रंतस्येदमित्यण्‌ प्रत्ययस्वरः । नवीयसा नवशब्दादाविशायनिकई- यसुन्त्ययः नित्वादाधुदात्ः । वीरवतीं मतुमूङीपोः पि्वादनुदात्तलम. अकारःपतिपदिक- स्परेणोदात्तः ॥ ११॥ दवादशीश्चमाह- ` अग्शुक्रेणशोचिपाविष्वांभिरदवहूतिभिः । ठ॑स्तोर्ग जुपश्नः 1 १२। २३॥ अग्र । गुकेणं ।शोचिपां। विश्ांगिः । देवहूतिभिः । इमम्‌ । , स्तोम॑म्‌ । जुपस्व । नः॥ १२॥ २३॥ सेमे शुकेणशोचिपालदीयनवतव दीप्या विशवार्रदवहुतिभिः वत्छतसर्वेवताहानसा- पनसतेरिशयुकतस्वनोऽस्मदीयमि्सतमंस्तविशेपंनुपससेवसव ॥ विभ्वरबदोविगेःकनन्तो- नित्वादायुदाचः । देवहूतिभिः देवशब्दःपचायजन्तः चि्वादन्तोदात्तः देवानांहतयओआहाना- न्यातुति्विषिदेयहूतयप्तुतयः यहुवीहीपूव॑पदभरुतिस्वरतम्‌ । सूयतेऽनेनेतिस्तोमः अर्ति- ¦ स्तुसित्यादिनामन्‌ निचवादायुदाचः ॥ १२॥ ॥ इतिप्रथमस्वपथमेत्रयोरविंशोवर्गः ॥ २३॥ यसमिददत्पािकंदादगर्थमापीसकम तस्यकाण्योमेधातिधिररपिः गायर्भछन्दः प्रयु ःुसमिद्धतनूनपादानिकादादृशदेवताः तथाचानुकमणिकायादक्तंस्यापिछ- (१ देवतादारताः खसमिद्धहतीष्यः समिद्धोवाभिस्तनूनपानरार- सद्र िदवीदारपासानकदिव्यौदोवारोपवेवसौ विलेदिव्यःस्वरत्वती्गभारयस्व्ावन- सपनिःस्वादारतयदगिपतृचदेवताएतदाभीसक्तमिवि । विनियोगस्तु-पशोखस्मिदधोनभाव- हेतकाप्मामीसलम्‌ पकादशययायाद्िचणदेसिवम-समिदधोमयेतिवेगथप्वित 1 मे०१अ०९ सू०१३] = प्रथमोषकः १३५ तस्मिनसकतेमथमागूचमाह- सुस॑मिद्धोनआव॑ददेवअंमेहविप्मते । होत॑ःपावकृयक्षिच ॥ 9॥ सुश्स॑मिद्धः। न; । आ । वह । देवान्‌ । अग्रे । हविप्मति 1 ` होतरिति । पावक 1 यक्षि। च ॥ 9 ॥ हेशपे शमिद्ोनामकस्वंनोऽसलदीयायहिपपतेयनमानायतदुमहा्ेवनावह हे" -पवकशोधक होतःहोमनिष्पादकामने यक्षि यजच॥ उसमिद्धः समृःकरियाविशेषणतयेनगति्- ककतामादिमालः भोभनवाबिनप्ंवस्यतु॒विरोपणिीषयेणवहुमितिसमिवुपदैन कमधापःएमातः शव्दभापिपदिकस्वरणोदातः कर्मधासयेनष्ठपिपूपदपरुतिस्वरत्म्‌ कियापिरेपणतेदिष्द्यगपिलायादिसमासेगविरनदविमोमजदानलम्‌ तदेवछूट- रदमरुपिलरतेनस्यात्यतीगिख्दोऽदाःमव । देवाच्छमे पूतना । . हविष्य हविरस्यास्तीतिमतुप्‌ तरौमलर्थेदिभवेनपदलस्यवापिततानकूवम्‌ । होता- र पकगायोरमविहयोशथव््थगेवनियानयेपसतरमसान्मोसरइव द्ााचवनिवनधनमै- कयैम्‌ नयदतीयस्यामवितस्याभिकनिवतनेकयम्‌_आवितंवमियमाननदि- वि्यामियमानवचेनदासरला्ासादािवाचपरसरतामानापिकरण्यप -दोतसितयस्य विरेपणतेसमानमेवाविद्यमानक्वम. भवएवापिद्यमानवच्वाततग््यऽपिनपर्वदधादईपिनै- कलयसिदधिः अतोहोतरिपिविगेष्यम- अतःपुनातीतिपावकदत्यवयवमर्षिद्धिस्वीकारेण विरेपणलाद्धोतरितिविगेष्यम, वितेसमानाधिकरणेडत्पविद्यमान्‌व- समतियेधाद पदासरवादपादायिलाच दवितीयापव्रितसवामिकनियविनवा परावदभषिरि शेषनिषातेनवासवाुदातवपिदधिः। यक्ष यनेर्यीदःसिपि वहुठंठन्दसीतिरपोदुर्‌बरधाद्िनाप- तम्‌ पोकःतीतिकलम्‌ रिरदेनठानसलालवति तिपःितननुा्तलायतवरपन रिष्यते नचतिङकतिडद्विनिधवः ूस्यपवकेत्यामनिवस्याविमानचवेनपदास्परलाद अत -पवस्मन्यधायकलेनहोवरितपेशयईतिनिषातः्ादिपिषेद न पतिपदाप्यहोतरियसया- पिपूरत्रेनावि्यमानत्ाव्‌ लतुमामवितेसमानाधिकरणेदतितस्यनिपिदममिद्यमानव्वम, तम्‌. नचपा- वकपदस्यावियमानवतवेनसमानायिकरणपरवाताषः यक्षिपदसयेवहिकारपपपि पावकम ‹.तवाद्वि्यमानवतस्याब होवभदकारयमविचयमानवलमतपेषितुपरादवियमानवदव विभवे 9३६ ऋक्संहितामाप्ये - {अ०१बव०२४ वहोवरियस्याविद्यमानवत्वपरतिपेधः अतस्तस्यविदमानवचयात्तदपेक्षयायक्षीत्यस्यनिवावःशर- मोतयेव सत्यम. अरयक्षीत्यस्यचशबदुपराचादिपुचेतिनिघातमतिपेधोभविष्यतीत्यदोपः॥१॥ दवितीयाए्चमाह- - मधुंमन्तंतनूनपायुज्ञदेेपुनःक्वे । अध्ारूणुहिवीतय ॥ २ ॥ मधुँऽ्मन्तम्‌ । तनूऽन॒पात्‌ । य॒ज्ञम्‌ । देवें । नः । कृवे । अय । कृणुहि । वीतये ॥ २॥ , देकवे मेधामिन. अमेतनूनपदेवनामकलंअदयास्मिदिनेनोऽसमदीयंमधमनतरसवनं यतंहबिः वीतपेभक्षणार्थं देवेषु छुणुहि कुरु प्रापयत्यथः ॥ मूपरुमनतं फठिपाटिनमि" मनिजनागृकूपटिनाकिधतश्चेति मन्पतेर्पत्ययोधकारशवान्तदेशः निदितयनुदत्तेः प्रत्यय स्यनिचादादयदात्तोमधुशब्दः। तनूनपाद आमव्रितनिवादः । अथ स्यर्तरारीतयािना अस्िन्काटेदू्यथेयत्ययान्तोनिपातितःपत्ययस्वेरणान्तोदा्तः तद्धितशासर्वविभकतरियन्य- .यलादन्ययादृपूसुपदयुपरिसपम्याङकू संहितायामन्येषामगिदश्यतदूपिदीरषम्‌ णुटि र“ िहिसाकरणयोश्च इवितोनुमुधातोरिितुम. टोःतेहिरादेशः भिनििरुष्योरेनिशेप्वा- -दोषिकरणउमत्मयः तत्सननियोगेनचवकारस्यभकारः तस्यातोलोपदतिटोपः तस्पस्थानि- पद्धाबाहपूपधगणोनभवति उतश्चपत्ययादसंयोगपूवौदि पिद्भवति उतश्परतययाच्छन्ो- वाव्चनमितिवचनाद. सिङकपिडइतिनिषातः । वीतये मब्ेेपपचमनविद्भूवीराउदा्पि क्िमुदाचः॥ २ ॥ ~ ठेतीयाण्चमाह- नराशंसंमिदभियमस्तिन्यज्ञउपंहये । मधुजिहंहविष्छत॑म्‌ ॥ ३ ॥ नराशंसंम्‌ । इट्‌ । मियम्‌ । अस्मिन्‌ 1 यज्ञे ! उप्‌ । हये । मपुःजिहूम्‌ । ठुविःरूतंम्‌ ॥ २ ॥ ~ स इटदेवयननदेरोअस्िययतमानेयत्तेनरांसमेतनामकमि देषयजनदेभेअस्म च नियत्तेनराशां उपहयेभाहयामि कीः पिय निह मभरभापिनिदवोपतं मापूैरसास्वादृकनिहुपितंवा विष्ट हिपोनिाद्कम्‌ ॥ नरगन्दोनूनयेद्यस्माद्बनः परत्ययस्यपित्वाद्धतुसखरए्वरिष्यते श -सायस्मिनिविरसः द्खभेप्ययिकरणेयन्‌ नराणाशंसदपिसमाते एटुचसदपरतिस्रलेपदि "मं०१अ०४ सू०१३] ` प्रथमीषटकः -पद७9 उमेषनसत्यादिपुयुगपदितिपुवौ तरप्ेपरतिस्ठरेभवतः सतर्वदनसपतयादिषुपामनसयद्‌- सयदीर्वचम्‌ । इ शदमोहरतिहपत्ययः इदमइरिवीशदेशः पत्ययस्वरः । प्रियम्‌ मीणातीति- भिः इुपङनामीकिरःकदपिकः प्रत्ययस्वरः} असिच्‌ उदिदभित्यादिनागिभकेदात्त- लभ] हृये निवातः मपुशवदस्यञानुदाचतमुकतम. वहु्ीरैपूवदरुतिसवरेणतएवरिष्य- ते । हवि्टतं हविःकरोतीतिहविष्टद, किपिहस्वस्यतुक्‌ नित्य्तमासेनुचरपदस्थस्येविपतम्‌ छदुत्तसदृपरुतित्वरतवम. ॥ ३ ॥ चतुर्थीश्वमाट- . अनेसृलतभेर्पविईवितआ्वह ! असिद्धोतामनुदितः ।। ९ ॥ अमर 1 सुलशमे 1 सय 1 देवान्‌ । च्छित । आ । वहु । असिं होता । मनुतः ॥ ४ ॥ < इूशब्दाणियेयदेअमन ईमोऽस्माभिःस्तृतःसन्‌ सुसवमेभिगयेनसवरेती करि- श्िदथे देवानस्थाप्रमित्वाकमंभूमावावह इटृशब्दाणिधेयतवमतव्रसूयितुडितइतिविशेषणम्‌ मनुतः मनुनामवेणमनुप्येणवायजमानादित्सेणितेोषस्थापितः लवहोतदेवानामाहातासि सुखतमेसुखमस्मिनस्तीतिमतुष्‌ तस्यगृणववने्योमतुपोट्गवकध्यदतिट्क्‌ अतिशयेनसुतरःय- सवमः तमपोनुदाचत्ातमातिपदिकखरः । रथे स्युक्ीडायां न्वेऽस्पिनितिरथः दनिकुपिनी- रमिकाशिप्यः क्यनितिक्यन, एकावरपेशेऽनृदात्ताव इतीश्मपिपेथः अनुदाोष्देशेत्यादि- नामकारटोपः निचादाुदाचलम । ‡दितः सुती निठेतिकः दृढागमः तस्य आगमाअसृदा- चाश््मनदात्तः प्रत्ययस्वरः । देवानिपिनकारस्य्तदितायोदीवीदरिसमानपदिइतिरुतम्‌ आतो- दिनित्पमितयाकारस्यनुना सिकाः %ोषगोजवोदू्यादिनारोयचम्‌ तस्य जेपशाफत्यस्येति पापः तस्पाततिदतादारूणोनभ्रवति 1 आ निपाततादायदाचः ! असि भसपरुवि लरःसिपू अदिधिषयम्तपरविगपोदुक्‌ तासस्योर्यपदतिसकारस्यसोपः । होता वाच्छीसयेवुन्‌ दी परवुरनर्पादिनाअनर्‌ डि चादन्तदिशः अधनित्वादिनाउपधादी्ैः हल्टचादियेषौ नि्ला- द्षुरानः । भरन्तः मन्यतरतिमनुः मनभेनि शृस्ृ्िदिवप्यत्िवसिहुनििद्धिषन्धिमनि- प्यभ्ेत्युम पयः वनिशत्नुदतरमिच्वादायुदात्तः स्विः दथति्ोतोविेनिकर्मलक्तः द्धति- सिपिनिहिरदियः मतृनादिलद्तिसमाे सलीपाया.स्यनेसपाहटुगितयादिनासुयदिः वस्य रतं टगधावण्ान््ठः दलीयाकमंणीनिपूरेषदपरस्वरतम्‌ ॥ ४ ॥ ` १३८ ऋक्संहितानाप्ये - [अ०१ व०.२५ । पृश्चमीश्चमाह- । स्तृणीतवर्दिरंनुपग्ृतषृ्॑मनीपिणः । यचरा्तस्य॒चक्ष॑णम्‌ ॥ ५ ॥ ट ५. 1 स्तृणीत । वृहि: । आनुपक्‌। चृतःपुंटम्‌ । म॒नीपिणः) यत्र ।, अगतस्य । चक्ष॑णम्‌ ॥ ५॥ गननिीर देमनीपिणोदुद्धिमन्तविजः विभ स्तृणीत वेदरूपा च्छाद्युत पिरिन कोऽभिःसच्यते कीदशं वहिरस्तरणीयम्‌ आानुपक्‌ अनुकरमेणसक्त परस्सरतंवम्‌ पूत ठं पृतपूणोनांघु्चाबरिप्यासादिितत्राव्युतं पृषे उप्रिभ्ामेयस्यवर्हिपः तवपृतष्ं यत्रयलि- हिपि अषतस्यारतमानस्यवृतस्यचकषणदशभवति यद्रा मरणरहितस्यदेवस्य वरहिनी- मकस्यिदशनंभवपि तदर्हि्दणीतितपूववाचयः॥ स्ठणीत स्तृन्‌भच्छादे प मपुरूपस्यवहुवचनं छोटोङ्वच्‌ पस्थस्थमिपामितिथस्यतदेशः कयादिभ्यः ईह्यवोरि तीलम्‌ ऋवरणोचतिवक्तव्पमितिणत्म्‌ प्वादीनां हस्वइिातोहसतवम्‌ प्तिशिष्टसररवरीयस्त्‌" मन्यवविकरणे्यः भतस्लिङपवमतययस्वरेणोदात्तलम्‌ । बहिः वैनलोपभरेतीनयमनयेगर भययलवरः 1 आतमृन्वादनुपजीतयनुषङ्‌ पंजरे धालदःपःसः क्रयचेिकिर्‌ अनिदिता- मितिनरोपः आइन्वोर्पसर्गयोःमाक्पयोगः गतिसमासः उपसरगतसुनोतीत्यादिनापलम। पृव- ष्ठं पृक्षरणदीप्योः नठतिक्तः पत्ययस्वरेणोदा्तः वृतुकतं पृठमस्येतिवहुव्रीही ूर्॑पमर- तिस्लरवम । मनीपिणः मामब्रितनिवातः। अदतस्य नविदयतेशतंमरणमस्मिनित्यखतम्‌ वहु- बरीहपूषदमरुविस्रल॑वाधिवा नचूखभ्यामितयुत्रपदानोदाचतेमपि ननोनरमरमिवरशृवा- दतपुचसदायुदाचलम्‌ । चक्षणं चशिद्व्यक्तायांवापि वागभिव्यकरिवाचीषातुरिहागिव्य- क्तिमाररक्षपतिल्यद्चेतिभविल्युट्‌ योरनदिशः तस्यार्धधातुकलाद्‌ चक्षिडःछ्यानिषि स्या- जगे अनसोश्ेतिमतिपेधः॥ ५॥ पषठीण्चमाह- पिश्रयन्तागवारधोदापसेदेषीरंस्‌शतः । अयानूरनचयटवे ।॥६॥। २४ ॥ वि श्रयन्ताम्‌ । तुध्ट्ः । द्रः । देवीः । असश्च; । अय नूनम्‌ च्‌ । यष्टवे ॥ ६॥२४॥ दारेयनस्मगाखादाराणि विग्नयनतां कपारोदाटनेनविनियन्वां कोरः अताद्षः ऋ स्पसत्यस्य मत्तस्यवा यर्धयिन्यः देवीयोतमानाः असश्चतः असश्नन्यद्धाटनेनप्रवेषटपरुप्चयप- मं०१अ०९स्‌०१३] -प्रथमोष्कः ९३९. हिताः यद्वा भसतशतः पविषटपुरपरहितान्य्गृहान ततुरूपपवेशायद्वारागिमानिन्यएततंज्काअ- प्रिविशेषमू्तयोधिशरयन्तां विशेपेणकतेव्ताम्‌ द्वारतेकयातयुपमयेशेनवाक्रिभिपोननमितित- दुच्यते अद्यास्मन्दिनेनुनमवश्यं यवे यष्ट चकारादिनान्रेप्वपीतिवषटव्यम. ॥ ऋताः रं वधेयन्तीतयर्थे ब्ेरन्तशवितण्यथाक्किप्वेगिकिप्‌ उपपदसमासः अन्येषामपिदपतदृतिपूरव- प्रस्यदीषैचम बृधिरधातुस्रेणोदातः समतिर्टतरपदपरुतिसरत्वेगसश्वरिष्यते । देवीः वाढन्दसीतिप्वसवणंदीर्वत्म्‌ देवशब्दावचायजन्तातुंोगादास्पायामितिडीष्‌ प्रयस्वेरेणो- दात्तः पिभ्यासंहेकदिशउवाततेनोदाचशयुदानः। असशवतः टुचुपस्जगतो जकारस्यव्पत्य- येनचकारः टटःशवदेशःद्वाराभावे नवयन स्वन्तोगच्छन्तोयेयुागबेशासषुतान.अपतशवः । अद्य सथःपहदियादिनादयपत्ययान्तोनिपापिकः वदिवश्ासवेविभक्तिरियन्पमसंत्कलातर- स्याविभकेर्ुक पत्ययस्वरेणान्तोदा्तः संरितायामन्येषामपिद्यतदतिदीर्वलम. । नूनं एवमा- दीनामनतह्यनतोदाललम, । यष्टवे यजेसतमर्थसेमेनित्यादिनावयेन्यत्ययः वरशवादिनापवम्‌ , निचवादादुदात्तः)। ६॥ , . इतिपमरथस्यपथमेवतुषिशोवगैः ॥ २४ ॥ सकतेरपमीषटवमाह- नक्तोपासांपुपेशंसास्मिन्यज्ञउपंहये । इदंनोँवर्दिरासदे ॥ ७ ॥ नक्तोपतां । सुऽपेशसा । अस्मिन्‌ । य॒ज्ञे । उप॑ । हुये । इदम्‌ । न॒ः । वहिः । आसद ॥ ७॥ . नकतशब्द्रपः्दशटोकेकारविशेषवापिनो इहतुतत्काराभिमानिवहिपरयमयु- उयते नक्तोपासां नकोपोनामिकेवद्धिूरती असिमन्पवमानेयजञकमणि उपहुये आहूया- मि स्मिथ नोऽस्यदीयमिररेयामासोरणवरददर्भ भरद आपु कीदयो सशता शोभनत्सयुकते ॥ नकत॑चउपाथनकतोषासा द्ितीयाद्विवचनस्यसुषाटुगित्याकारः मटोपप- पादीधश्ववानदसो देवतद्ेचेिपर्वोतसमदयोयगपरूनिस्वरतम्‌ । सपेगसा गोभनेरो- स्येते पू्वदाकारः 1 पेशःशब्दोनविषयतादायुदात्तः यहुत्रीहननूसस्यापित्युनरपदा- सतोदाच्वस्यापवादुतेन आयुदाद्यचूढन्दसीव्युतरपदायुदा्वम्‌ 1 अस्मिन्‌. ऊदिद्षि- सपादिनाबिभकतिदाचा 1 भासदे पटूविशरणगत्यवसादेपु षालदिःपःखः आद्य स्मा्त॑पदादिःभवेकिप्‌ पादितमा्ः छडुचरपदमरतिस्वरतम्‌ ॥ ७ ॥ १९५. कव्संहिवामाष्ये . [ अ०१.द०.२५ः ५2 अष्टमीष्टवमाह- ` भ ` तासंनिहाउप॑हयेदोांरदेव्यां कवी । य्॒ञनोयक्षवामिमम्‌॥ < ए. 2 . ता! सुऽजिहौ । उप । हये 1 होतारा । देव्या । कवी इवि। , ` यज्ञम्‌ । नूः । युक्षताम्‌ 1 इमम्‌ ॥ ८ ॥ ¢ तच्छन्दोऽवस्वेनामवायसिद्धार्थवायी ता तौ यातनिकानापसिदौदाव्रीरपहे आह यामि नोऽस्सदीयमिर्मयज्ं यकषत वादु्ीयजतामनुविषताम्‌ की सनिहौ शोभनमिहो-. पेतो परियवचनीशोभनव्ारीवेत्थः होतारा होमनिप्यादको छयाशवी देवसंवन्धनी' अतएवेमवभ्ी दवयहोनामकौ कवी मेषाविनौ॥ ता तौ दवितीयाद्विचनस्यसाटुगित्यकारः एकदशरदाचतेनोदानङलुदा्ः। सनिहौ शोभनामिहाययेसतौ ननूरु्यामितयुरपदानतोदा- सवम्‌ पू॑वदेकादगसवरः संहितायामावदिशः तस्य टोपःशाकत्यस्मेषिदोषः । होतारा गृे- वे्ट्न द्विवचोकरतोडीतिगुणः अृनित्युपथादीवः पववदाकारः नित्वादायुदाचः । द्या , देवानामिमौ दैवा्यजनाग्रितियन्‌ यस्येतिकेयकारोपुः नित्ाद्मत्यमित्यादुदात्तः ृव- दाकार्‌ः । यक्षतां यनवां टोशिशिपिपरतःसिवहुटेदीपिहुटहणात्तिष्‌ कूलचल॑- पत्वानि ॥ ८ ॥ . , 4 नवमीणचमाह- , इन्यासरंसलतीम॒हीतिसदेवीर्भयो भुव । वरिःसीदन्वसि्धः॥ ९॥ इव्छं 1 सर॑स्वती । म॒ही । तिंखः । देवीः । म॒युःईशरुव॑ः 1 वहिः , . ~ सीदन्तु 1 असि्धः॥ ९॥ ध ` भवरमदीगब्दोमदलगुणयुकभारवीमाचे अनधषवमीसतषुसदरोविटासरसवीभा- पी्यामावतारिदादियािधेयाद्वमूयसिसेदिीद्मानायविधामालीयै॑ सीद वुभामुवन्तु कादभ्पः मयोशुवः सुचोतादिकाः अश्चिषः गोपिणक्षयेणवारहिताः ॥ द्य म्री टादसंहस्ववम्‌. किम्‌ धातु्वरः र सिवरटन्तानांयथायादानियादिोवियप्‌ 1 सरस्वती प्रः भरनन्योनिचवादायुदात्ः वदस्यास्ीतिमतुष्‌ अदूषयवादृचं वसीमलर्थेः- तिभवेनपदलस्यमापितलाव्‌ छतादयावः उगितशरे7डीय्‌ मतय डरी पिचचादनृदासी । मही मह्वीगदवकारटोरभ्टानदूसः यस्पेतिचेत्यकारटोपः उदृात्तनिवृतिस्वरेणहीपृउदाचतवम्‌ मं ०१अ०४.स्‌०१३] -प्रथमोटकः ` १४९१ तिसः - बरिशव्दानसि . गरिवुरोः्ियापिसृचतस्दतितिसादेशः अर्िरफतररिेफदिषःए तिसुभ्योनसदृतिनस्दात्तवम्‌। देवीः देवानांपत्येदेव्यः पुंयोगादाल्यायामितिडीप्‌ प्रसेवः .चेत्यकारतोपः प्रत्ययस्वरेणढीपउदा त्वम. जसि दीषोनसिवेविनिपिद्धदीषैलवं षाट- दुसीतिपकषेऽश्यमुज्ञायते । मयोपरवः मीनूहसायां हिनसिटुःखमिषिखखंमयस्तद्धावयन्ती- तिययोुवः अन्तेभवितण्यथंदरुवःक्िप्‌ र्डुनरषदपरुतिस्वरलम। पाः नृहैमैखेपशरेपिदत्ि- प्रत्ययः प्रत्मयस्वरः। सीदन्तु दुविशरणदौ प्रमेत्यादिनासीद्देशः। अस्थः सिथेरि- साथस्यशोपणा्थस्यवार्तपदादिभ्योभाविकिपिननावहुवीहिः पर्वपद्पररुतिस्वरंवाधिलानन्‌सु- भ्यामित्यु्तरपदान्तोदाचत्वम. ॥ ९ ॥ . पलीसंयनेतष्टुपुरोनुवाक्या इहत्व्ारममरिपमिति शंयुवाकायरंमेपितदतिखण्डेसतरि- मू-सन्तेपयांसिसमुयन्तुवाजादृहतवष्टारममियमिति । तामेवापरोनुवाकर्यासक्तदशमीर्चमाह- इद्वारमग्नियंविग्वष्पमुपंहये । अस्माकंमस्तुकेकंखः ॥` १० ॥ इह । वटांरम्‌ । अपिियम्‌ 1 विण्वऽूषम्‌ । उप । हये । , . अस्माकम्‌ । अस्तु । केव॑रः ॥ १०॥ तषारषटुनामकमर्धिहहकरमण्युपहये कीटरो अग्रियं श्ष्टं वि्वर्पं वहुविध्योपेतं सोऽस्माकंकेवरोत्ताधारणोऽसतु इतरयजमानेभ्योऽप्यधिकमनुगरहकरो वित्यर्थः ॥ वष्टरं तषु लभूतनूकरणे ठन्‌ स्वरतिस्तिसयतिधुमूदितोयेतोडभावपकषे स्कोसंयोगादोरनेचेतिककार- रोपः टवं द्वितीयेकयचने -कमोडि्त्वनामस्यानयोरितिगुणे अ्नित्यादिनाउपधामादी छनोनि््ादादयुदानलम 1 अप्रियं अगरादित्यनुदत्नी षच्छीरेतिषय्‌ आयनेयीत्यादिनाघका- रस्पश्यादेशः यत्पेविेत्यदोषः आयनादिपुपदेरिवचनंस्वरसति्यथमितिउपदेरिवद्धावाद म~ त्पयायुदा्त्वाय्‌ पश्चित्वादन्तोदातत्वम्‌ । विश्वल्सं विश्वानिल्पाणि तवषटुवेनयस्य तव छवेपयनामिषुनानांरूपर्दितिमुतेः" ॥ विन्यगब्दस्यायदाचलाव्‌ पूषरपदपरूतिस्वरेपाे यहुनीरीिनधसैतायामितिपूपदान्तोदात्ततम्‌ 1 अस्माकं असुकञेपणे सुप्यपिभ्यामदिक्‌ म~ त्पयस्वरेणान्योदा्ः पष्टीमहुवचनमाम. अतपरमपियोऽ्ीपियववबाधितानित्पतायतिषदवि- पित्वा सायभाक्मदिेर्ते अनदशाइपि निपेपेनयन्वाभावच्छेपेोपदतिदृकारटेपिभकय- र~ ---- , १४२ कक्संहितामाप्ये ` .[{ अ०१ १२९२६ न्ततवेनपश्रा्ापस्यापिस॒टः सामइतिर्िरदृशेस्थानिन्यन्तभेविननिगरृतिः एवमर्थपएवसामदतिसयु- द्कर्िरदशः । केवरः वृषदिरारतिगणतादायुदात्तः ॥ १० ॥ एकाद्शीष्टवमाह- । अव॑खजावनस्पतेदेवेवेभ्योहविः । पदातुरस्तुचेतंनम्‌ ॥ ११ ॥ अवं । सृज्‌ । वनस्पते । देव॑ । देवेभ्यः! हविः । ध । दातुः अस्तु । चेत॑नम्‌ ॥ ११॥ हेवनसते एतनामकामेदेव हविुग्भ्योदेदेश्योस्मदीयंहषिरवसज समरमेत्य्थः भ- दतुर्यजमानस्यचेतनंपरणोकयिपयंवि्नानं वससादादस्तु ॥ वनस्पते भआमव्रितनिातः ॥ देव प्ादादित्वाननिषावः पा्ठिकमाम्‌व्रितादयुदात्तत्वम. । हविः इसश्रत्ययस्वरः । दातुः वदाति ठच्‌ पितद्यनतोदा्ः डसि कतउदितयुलम्‌ रपरतवंच रातसस्येतिसलोपः एकादेशस्वरेणो- कारउदाततः। चेतनं पितीसंज्ाने करणेसयुद्‌ योरनददेशः ठवूपधगुणः हितीतिमत्ययातुैस्पो- दृत्तत्म्‌॥ ११॥ । दादशीषटचमाह- खाौयज्ञरुणोतुननद्रययज्व॑नोगृदे ! तचे उप॑हये 11 १२1 २५॥ स्वाहां । य॒ज्ञम्‌ । रुणोतन्‌ । इनदर । यज्व॑नः । गृहे । तव॑ । देवान्‌ । उप॑ । हये ॥ १२॥ २५॥ स्वाहाराबदोद्विपदानवाचीसन एतनामकमभनिविरोपंदक्षयति तदिरसपादितैयज्ं इनदा- यदन्दुवृ्टय्थं यज्यनोयजमानस्यगृहे लिनः रुणोतन कुरु तत्य देवानुपहये ॥ रुणोतन एविरदिाकरणयोश इदिच्यानुम्‌ टोण्मभ्यमृयह्वचनस्य तस्थस्थमिपामितितदिशः तपनप- मथनुशरेतितनवादेशः शापिपरपिपिन्विरुण्वयोरचेतिउपत्ययः तत्सनियोगिनवकारस्यदभका- र्व्यागोलोपदतिटोपसलस्यअपरस्मिनितिस्थानिवद्धावादकारस्यटयूषधगुणोनभरवति त नपःपिच्वेनदिन्वादुकारस्पगुणः । इनद्राय फनेन्धेत्यादिनार. निचवादाद्युदाचः ! मज्वनः यनदवपूजासंगनिकरणदनेपु सुमजोडनिर्‌ इसि भरसंनायामलेपेपि नरसयोगादमन्तादिवि निपिधः दनिपःपिचयिनधातृस्वरएवभिप्यते गृहे ग्रहपादाने गेेकतिकप्रत्ययः ्रहिज्पेतया- दनारपसारणं परपूयेलं त्ययस्वरः । तत्रच दिवीिपत्ययालूवंस्योदाचतम्‌ । देषां -मं०१अ०९ सू०१४) . ` ` - प्रथमोष्टकः १४३. -उेतय्संहिवायां दीरयादरीविनकारस्यरुलम्‌ आतोटिनित्यमित्याकारस्यानुनापिकददेशः भो- भगोद्तियत्म. तस्य टोपःशाकल्यस्येतिरोपः ॥ १२॥ इपिप्रथमस्यपथमेप्श्चविंशोवर्गः ॥ २५॥ देभिरगेदतमादिकस्यद्वादशरच॑स्यसक्तस्य कपिच्छन्दसीपूववव तचसुक्तंवहुदेवताकं अत- एवानुकम्यते पेभिैशवदेवमिति विनियोगः वयढदरादशादस्यपथमेछन्दोमेदतीयसवनेे्येव- शसे-रेभिरमरदुबोगिरतिसकं तथाचसत्रितम्‌-अथठन्दोपाृद्ाूिरियुपकरमयेभिरे- दुवोगिरइपििश्वदेवम्‌ 1 , प्रथमा्रवमाह- रेभिरग्ेदुवोगिरोविग्वेिःसोमं पीतये । देवेभियांहियक्षिच ॥ 9 ॥ आ । एभिः । अग्रे 1 इवः । गिरः । विन्वेजिः । सोमऽपीतये । देवेभिः । याहि । यक्षि । च ॥ १॥ हेऽभेएभिरस्मन्यततसंभावितेः विष्वेभिदवेःसहसोमपौतये सोमपानोपेतयागा्थदुबोऽ स्मदीयांपरिचि्यौ गिरोऽस्मदीयासतुतीश्चपरति आयाहिभागच्छ यक्षिञामत्ययजच॥एभिमूर्व- निर्द्टानदिवानामिदमापरामशादिदमोऽन्वदेशेशनुदाचस्ठतीयादावित्यशनुदा्तः शि्वात्सव ~ देशः नेदषद्सोरकोरितिभिसरेसदेशाभावः विभक्तिरुदातैव नचडदिद्मित्यारिनाविभके- रुदाचतत्म. तजान्तोदात्तादित्यधिकाराद । दुवः नविपयस्यानिततन्तस्येतयायुदाचवम्‌ ! पि- ग्पेभिः विन्वशब्दोविशेःकनन्तोनि्वादायुदाचः वहुरंठन्दसीविभिसरेचनभवति बहुवषनेश्- स्येदितयेत्म्‌। सोमपीतये समशब्दः अरतिस्तस्वित्यादिनामनन्तोनिदायुदाचः भोगस्य पीति्स्मिन्यगिससोमपीपिः । तस्मे तादरथयेचतुर्थ । देवेभिः बहुटंठन्दसीिभिसरेसदिगा्ाव यहुवचनेव्येदितयेम. । यत्षि यनेर्खोटःसिप वहुुढन्दस्तीतिगोदुर वश्ादिनापम्‌ प्ोकःसीतिकलवं सेर्िरदेशग्डान्दसतानभदति सिपःपित्तेनानुदा्ततवादातुस्वरएव ॥ १॥ दिवीयाष्टवमाह- अआात्वाकण्वांअहूषतगूणन्विविभतेपियंः । देवेभिरग्न आगहि ॥ २ 1 आ । त्वा । कण्वाः 1 अहूयत्‌ । यण । वितर । त । वियः! द्वेभिः1 भम्र । अ 1 गृहि ॥ २ ॥ ४9 ककसंदितामाप्यै .` ` { अआं०५ ध>.९६ हेदि मेधाविनपने कण्वामेधाविनः ऋविजः ला यज्ञनिप्पादकंतामहूषत आहूयनि तथा तेधियस्वरीपानिकमौणि गृणन्ति कथयन्ति ततेदिभदेवेभिशषेः सहआगदिभागच्छ विपरद्यादिपुचतु्िशतिसंस्यकेपुमेधाविनामसकण्वकभुरितिपठितम्‌ ॥ ठा त्वामोद्ितीयागा- -दतिवदेशःसवीनुदाततः। कण्वाः कणगब्दाधैः अगिषरटिकणीषीत्यादिनाकन निचाग- -युदा्तः। अहूपत हजखधीरयाशबदेच छन्दसिदुड्लङधिरदतिवमनिुदः ित्वादालनेषं -तस्पभलनेषे्वनतद्तयद्दिशः चःसिच्‌ एकाचदतीटपतिपेधः बहरंखन्दसीरितंमसारणं परपर्वत्वं हदतिदीरथतं आदेशमत्यययोरितिषत्वं छान्द्त्वादूकारस्यनगृणः अहागमः। गृ" , न्ति गृशब्दे ट्‌ कष कषन्तः कयादिभ्यः पवादीनांहस्वदिधातोहैखलतं शनाश्यस्तयोरा- तदयाकारणोपः ऋवणा चेतिवक्तव्यमितिणतं तिङ्स्वरए्वशिष्यते । . विप आमव्रितनिषा- तः। ते अनुदात्तमित्यनटौ तेमयापेकवचनस्येतिप्ठयाः तेयदिशः । देवेभिः छानदसरेसो- भावः। गहि गमूपुगवै छोटःपिषू सेहंपिच कर्वरिशेपु तस्ययहुठंछन्दसीतिदुक्‌ अनुदा सोपदेशेत्यादिनामकारठोपः तस्यासिद्धवद्बाभादित्यसिद्धलादतेदिरिपिदेद्रभवति ॥ २ ॥ , वरतीयाश्चमाह- ५. इन्दरवायूट्दस्पतिमिरिपूपणं भगम्‌ । आदित्यान्मारतंगणम्‌ ॥२॥ | , इन्द्रवायू इतिं । वृस्पतिम्‌ । मित्रा । अब्निम्‌ । पूणम्‌ । भग॑म्‌ ॥ . , . आदित्यान्‌ । मासतम्‌ । गणम्‌ ॥ ३ ॥ ~ `. इ्रादिदेवान्मारतंमरुतावायूनांसंवन्धिनंगणच हेभमे यक्षीतिषद्दयमनुवसैते ॥ इन श्वामुश्दनदवागू देवतादेवेतिमरापस्यानङरभयत्रवायोऽमतिपेधोवक्तव्यदतिपरतिपेधः दे- धरतादन्देचेतिमापस्मोभयपदपरुतिस्वरस्य नो्तरप्देनुदाचादावितिनिपेधः समासानतोदा्त्मे- ध बृहति तदृहतोकरपत्योधोरदेववयोरभिधेययोःटूतदोपोवक्तव्यङतितखोपः सुडाग- पश्च यहच्छन्दमृदयुदाकेचिद्र्णयन्तीतिवामनः पारक्षणे पातीदिपतिः पतिईतिः प्रत्ययस्वरेण" युदाच्तः समापने उभेवनस्पत्यादिषुयुगपदितिडभयपदपरूतिस्वरत्वम्‌ । मित्रा द्वितीयायाः खदुगित्यादिनाविभकतेरजदेशः । आदित्याय अव्तेसत्यानिभदित्याः दित्यदित्यादितयप तपुचरषदाण्णयः परत्पयस्वरः। मास्त मस्वांपिकारः अनुदात्तादेरन्‌ नि्वादायुदासः॥ ३ ॥ ॥ . चतुर्थीश्रिमाह- प्रवो [3 यन्त्दन्द॑मोमत्सरामादयि = ~ ष भर पन्तुदन्दबामत्स्रारमादयिष्मषंः । टृप्सामव्वैश्रमूपर्द॑ः ॥ £ ॥ -मं०१अ०४ सू०१४] प्रथमोष्कः १४५ धर। वः। भिय॒न्ते इन्द॑वः । मृत्सराः। मादयिष्णवः । द्रप्ताः.। मर्व । चुमूऽसद॑ः ॥ ४ ॥ हैहन््ादिदेवाः वोयुष्मदथमिन्दवः सोमाः प्रभियन्ते पकर्पेणसंप्यने कीदशाः मत्स- रास्दृषिकराः मत्सरसोमोमन्ेस्टपरिक्मणदतिय स्विः । मादयिष्णवः हरहेववः दरप्सा; षिनदु- समाः मध्वः मधुराः चमषद्‌ःचमुषु चमसादिपयेष्ववस्थिताः ॥ प व्ययहिताधेरिव्यवरितमयो- गः । भरियन्ते भिभोयङ्गि रिद्शयग्चिद्शुदतिरिडदेशः मोवा दयहोर्भन्छम्दसीतिहकारस्यभ- कारः। इन्दवः उन्दने उम्दन्विानाणीति निदित्यनुव् उनदेरिचादेरितिरत्ययः अदेरि- कारश्च निच्वादायुदा्तवम. 1 मत्सराः पदठ्पियोगे चिदित्यनुढनौ रषूमादिभ्यःकिदितिसर- प्रत्ययः तितुव्रतथसिखुसरकसेपुचेतीटूमतिपेधः चिचादन्तोदातः। मादयिष्णवः मदीहषैम्ठेषन- योः मदेण्यनाद णेश्ठन्दसीदिदष्णुच्‌ णेरनिरीतिणिखोपेपामे अयामन्तात्वाय्येन्िष्णुविति अयदेशः पिचादृन्तोदात्तः। मध्वः मधुशब्दयुदात्तजक्तः मधुश्दस्यव्यतययेनिगत- मृ संज्ापूकोविपिरनित्यदति जसिचेतिगुणोनवति । चमूषद्ः चुखमुजु्ञमुदने चम्यते भ्षयतेयेपुचमसतेपु ते चम्वः छपिचमीत्यादिनाउः तवसरीदन्तीतिचमुदः सत्सुदविपेत्यादिनाक्षि- ए एुपामदेरारुतिगणतात्यलम्‌ रदुत्तरपदपरुमिस्वरतवम्‌ ॥ ४ ॥ पृथ्वमीष्चमाह- ईैरतिताम॑वस्न्‌ःकण्वासोटक्वंर्िपः। हविच्म॑न्तोजरंरुतः ॥ ५ ॥ ईकते । त्वाम्‌ । अव॒स्यवः । कण्वासः । ट॒क्तश्वहिपः। हषिप्म॑न्तः। अरमूईकूतंः ॥ ५ ॥ हेभमन त्वं शे फतिजःसतुवनति कीदशाः अवस्यवः अवनेरक्षणं रचेतून देवानि- च्छन्तः कावासोमेपाविनः दृक्त्वा्िपः आस्वरणार्धछिनदभौः हविप्मनोहविर्मुकाः अ~ रैरतः अंकतीरः; ॥ ईवते $दसतुतो अनुदातेचचाटोक् अदिि्तिश्यःपङतिरपोटक्‌ सस्यान्ते देरव तास्यनुराततेत्यादिनाटसावेधावुकस्यानुदात्तताच्‌ धतुस्वरःगिप्यते । आवस्पवः अवन्तीत्यवादेवाः तानविथायेनेच्छन्ति सपआत्मनःस्यच्‌ क्यचिचेपिरतवनपरवति नछन्दस्यपुरह्येतिनिषातसरवपातिपदिकेभ्योटाटसायांुगवक्तव्यइिष्‌ क्यच्छन्दसीसुपर- १. नि° ११.२७. ॥ १९ १४६ क्तंदिताभ्ाष्ये , {अ०१ व०२७ ` त्ययः अकोः ्रतययस्वरेणानतोदात्ततवम्‌ । कण्वासः कणशबदारथः कणनिष्वननिसतोवा- दिपेनेतिकण्वाक्रलिजः अपिपीतयादिनाकन निच्वादायुदाचः आनेरषुगित्यसक्‌ । दृ" तबहिषः बृक्तमुक्तम. वहु्ीहैपर्वपदपरतिस्रत्. । हविष्मन्तः हविरेषामस्तीिहविष्मन्तः दीमदर्धेदिभतेन भप्दलानरुलम्‌ 1 अरेः अदंकर्वन्तीति अरंरुतः क्वपवेतिकिपू हेस्यस्यतुक्‌ कपिरादीनांरं्ञाछन्दसोवौलेो रवमापदयतेदतिटकारस्यरेफादेगाः ॥ ५ ॥ . पषटीएृदमाह- । घृतष॑ठामनोयुजोयेतावरंन्तिवह॑यः । आदेवान्त्सोम॑पीतये।। ६।२६ चृतःपं्ाः 1 मृनःऽसुज॑ः । ये । तवा । वहनि । बह्वयः । आ 1 देवान्‌ । सोमऽपीतये ॥ ६॥ २६ ॥ हेभग्ेलातवा ये अश्वाः रथेनवहन्वि कीदशाः पृतथ्ठा पुष्टाब्रतेनदीप्ठाः मनोयुज मसकलमातरेणरयेयन्यमानाः बहूयोवोारः ैरशवैः सोमपानतुयागाथदेवानावहेतिशे- पः ॥ पृतध्ठः पक्षरणदीप्योः पूतंदीतंशं येपविधतशृष्ठाः पृवशन्दःप्रत्ययस्वरेणानतोदा्ः यहुत्रीैपूर्पदप्रतिस्वरवम्‌ । मनसायुंजतदृतिमनोयुजः ऋविग्दपृमित्यादिनाकरिन. ~ दु्तरपदुभरतिस्वरतम्‌ । ता लामोद्ितीयायाङइत्यनुदा्स्वदेशः। वहन्ति शप्तिपोरनुदात्त- लादातस्वरः यदत्योगानिाताभावः वद्भमः निरिवनुडत्तौ वरहिभिशरयद्ाहालरिषयो- निदिति निपत्ययः तस्यनित्वादाययुदात्तवम्‌ 1 सोमपीतये उक्तम. सकारेपरतोनकारस्य संरि- यां नश्रेपिधुडागमः खरिवितिषर्वं चयोदितीयाःशसिपीप्करसादेरितिदितीयस्थकारः ॥ ९॥ इतिपथमस्पममेप्शोवगेः ॥ २६॥ सक्तेसपमीषटचमाह- तान्पजंत्रोकनाटोम्रपलीवतस्कधि । मध्व॑ःसुजिहपायय ॥ ७॥ तान्‌ 1 सज्॑रान्‌ 1 कूतृश्टधः । अर । पलीऽवतः। कथि । मध्व॑ः 1 सुध्जह 1 पायय ॥ ७ ॥ हेभगरे वानिददादीनदिवान्यजवान्यजनीयान, ऋतावृधः स॒त्यस्य यज्ञस्य पा वर्धकान्‌.प- लीवतः परीपुकतान. छुधिकुरु देरुजिद्ुरोभननिहोपेत मध्वोमधुरस्यसोमस्मभागंदेवासाय- मै०१अ०४ सू०38] प्रयमोषटकः - ` तः य ॥ जवान्‌. अमिनक्षियजिवन्धिपतिश्योवन्नितियनेरन्यत्ययः। करतादृधः वृशुददधी अन्त- भौवितण्यरथाक्किप्चेतिक्षिप्‌ अन्येपामपिदप्यतङतिपरपदस्यदीर॑तम्‌ वरधेधौतु्रः समाप दुरपदरपरुतिस्वरत्वम । अग्रे पादादिलानामव्रिवनिवाः पाठठिकमादुदात्तलम्‌ । प्रतीतः १-` ्पर्पन्तसंपोगेदतिडीय्‌ इकारस्यचनकारः तारपासन्त तिमतुप्‌ छन्दसीरइतिवतवं पतिश-` व्दोडतिप्त्ययान्तत्वादाययुदात्ः डोवूमतुषोरनुदाच्लात्सप्वशिष्यते। रुधि रुनोयोदःसिपभ्ने-- पिितिदिः वहुरंन्दसीतिविकरणड्क्‌ शरुशरणुपखृत्यश्ठन्दसीपिहेरधिरदेशः जिचाहु- णाभावः। मध्वउक्तः । सुनिहू आमव्रितनिवातः । प्रायय पापाने पिवन्त॑पयुकेति हेतुम- तिचेतिणिच्‌ शाच्छासाहाव्यदिपांयुगितियुक्‌ पचैस्याम्रितप्याविद्यमानवस्वे अव्वाव्यव- धायकतान्मधवदतयपेक्य तिङतिडइतिनिषातः ॥ ७ ॥ अष्टमीष्टचमाह- - येयज॑च्रायईढयास्तेतेपिवन्तुजिदयां । मोरम्ेवप्॑रूति । ८ ॥ (न ये 1 जनाः । ये । ड्या; । ते । ते । पिवृन्तु । जिह्वयां । मधोः । अग्र । वप॑ट्ऽकति ॥ ८ ॥ येदेवायजवाः यष्व्याःपथायेदेवारडयाः सुतया; तेस्वपि पपट्रुतिवपट्कारकेवपट्कार- युक्ते यागेवा हेऽमन तेत्वदीययानिषहुयामधोःमधुरस्यसोमस्यभागेपिवनु ॥ ये यजवाः गतम्‌ । चाः $स्तुतौ कहसोरण्यद वित्स्वस्तिमाति ईउरददरशंसदुहाण्यवदत्यायुदात्तम, द्वितीयस्य तेयब्दस्ययुष्यदादिशस्यसवांनुदा्तवम्‌ । मोः प्रत्ययस्यनिच्ादायुदात्तवमुक्तम्‌। अभे भाम- ब्रितनिषादः1 वपटूरति करोतिःसंपदादिस्योभावेकिप्‌ वप्त्यस्यकरणंयसिन्यागेदतिवहुी- हिः वपृहित्यस्यनिपातनादाधदाचतवम्‌ यदुरीरीपूषैपदपरुतिस्वरत्वम्‌ ॥ ८ ॥ नवेमीषटचमाद आकीर्भस्यरोचनादिभ्वान्देवोउपर्वुधंः । विभोरोतेदव॑श्षति ॥ ९॥ आकम्‌. सूर्यस्य । रोचनात्‌ । विरवन्‌ । देवान्‌ । उपःधुर्धः । विरः 1 होत । इह । व्॒षति ॥ ९॥ . ` विपोमिधावीदोवा होमनिप्पादकोऽमरिः उपपुपःपःकाटेयागगमनायपनृष्यमानानि- नबाद्देवान्सयस्यसन्पनोयेदनात्लगंटोकादिहकर्मणि भाकीं वनत्रि मह्‌ ॥ भाङी = १४८ ` ऋवसंदिताभाष्ये {अ०१व०२७ निपातभाुदाचःः । सुरस्य सयेशब्दोराजसयसर्तादिनाक्यप्यत्ययान्तोनिपातितः क्यपः पिच्ादवतुस्रेणायुदाचतः । रोचनाद्‌ रोचमानाद. सुषदीपतो अनुदातेतश्वहृखदेरितिकतैरियुच्‌ - बितद्यन्तोदा्ततम्‌ । विभ्वान्‌ विः कननोनिचादायुदात्ः। उपधः उपगरध्यनदतयुपवधः किप्रेतिकिप्‌ धातुस्वरेणउकारउ्दात्ः समासेरुदुततरपद्भरुतिस्वरतलम ।विपः छनेनदे्ादिना रन्‌ निचवादाययुदा्ः । होता हृयतेस्ताच्छीव्येव॒न वहुख्न्दसीतिसपसारणं परपरवलं गुणः निच्वादाययुदाचः। इह श्दमोहतिदपत्ययः शदमइशितिदश्‌ शिच्वात्सवदिशः प्रत्ययस्वरः ` । वक्षति वदेभाथनायांदिडर्धेठेद्‌ तस्यतिप्‌ कर्वरिशप्‌ ामिष्रतः सिवहुटंरेटीतिपिप्‌ इत्कत्वपत्वानि तिङ्तिङ्इतिनिवातः ॥ ९ ॥ अग्निष्टोमेप्डगशसलस्ययाग्याविष्विःसोम्यंमध्विति स्तोषमगरेशसादितिखण्डेसमित्‌- ` दिन्वेभिभसोम्यंमधवितियाज्येति । तामेतांयाज्यासकतेदयामीष्टचमाह- विन्वैमिःसोम्येमध्वहन््रेणवायुनां । पिवामिजस्यधामंमिः 1 9० ॥ विन्वैिः। सोम्यम्‌! मधुं । अग्न । इन्द्रेण । वयुनां । पिवं । मित्रस्यं । धाम॑ऽभिः।॥ १०॥ देअमेलविन्वेभिःवःूपभगादिभिपतैरिदेणवायुनामिनस्यसन्थिरिधौमभिसेजोभि- ूर्विविरोपल्मेश्वसहतोम्यंसोमसंवन्धिमपुमधुरभागंपिव ॥ विन्वेभिः्हुठंठन्दसीतिभिसरेदे- शावः सोम्यं सोममईतिय्यनुवृत्तौमयेवेतियमत्ययः सोमस्यवरिकारदयर्थे यस्येतिरेतिोषः प्रत्ययस्वरः । मधु फटिपाटिनमिमनीत्यादिनाउपत्ययः निदित्यनुवृततर्िच्वादाययुदाचः । वायुना छवापाजी्पादिनारण्‌ जतोयुक्विणृतोरिवियुक्‌ प्रत्ययस्वरः 1 पिव पापे जोरसे दिरदेशः शपिपृपित्यादिनाभ्िदिशः अकेरिरितिदेडक्‌ शपःपितवादातुखरः पादादिवालनिषा- तः श्चयोतस्तिडदतिसंहितायांदीर्ः। धामभिः धान्‌आतोमनिनितिमनिन्‌ नित्स्वरः॥ १० ॥ एकादशीषचमाह- स्वेदोतामनुर्दितोभ्ैय्ञेपुंसीदसि । सेमंनो अष्वरंय॑ज ॥ 93 ॥ त्वम्‌ । होतां । मनुःदितः 1 अपरं । य॒ज्ञेषु । सीदसि 1 सः । इमम्‌ । नः अष्वृरम्‌ 1 य॒ज्‌ ॥ ११॥ मं०१अ०४ सू०१४1 प्रयमो्टकः. ` १४९. हेऽमे मनुर्हितः मनुपाहोवारित््ेणमनुप्येणदितः सपादिपोहोता - होमनिष्पादकोय- स्व॑पततेपुसीदपि तिष्ठि सत्वनोऽस्सदीयमिनमष्वरयङ्गंयजनिप्पादय ॥ मनुर्हितः मन्यतेइति मनुः ननेरुसिरितयनुदृ्तौ वहुटमन्यवापीतयुस्‌ अर्विृवपीत्यादिनानिरितयनुदृ्ौ निंचा- दा्युदात्तः । हितः धाजोन्षितिकपत्ययः दधातेर्हिरिपिहिरादेशः मनुपाहितोमनुरदितः कवै- फृरएणेरतावहुलमिपित्तमात्तः रुत्लरापयादेनठतीयाकर्मणीतिपरवपदपतिस्वरतम्‌ । सीदति पुमिशरणगत्यवसादनेषु उटम्‌ शपिपााभमेत्यादिनासीदादेशः भिवातः । सेममित्यतर . सहिवायां सोषिदोपेचे्ादपूरणमितिसोखेपिगणः । अध्वरं नविदयतेष्वरोयसिन्तोध्वरः नजूख्यामि्युत्तरपदान्तोदात्ततं नोभध्वरमित्यनसंहितायामेडःपदान्वादतीपिपू्वह्पपापं भ- रत्यान्तःपादमव्यप्दतिपररुतिभावानिवरतते ॥ ११ ॥ दादशीग्रचमाह- युष्वा्रंपीरथेहरितिदिवरोदितः । ताभ्दिरवडहावंह 1 १२ ॥ २७ युक्षव हि । अश्पीः । स्थ । हरिः ।देव । रोहितः । ताभिः। देवान्‌ । इह ¦ आ । वृह ॥१२॥ २७ ॥ हेदेवाम्ने रोहितः रोदिच्छब्दाभिषेयास्तवदीयावडवाःरथेयुक्षव युज योनय हिशब्दः पाद्‌- पूरणार्थः कीदृशी; अर्पीः गतिमतीः हरितः हररथारूढान्पुरुपानेतुंतमथाः ताभिवंडवाभिरि- हासिमन्कर्मणिदेवानावह ॥ युष युजिर्योगे खोद्‌ सवस्वि्वादातमनेदं थात्े सवाप्यापामौ रुधारि्यःभम तस्यबाहुरकालर्‌ कुलपवे परत्यस्वरेणान्उदात्तः संहितायां द्रोवसिड- इतिदः । भरपीः ऋगतौ रन्तिगच्छन्तीत्परुप्योवडयाः ऋहनिश्यामुषन्‌ धाो्ुणोरप्रलम्‌ निच्वारायुदृचोरुपशब्दः तस्पाल्लियांछनसोढोप्‌ शसति पथमयोःपूव॑सवर्णदतिदो्ः । र्थे स्मेरोणादिकःक्थन्यत्ययः निच््वादाययुदाचः । हरितः दसरुहियुपिभ्यदतिरितिदरतेरिति- प्रययः इकारःपत्ययस्वेरेणोदाचतः । रोहितः र्देरपितेमेवसप्रेणइतिः $इकारःभ्ययस्व- रेणोदातः । पाभिः त्वेकायदतिविभकेःपापमृदाचतं साववर्णेतिनिपिप्यते । देवानित्यत्रष्‌- वँबदटूतवानुना्तिकौ ॥ १२ ॥ 1 इतिप्रथमस्यप्रथमेसपरविंशोवरगः ॥ २७ ॥ इसोममित्यादविकस्यद्रादगासेस्यतकतस्य कपिच्छन्दसीरुयय्‌ यचप्येतत्तक रूल- एतुदेवाकंवथापि प्यूदणिन्दादिदेवता्राणिमिदितानि वथाचानुकरम्यते-दन्दसोममृवन्यं १४८ | ऋक्संदिताभाप्ये [अ०१व०२७ निपातभादयुदाचः । स॒र्स्य सय॑शब्दोरागसयसर्येर्यादिनाक्यप्यत्ययान्तोनिपातितः क्यपः पिच्वादधातस्वरेणाुदात्तः । रोचनाव्‌ रोचमानान्‌ रुचदीपे अनुदात्तेतशवहखदिरिषिकतैरियुच्‌ वितदत्यनतोदाचतयम्‌ । विष्वान्‌ विः कनन्तोनिच्वादाचुदाचतः। उपतुधः उपवध्यन्दुपधः करिपेतिरकिप्‌ धातु्वरेणउकारउदात्तः समासिर्दुतरपद्परतिस्वरवम । पिपर; ऋमेनेत्यादिना रन.निचादादयुदाच्ः । होता हृयतेस्ताच्छीव्येवन. वहखंठन्दसीतिसपसारणं परपरवलं गुणः निच्वादादयुदान्ः । इह इदमोह्दतिहमत्ययः इदमईशितिडश्‌ शिचात्स्वदिशः पत्पयस्वरः । वक्षति वेाथनायांदिङरधेठेट्‌ तस्यति कतैरिशप्‌ शपिपरतः रिवहुटंेरीतितिष्‌ उत्वकत्वपत्वानिं तिङ्कतिडदूतिनिषात्ः ॥ ९ ॥ अग्नठमेमउगशखस्ययाग्यावि्वेभिःतोम्यंमधिति स्तोवमगरेशखादितिसण्डेपरितम्‌- ` विन्वेभिःसोम्यंमध्वित्ियाग्येति । तामेतां याग्यांसक्तेदशमीशटचमाह- विन्वेभिःसोम्यंमष्वन्रदन्रेणवायुनां । पिवामिचस्यधामंभिः ॥ १० ॥ विन्वैभिः। सोम्यम्‌ । मधुं । अश्न । इन्द्रेण । वायुना । पिव । मिन्स्यं । धाम॑श्िः॥ १०॥ देऽमेलंविश्वेभिःसवःपूपभगादिभिैरिदेणवायुनामिवस्यरंबन्यिभिधामभिस्तेजोर्भि मूर्िविगोपर्मैशसहसोम्यंसोमसंवन्धिमधुमधुरंभागंपिय ॥ विन्येभिःहुटेखन्दसीतिभिसरेसादे- बाभावः। सोम्यं सोममतियद््यनुद्तोमयेेतियमत्ययः सोमस्यविकारङ्यर्थेमस्येतिचेविटोप प्रत्ययस्वरः । मधु फटिपाटिनमिमनीत्यादिनाउपरत्ययः निदित्यनुदतेरमिचादादयुदा्ः । वायुना छवापजीत्यादिनाउण्‌ आतोयुकूचिणरृतोरितियुक्‌ प्रत्ययस्वरः } पिव पापनि रोटनते- हरदेशः शपिपरेत्ादिनापिदेशः अतेदिरितिदेक्‌ शपःपिच्ाददातुस्वरः पादादिखाननिषा- सः श्यचोवसििडदतिसंरितायांदीर्थः। धामभिः धानूआतोमनिनितिमनिन्‌ नित्स्वरः॥ १० ॥ एकादशीग्रचमाह- संदोतामनुर्हितोमरयत्नेपुंसीदसि । सेमंनोअध्यरंयंज 1 99 ॥ त्वम्‌। हतां । मनुःऽदितः । उग्र । यृततेपु । सीदसि । सः । दमम्‌ । नः1 अष्वुरम्‌ । य॒ज्‌ ॥ ११॥ मं०१अ०४ सू०१४] परथमोकः ` १९९. हेभमे मनुर्हितः ममुपारोनादिच्येणमुप्येणरिवः सभादितोदोवा . होमनिप्पादृकोय- स्तंयेषुसीदसि रिषि सववनोऽस्मदीयमिममध्वरपङ्ंयजनिप्पादृय ॥ मनुर्हितः मन्येति मनुः जनेरुतिरित्नुवृतौ हुटमन्यवापीलयुस्‌ अर्गिपृवपीत्यादिनानिदित्नुदृनौ निच्ा- दायदः । दितः धाोनिषठितिकतधत्ययः दधतिर्हिरितिहिरदेशः मनुपरहितोपतुर्हितः कव करणेरतावहुटमितिसमासः रुत्छरापवदेनठतीयाकर्मणीपिपर्वपदपरुतिस्वरम्‌ 1 सीदति प्टुविशारणगत्यवततादनेषु चटःश्‌ शप्पायानेत्यादिनासीदादेशः निवातः । पोममित्प्र . संहितायां सोषिटोपेवेसादपूरणमितितोटेपिगृणः । अध्वरं गविधतेष्वरोयस्मन्तोध्वरः नजूसुभ्यामिुत्तरपदान्तोदात्ततं नोअध्वरमित्यत्संहितायामिडःपदानवादतीतिपूररूपभापं भ- छत्यान्तःपाद्मव्यपरेदतिपरतिभावानिव्तेते 1 ११ ॥ † दादणीग्रचमाह- युश्वाद्यर॑पीरथंडरितिदिबरोदितंः । ताभिदेर्वोटहाव॑ह्‌ 1 १२॥। २७१ युक्षव । हि 1 अर॑पीः । रथै । दितः देव्‌ । रोहितः । ताः । देवान्‌ 1 इहे । आ । वृह ॥१२॥ २७ ॥ हेदेवामरे रोहिवःरोरिच्छन्दाभिधेयास्वदीयावडवाःरथेयुश्च युज योजय हिशब्दः पाद्‌- पूरणार्थः कीदशी; अर्पीः गतिमवोः हरितः हर्रथाल्दानुरूपानेतुसमयः ताभिरवडवाभिरि- हास्मनकर्मणदिवानायट्‌ ॥ युष युजिरूपोगे रोट्‌ सखप्तिचादालनेपदं थासम्त सवाप्यावामो रादिप्यःशम. तस्यवादुरकाहुक्‌ कुलपते प्त्ययस्वरेणानउ्दानः संहितायाद्यचोतस्विड- इतिदीर्थः। जरपीः ऋगतौ रन्वगच्छन्तीतयरुप्योबडवाः इटनिश्यामुपन. धातोर्गुणोरपरलम्‌, नित्वादादयुदासोरुप्रबदः तस्माल्वियाछानदसोडीप्‌ शति परथमयेोसवर्णदतिदीरथः 1 र्थे स्मरेणादिकःक्यनयत्ययः नित्वादायुदा्ः । हरितः दसृरूदिसुपरिण्यदतिरितिहरतैरिति- प्रत्ययः इकार्‌ःभःययस्वरेणोदात्तः । रोहितः रुहेरपितेनैवसपरेणदतिः इकारःपत्ययस्व- रेणोदाचः ।. ताभिः सवेकाचश्तिविभेःाघमुदा्तलं सावर्भषिनिपिभयते। देवानितय्ू- ववदुतानुनात्तिकी ॥ १२ ॥ ॥ इतिप्रयमस्यप्रथमेसपर्विशोवर्गः।॥ २७ इनदसोपमित्पादिकस्यदरादस्यसकस्य फूपिष्टन्दसीपरवत्‌ यदपयेततसूै रुल- मूवदवताेतयापि प्रतूयमिन्दादिदेववान्वराणिषिनिवानि वथाचातुकन्यते-दनदरसोममृदव्य १७५० चक्संरिताभाष्ये [अ०१ब०२८ तमनरीार्तीलाषयमि्येन्रमेवावरुणीचतसोद्रविणोदसभग्विन्य्ियदुदवताःसवमेति । विनियोगस्तुसमरतिद््व्यः 1 तसिन्सक्तेपमथमाग्रचमाह- इन्द्रसोमंपिवंछतुनालवाविशन्तिन्द॑वः । मत्म॒रासस्तदोकसः॥ १॥ इन्द्रं । सोम॑म्‌ । पिवं 1 कृतुनां । आ । ता । विशन्तु । इन्दवः । मत्सरासः । तृतऽओंकसः ॥ 9 ॥ देद्द ऋतुनासह सेोमंपिय इन्दवःपीयमानाःसोमाः तवा लरंभाविशन्तुकीटशाः मत्सरासः दृपिकराः तदोकसस्तनिवासाः सर्वदात्दृद्रस्यायिनइत्यथः ॥ इन्र पा्ठिकमामवरिताघु- दात्तलम. । सोमं अ्िस्तुस्वित्यादिनामन. निच्वादादुदात्तः । परि प्रिवामिवस्येतयत्रोकम. आलापि्लित्यु्रवाक्यगतास्यातारथेनसहसमुचया्थश्वशब्दोदुषः अतशवादिटोपेविभापेती- यँमथमाविङ्विभक्तिननिहन्यते । विशन्तितिचठोपसाम्येऽपिदितीपलानिहन्यतएव संहिताया मदणदतिप्रपस्यगुणस्यकत्यकडतिशाकल्यमतेपरूतिभावादुकावः । इन्दवः प्रयोभियन्तदयतो- क्म्‌ । मत्सरासः तवोक्तं आनपेरखगित्मसक्‌ । तदेवओकःस्थानयेपतितथोकताः बहुमी- हिपू्वपदमरुतिस्वस्वम्‌ ॥ १ ॥ द्वितीयाए्चमाह- मरंतःपिव॑ततुनापोजायज्ञंपुनीतन । वू्ंदिषठाखंदानवः॥ २॥ मरुतः ! पिव । तुना । पोात्‌ । य॒ज्ञम्‌ । पुनीतन । यूयम्‌ । हि 1 स्थ । सुध्दानृवः॥ २॥ हेमरूतः ऋतुनासह पोषासोद्नामकस्यक्रविजः पानातसोमेपिबव नोऽस्मदीयंयज्ञ एनी- सनशोधयव देशदानवः शोभनदातारोमरुतः हियस्मायूय॑स्य युप्माकंशोधयिव्ववमसिद्म्‌ तस्मच्छोधयतेत्पथः॥ प्रित अनतिडोदुषदेशाच्छपःपरवाटतर्वधातुकानुदा्तं धातुस्वरः¶- वामरितस्यावियमानवसेनपदाद्परत्वानिषापाभावः पपेयलरुतिभावः।पोवाव पोतुःसंयन्धिपषं पोर वस्यदुमित्यण्‌ तद्धितेप्वचामदिरितिपाप्दिः सर्वेषिधयन्छम्दृ्तिविकल््यन्तदतिनप्रववि नन्वेवमनंपस्यक्रकारस्याचोन्णितीविवृदिःामोति त्वाष्रेजागवदृत्यत्रहि विपतिपेधेपरकार्- मितिप्रयाभादद्यामनयोपथरक्षणादृदिवौप्यतेयुक्तं इहतृपरस्याआद्विदिश्टान्‌- मं०१अग्४स्‌०१५] प्रथमोकष्टः १०५१ सवेननिवत्येलादन््दृदधिाेतयेवेति परव्॑खबाप्यादिदृदधिरोकारःक्रियतां तस्यतु छन्दिसि- आओकारोभविष्यति । पुनीतन पुनूषवने जर्‌ रेशेङ्दितिरबुद्धावाच्स्य सस्थस्थमिपामितिता- देशः क्यादिष्यः्ा इहस्यथोरितीकारः तनप्नथनाश्चेतिवनदेशः प्वादीनांहस्वइषिह- स्वः प्त्ययद्रयस्यापितावधातुकमपिदितिटिन्ात्स्तू्वयोरिकोगुणाभावः । यूयं युष्मदः -परस्यजसेदेपथमयोरमित्यमदेशः नविभकततस्मादपिमकारस्येंजञापपिपेधः यूयवयोजसी- तिमपयैनस्पमूयदेशः ` शेषेटोपः अत्रयूयदिशात्मागवान्तरङ्गलालयापिपदिकस्यान्पोदातलम शेपनिवातः तोयूयदिशः स्थानेनवरतरतिसरवनुदाः वतररेपेरोपोऽन्त्ययोपडतिपक्परवस- वणीदीर्धलेवाधिलायोयममिपू्वदतिप्रातिपदिकानेनउदातेनसहअनुदाचस्यसुपरएकादेशः सए- कृदिषारदातेनोदाचदवयुदातः टिखोपपक्षेतुरदाचनिवतिस्वरेणविभकतरुदात्तवम। रथ असु धुवि सटोमध्यमवहुवचनं थ अदिपभतिश्यःपदतिशेडुक्‌ भ्नसोरलोपदत्यकारलोप्ः व्यत्ययेन पत्वं हिवेतिनिपेधासिङतिडदतिनिषातोनभवति संहितायामन्येपामपिटश्यतदतिदीरवलम्‌ अनेसुदानयेयूयंहिस्थेषिविवक्षितम्‌ । सदानवःदाभाम्पानुः सोःपादि्मासः आमव्रित- निवातः अव्रयूयमित्युदश्य सदानवःस्थेतिनविधीयते येन अनामव्रिततवानिवातोनस्यात््‌ किनतुसुरानयरति सिद्धवहवतेनृसंबोध्यान्येपगपुमार्तसकतेपुमरतापसिद्धासभावातिशयाद्‌ युयंस्येतियुप्मच्छन्देनपतिनिर््शपपुनीतनेविपरारथनेप्दनेतेपहितुववंदिशब्देनोच्यते ॥ २ ॥ ट्तीयागचमाह- अभियज्ञग॑णीहिनोभानोनेष्टःपिवंचतुनां। तदिरंत्रभाअति ॥ ३ ॥ अभि 1 य॒ज्ञम्‌ । गणी । नुः । आरवः । नेष्टरिति । पिवं । ऋतुना । त्वम्‌ । हि । रल॒श्धाः । असि ॥ ३ ॥ , _भगन्दुः्लीवाची तथाचयास्कभाह-मेनाप्रातिख्ीणामेनापानययेनाभागच्छन्ते- नाति । भाः अस्यतन्तीतिप्नावान. नेष्ट्नदोतत्व्ादिवमाह कसिभिदेवसनेनेष्टयेन चषैवताव. देपरादः परतरीयुकनेसवषः नोऽसदीयंयज्तमभिग्रगीहि अभ्निेदेवानांसमीषे सतहि श्लुनासहत्वंसोमंपिव दियसमा्वं रवधामसि रतानांदाताभवसि पस्मात्सोमपातुमर्- सीप्यधेः)। जगि उपसगा ्ाभियनंभितिपयूदासादरनोदा्तम, । णीहि मृद लोटि सिपेोहिः फमादिष्यम्ां हेल्चिारीदत्यपोरितीवम्‌ भापत्ययस्यद्विाणाशावः दणाक्नावः प्वादीनां व 7. १ नि* ३.२१. १७२ ऋक्संहिताभाप्ये [अ०१ १०२८ हसः विङतिडदतिनिषातः । प्ाभस्पसन्दीतिमतुप्‌व्यत्ययेनदलम्‌ संबद्धौमतुवसतोररितिर- त्वं विसर्गः पदादिवेनामव्रितनिषाताभावालया्ठिकामव्रितायुदात्तलम. ्ावङ्यस्यविगेपण- -तयाविशेषवचनवानामव्रितेसमानाधिकरणेइिनिपेधाभावादविधमानवचेनो्रस्यनषटा्द्‌- स्यपािकमादयदात्तलम. । पिव शपःपितवादातुस्वरः पूरयोरामधितयोरविदयमानवचे- -ननिषाताभावः । रतानिदृधातीपिरतथाः करपवेतिकिप्‌ धातुस्वरः समाेरदुत्रपदप्रर- ,तिस्ठरलेनसपएवशिष्यते । अपि सिपः पिताद्वातुस्वरः तिङकनिडडतिनिवातोनभवति हि- चेतिपरतियेधाद्‌ ॥ ३ ॥ - चतुर्थीशचमाह- ` अेदिवौइदावंदसादयायोनिपुचरिपु । परिभूपपिवंकरतुनां ॥ £ ॥ अग्र । देवान्‌ 1 इह । आ । वह । सादय॑ । योनिषु । चिपु। परि । भूय । पिवं । कृतुनां ॥ ४ ॥ हेन देवानिहास्मि्करमण्यावह ततोयोनिपुस्थनेपुिपुसवनेपुादयदेवानुपवेशय व~ तसतान्परिधरूष अंकुर ऋतुनासह तंसोमंप्वि ॥ अमनेदेवानित्ययंपादोगतः । योनिषु युमिश्रण यदि्रीत्यादिनानिपत्ययः निचवादाचुदाच्तः तपु पटूतरिचतुर्योहिखादिरिपि विभक्तस्वाच- लम्‌ भूष प्रूषअचङ्करे तिङतिडदतिनिघातः। पिव ऋतुना गतो ॥ ४ ॥ प्वमीषटचमाह- जाह्ल॑णादिन्द्रराघ॑सुःपिवासोमंमूरूनुं ।॥ तवेद्धिसृख्यमस्त॑तम्‌ ॥ ५1 प्रलंणात्‌ । इन्द्र राध॑सः । पिव । सोमम्‌ । करतून ! अनुं । तवं 1 इत्‌ । हि 1 सुख्यम्‌ । अस्तृतम्‌ ॥ ५॥ देष्व ्राणाद्‌ न्रा्णाच्छं्निसवद्धाठ्‌राधसोधनभरूतार्पात्राव्‌ सोमंपिव किंर्वाकरतूल अनु कतुदेयाननुसत्य ऋतयोपिपिवन्वित्यर्थः हियस्मानेव्‌ तवस्य अस्वृनशतूनामिच्छि- र्म वस्मादतृभिःसह्ानंयुकतम. ॥ ब्रा्तणाद ब्रतशब्देनाजव्रलवदितीयोालणाच्छंसीकथ्यते सपति्ररोपनिवयिनानुदात्तादि तस्य संबन्धीरच्छि्टश्मसःसय तस्येवादयययनियवद्त्यव- यवुबरियक्षायामनुद्त्तादेरन्‌ तेननिच्यादाययुदातश्चमसपरोऽनास्षणगब्द राधसः सर्वधातुभ्यो शुन.निखादधुदात्तः । पिव पदादिलयादायुदात्तवम्‌ अयोतस्ि्दिदीर्यम. फतूरन्वितयत् मं०१.अ०४ सू 9५]. अयमोषकः .. १५३ दीवोद्रिसमानपाददतिनकारत्यरतवम्‌ अत्रातुनासिकसयदुवत्यूकारस्यातुनासिकलम्‌ । तव युप्मदस्मद्याहन्तोश्‌ शिचत्सरवीदेशः तवममौडसीतितवदिशः युष्वदस्मदोडंसीव्याचुदातत- त्वम सख्यं सख्युःकरम॑सष्यं सख्युर्यः यस्येतिषोपः पत्ययस्वरः 1 अस्तं स्वृणोतिर्दिा- यंस्यंक्तः नूपरसः अव्ययपूर्वपद्रतिस्वरतवम्‌ ॥ ५ ॥ पष्ठीमचमाह- युवंद्ुछतवतमित्रावरुणद्‌कम॑म्‌ । तुना यज्ञमाशाथे ॥ ६५२८ युवम्‌ 1 दक्ष॑म्‌ । धृतरा । मि्चावरुणा ) द्ःद्भ॑मू । कतुनां । य॒ज्ञम्‌ । आशाथे दति ॥ ६॥२८॥ हेषूतमवा स्वीरुदकर्माणो मिवरावरुणादेमिवायरूणो रेमिननामकवरुणनामकोदेवी भू- वंउभोयुवां कतुनासह भस्मदीयंयज्माशाधेव्यापृथः कीशंयतं दकं भवं दूडणंदशद्भि- दमूषिनाशमितुमशक्पमित्यथैः ॥ यवं पथमाद्विवचनस्यडेमथमयोरमित्यमदिशः युवायो्धि- चनेदषिमपयेनतस्ययुवादेशः येषेखोषद्पिच्टिपेन्त्योपोवा अमिपूषवंभाप्रायमेवसालं दिति -पपकषेददासनिष्तिस्वरेण अमृउदातततम.अन्त्यठोपपक्षेएकादेशउदाततेनोदातः ईतयुदातेवम्‌ । "दें द्षवृद्ौ दकष्॑यनेनेतिकरणेवन्‌ पवेहिपटिङ्रलनियमः अन्यस्यामियपदतिन्कंलमे 1 .धृतत्रता पिवावरुणा धृतानिेतानियाश्यिधृतततौ मिवथवरुणश्वमिवावरुणो उभयत्र सुपारणित्यादिनाविभक्तेरकारः मिवरशब्दस्यदेवतादरनदेदेत्यानदददेशः प्रथमस्यामत्रितनिषा- तः द्वितीयस्यपादादित्ादाधुदाचतं संहितायां छादसंहस्वतम। दृढं दृह्भस्मीकरणे दुःवेन ` द्तदतिदुहं श्पटुःयुप्ित्यादिनादुरित्युपष्ेदग्येःवस्‌ व्यत्ययोबहुरमितिरशब्दस्यरुका- रोरेफस्पसेपः दृकारस्यडकारे्टकारस्यचणकारः दितीतिमत्ययातू्वृदाचतं च्वुत्तपदले- नसष्वशिप्यते । आगाये अशून्या छन्दसिददटस्टिटदतिवर्तेमनिदिद्‌ मध्यमद्विवचनमा- थां देरेवं अवमदेरित्यभ्यासस्यदीषैः अभेतेध्ेपिप्रपतोनुडागमः अनित्यमागमशासनमिति निदरतते ॥ ५1 इतिप्रथमस्यमथमेषटाविंसोवरगः ॥ २८ ॥ सक्तेतपमीम्त्रमाह- ट्विणोदादर्विणसोग्रारहस्तासोअध्वरे। य्॒ञपुदेवमी रते ॥ ७ ॥ २५ १९५४ क्संहिताभाप्ये [ अप ३०२९ दरूविणःध्दाः । दरविणसः । प्राव॑हस्तासः। अध्वर. । यन्तुं 1 देवम्‌ । ईते ॥ ७ ॥ अध्वरभनिटमेपररुतिस्वरूमे यत्तेपुविरुतिर्पेषु उक्थादिपुचदेवमभिमीकतेकविनः सतु- वन्ति कीरथाकविनः द्रविणसोधनार्थिनः यावहस्तासः अभिपवसाधनपापाणधारिणः की- टशदेवं द्रविणोदाः धनमदं यदा धनप्रदोऽश्निः सेोमंप्िवितिशेपः। पमेतंमच॑या्कएवंनि- यक्ति-द्रुविणोदाःकस्माद्नंद्रविणमुच्यते यदेनद्भिद्रवन्तिवदंवाद्रविणं यदेनेनाभिद्वन्ति तस्य दाादरविणोदरास्तस्येषाभवति दरविणोदाद्रविणसश्यादि । सोयंयास्कोक्तोनिर्वचनपपश्वः तसि- नेवमरन्थेवगन्तव्यः ॥ द्रविणोदाः दुदक्षिश्यामिनन्‌ निचादाददातोद्रविणशब्दः पदृदातीति द्रविणोदाः किप्चेविकषिप्‌ पर्प्दस्यसकारोपजनःछान्दसः रुतोतव दुततरपदपररतिस्वरलम देवविशेपणवेनैकवाक्यतापकषेदिती यायाभुमदिशः अथवादररिणमालनङ्च्छनििदरविणस्य- न्ति सुषालसनःक्यच्‌ सर्वपातिपदिकेभ्योराटसायांइगवक्तव्यदतिक्यविपरतःसगागमः पवि- णस्यतेः संपदादिताद्भविक्िप्‌ अतोठोपः करटुपनस्थानिवद्धवतीवितस्यस्यानिवत्तपति- पेधाद्यटोपः पएवंदविणसूशब्दोधनेच्छावचनः दरविणेच्ादस्यतियेषटधनपरदानेनोपक्षयतीतय- धं दमुउपक्षयदतयस्मादन्तभौवितण्यथो्किप्वेतिकिप्‌ पवंदविणोदःशब्दःसकारान्तोभववि तथाच-्राविणोद्साःमवादाभवन्तीतिं नैरुक्तोव्यवहारउपपदयते अतेद्रविणोदसूशब्दः भि~ वाक्यलेस्वाथ परथमा एकवाक्यवेतुव्यत्ययेनदितीया्थोभवति दुविणसदत्यवापिवाक्यभेदृपष दरविणः सोमस्येत्य्थे सकारोपजन्छान्दसः आददातततवतुनियमेनस्थितम्‌ ऋतिगिगेपण लेनेकवाक्यतवप्षतुक्यजन्वात्किप्‌ अतोोपादिपूर्ववद अनतुपकषेक्यचश्चि्तनान्तोदात्तवेषा- पेव्यत्ययेनादयुदा्तवम.। अआवयुकताहस्तायषंतिमावहस्तासः आजसेरसुक्‌ ग्रावशब्दोवरषा- दितवायायुदा्ः बहुबीहै पपदपरुतिस्वरतम्‌ । अध्वर नविद्तेष्वरोिंसायस्मिन ननूयभ्या- मि्ु्तरपदान्तोदा्त्वम्‌ । ईकते अनुदाततेचवादासनेष्दं अदिपभतिश्यदपिगगोड्क्‌ सस्य अद्दिशः॥ ७ ॥ + अष्टमीर्चमाह- हो वेणोदाददातुनोवसरनियानि नि रषिर देवेपुताव॑नामदे | इविणोयार्ददातुनोवखनियानिश्रण्विरे । देवेषु ॥1<॥ दरविणःश्दाः । द्दातु । नुः । वर्सन 1 यामि । शण्िर । देवेष ता 1 वनामहे ॥ < ॥ १ नि०<.१.1 >नि०८.२.। मै०१अ०४ सू०१५] प्रथमोश्कः १५५ ्रविणोददेबोनोऽस्मभ्येवसनिधनानिददातु यानिधनानिशर्विरे हविरपयुक्रवेनभू- यन्द ता तानि्तवाणिधनानि देवेुनिमिततभूतेुवनामहेसंभजामः प्दवान्यषं तानिखीकु- गृह्यथः॥ दविणोदाः गतम्‌ । वस॒नि शृद्क्िहीत्यादिनाउपत्ययः निदित्यनदरनेरायुदात्तः । शरण्िरे शरुभवणे छन्दपिुदरद्रिदतिवतेमनेधि्‌ स दर्‌ छनदस्युभयथेतिसावधातुक- लिव्पत्पयेनशरुः चत्सनियेगेनशुभावश्च उवडप्रे दुशुवोः सार्वधातुकइतियणदेशः विवद- त्यनोदान्तलं यदतानित्यपितिनियावप्रतियेधः शे्छन्दसिबहुखपिरिशेजोपः नदोपःपामिप- दिकान्तस्येतिनदोपः । वनामहे बनपणसंभकत व्यत्पयेनासनेपद्म्‌ 1 ८ ॥ नवमीषटचमाह- इविणोदाःपिवीपतिजुदोतप्रच॑तिष्ठत । नेष्ाटुक्गिरिप्यत ॥ ९ ॥ द्रविणुःश्याः । पिपीवति । जुहोत । ध । च्‌ । तित्‌ । नात्‌ करतुऽिः! इष्यत्‌ ॥ ९॥ द्रविणोदाः देव ऋतुभिःसहनषटरार नेष्टसंन्धिपा्ाद पिपीपवि सोमं पातुमिच्छपि त- पेकविजः इष्यत होमस्यानेगच्छत गवाघ जुहोत होमंकुत्त हुवापरिष्ठतसं होमस्था- नातस्थानान्तरेमिगरस्थानमग्िकुरुत ॥ दरविणोदाः गतः । पिपीषति पापाने पातुमिच्छतीतिसन्‌ छानदसर्ईकारः तिङतिदद्द्विनिषातः । जुहोत योण्मध्यमवहुषवनं चस्यठदृवद्धावाततादेणः वस्य तपनपनथनाभेतितवदिशः तस्यपिचादटूणः अप्यस्तानमादिसितयनुदृनौ अनुदा्तेचेतयनु- दत्तवा भीहीभहूमदजनधनदरिदाजागरापत्ययात्‌र्वपितीत्योकारउदात्तः 1 तिष्ठत छाग विनिदरचौ खोद मध्यमबहुवधनस्यथस्यलङदरावातदेशः शपिपापमेत्यादिनारिष्दिगः समवपरविश्पःस्थदइतपासनेपदंनभवति ततरानुदृत्तस्यनिरद्गरहणस्यानन्वयांथावाव्‌ अवचश- गदनव्यवधानाद्‌ तेपराग्धातोरितयुपसगैलेनपाक्मयोक्तव्यस्यापिपरशबदस्य व्यवहिताधेति छ- नदुचिव्यवहितपयोगः अत्रचशब्दोनुहोतेतिपूरवणतहसमृचमार्थः नपुनरिप्यवेतयुत्तरेण ॒वे~ नापरथ मताचवापेगेप्रथमेतिनिपेधाभावातिङःतिङ्इतिनिवावः 1 नेरा पोबादनतंपुनीवनेत्य- धर पोषरशु्दे यदुक्तं तद्द्रव्यम्‌ दृप्यत दृषयती सण्मस्यमवहूवचनुम ॥९॥ द्थामीण्चमाह- परच्वातुरोय॑गतुभिररविणोदोयजांमदे । अधस्मानोटदिर्मव 11 १०॥ १५६ क्संहिताभाष्ये : - [अ०१व०३० - . यत्‌ त्वा । तुरीय॑म्‌ । कूतुऽभिः । द्रविणः्दः ! यजामहे । ` अध॑ स्म्‌ । नः । ददिः 1 भव्‌ ॥ १०॥ हेदविणोदेदेव यदयस्मा्रारणादतुभिःसहतुरीयंचतुर्णपरणं ला लांयजामहे अधेत्ययं निपातसतच्छन्दाथः तस्माकारणानोऽस्मभ्यं दृदिरषनस्यदाताभवस्म अवधश्यंभव ॥ तुरी- य॑ चतुर्णपूरणं चुरण्ठयवावादक्षरठोपभेतिछपरत्ययः तस्यपत्ययस्वरेणोदाचास्रागेव जायने यीनीतयादिनाह्यदेशः आयनादिपूषदेशिवद्रचनंस्ररतिद्यथैमिविवचनाद्‌ रतेभदेशे पत्य- वस्वरेणकारउदाचतः। द्रविणोदः उक्तम पादादित्ादामनव्रिताचुदा्तलम । यजामहे अपः पिखेनतिडग्थटसा्वधातुकस्वरेणधातुखरपव पू््यामव्रितस्याप्यविद्यमानव त्वाव यद्तयोगा- द्ाननिषातः व्यवहितयोगेऽपिरिसनिपेधदयक्तम.। अध छान्दसोधकारः। स्म चादिरनुदात्तः संहिवायांनिपातस्ययेतिदीर्ैः। ददिः इदाञूदाने आदगमहनजनःकिकिनीटिद्वेतिकिमत्ययः दिदद्ावाद्धिवंचनादि आतोरोपदण्ित्याकारोपः प्रत्ययस्वरः १० ॥ । एकादशीग्रचमाह- अशिंनापिवतंमधुदीयंम्रीशुचिचता । छतुनां यज्ञवाहसा ॥ 9१ ॥. अश्विना ।.पिवतम्‌ । मधुं । दीर्यी इति दीदि्अग्री । शुचिव्रता । तुना । यज्ञ॒ऽवाहसा ॥११॥ ` हम्विनौ धूमो सोम॑प्वितं कीटशोदीय्ी दोतमानाहवनीयाचभ्नियक्ौ -शु- चित्रताशकमौणो ऋतुनाकतुदेवतयासहयन्तवाहसायज्गस्यनिवौहकी ॥ भग्विना संवोधनदवि- वचनस्यसपा ुगित्याकारः आमव्रिवायुदात्तः ! पिवतं शपःपित्वादनुदाचततवम, गिङट- , सार्थधातुकस्वरेणधातुस्वरएवरिष्यते ! मपु एदिपारीत्यादिनाउपरत्ययः निदित्यतुवरचेरमित्वादा- धुदाचः 1 दीययी दिवुकरीडदौ. अन्येश्योऽगरिद्यन्तदतिषिद्‌ ेसूक्तटोपादटिटोपोवरीयानि- तिपथुमवकारस्यटोपः प्रथमंपरत्ययटेपेहिविणीश्रयविधीप्रत्ययदक्ष्ण॑नास्तीतिनिपेषाद्रटिरो- पोनस्पाव. छान्द्तंदिवचनं तुजाद्रिवादभ्यासदीर्ववग. यङ्गनताद्ासंतापूर्वको विधिरनित्य- हृतयभ्यासस्यगणाभावः दीदिरम्निययेोस्तोदीयम्री आामविवादुदात्ततम्‌ पादादिवाननिषावः। चिता शचिनतंययेसतीसुपांसदटभित्याकारः दीयमिगर्दस्वसामान्यवचनतेननायव्रिषद- दयभरियमानकचवमतिपेषादा्टमिकनिवाततरम. पूवंस्यपराद्रवद्रावात्‌ देकस्वर्यम.। यत्तवाह- सा वुपापणे यत्नंवहवद्मियत्तवाहसो वदिदापाजुष्यश्टन्दसरीत्यसुन. वषहिगपिकाकयो- मं ९१ अ०४ सू०१५] ध्रथमोषकः १५७ रपिपरपदमरतिस्वरलनेपिवचनात्सोपपदानामपिभ्यतीलुकतम्‌ गिदितयनुतेर्पथादृदधिः सपा सुटुगित्यादिनाविककतेरकारः भआमवितनिवावः असामथ्यंसूरेस्यनपरादगवद्रावः ॥ ११ ॥ ॥ दवादशीघ्रचमाह- , मार्ुपत्येनसन्त्यछतुनांयज्न नीरस । देवान्देवयतेयंज ॥ १२।२९॥. ` गार्हश्पयेन । स॒न्त्य । कतना । यज्ञनीः 1 अपि । देवान्‌ । देवध्यते । यज ॥ १२॥२९॥ हैसन््य फृलपदाप्निदेव गाहूपत्येनगृहयतितंवन्धिना्पेणयुक्ःसन. ऋतुना ऋतुदेवेनसह यन्ननीः यद्भस्यनिवाहकोपि तस्मा्वदेवयते देवविषयकामनायुक्ताययनमानायदेवान्य- ज ॥ माहैपत्येन गृहपतिनासंयुकतेज्यः यस्येतिडोपः जिवारादव्िरायुदा्ततेच गहष- तिलमितपर्थे पत्यतपुरोहिवारिश्यहतियक्िलनतोदात्ततंस्याद. ! सन्य सनेभव पणुदाने किूकोयेतिक्तिय्‌ नकतिबिदीषैशेतिदीषैनटोपाभावः भरवेठन्दसीतियव्‌ तनसाधुरिषिवा- निषातः। यद्तैनयतीतियत्तनीः सत्सद्विपेत्यादिनाक्रप्‌ छटुत्रपद्परुतिस्वरः । देवपते दे- वानामनच्छतीतिदेवयन तस्मे क्यचियेतीतवनभवति नच्छन्दस्यपुषस्येविनिपेधाव्‌ कश्वाष- स्येत्यालविधानादात्निपियेपा्स्यदीर्घस्याप्येषनिपेधद्तयुक्तम-शतुरनुमोनदघयजादीईतिविभकतेर- दात्ततवम्‌ अ्रक्यचश्रिवादन्तोदात्ततवं शपःपित्वादनुदात्तवंः शतुश्वलसावधातुकस्वरेण उभ- योऽक्यचासेहैकादेगेपकादेणाततेनोदाचदयुदाचः वस्मादन्तोदा्तचापरस्याविभक्तेःःपतृर- नुमोनथजादीदतिरिभकेष्दानलम्‌ ॥ १,.॥ - ६ ` इतिपरथमस्यप्रथमेएकोनतिंशोवर्गः॥ २९ ॥, ` चतुरथेनुवाके आत्वावहन्तिविनवर्चसक्तम्‌ ऋपिच्छन्दसीपूयैवदनुवतति पिगोपादेशा- ` शावादन्दोदेवता ` मिनियोगस्तुभातम्तवेनभेनावरुणस्योनीयमानेसक्तम. आववापहन्तुहरय- इति. तथाच ` द्विदेवलेश्वरन्तीतिखण्डेसूबिवम-उन्नीयमानेभ्योनवाहात्वावहन्चिति तथापोद- रिनिगत्तेभात्वावहन्तुहर्यईतितिस्ः रथाचप्तरि्िम्‌ अयर्पोडशीतिषण्डे-आत्वाृहनतुह्र- यदूतिषिस्नोगायन्यईपि । | . .दस्िनसूकतेमथनाणूवमाह- आत्वावहन्तुहरंयोडपंणंसोमंपीतये । इन्द्र॑तासूर॑चल्षसः ! 9.11 १७८ कक्सं हिताभाप्ये {अ०१वण०्द० आ। ला । वहन्तु । हर॑यः । दप॑णम्‌ । सोमऽपीतये । इन्द्रं । तवा । सूरऽचक्षप्तः॥ १ ॥ हदन्द्र दृषणंकामानांवर्षितारवातासोमपीतयेततोमपरानार्थं हरयस्वदीयाभश्वावहन्त असिमन्कर्मण्यानयन्तु तथासूरषक्षसः सूरयसमानपरकाशयुकताकविजस्वामव्रेभकाशय- निनितरशेषः ॥ हरन्तीविहरयः अचः इन्टापधातुष्यहवीन्‌ निच्वादादुदाचः । दृपणं कनि- ्दृपितक्षिराजीत्यादिनाकनिन. किच्वाहपूपधगुणाभावः वापृूषैस्यनिगमेहतिविकसि- तमुषादी्थलम्‌ । सोमपीतये देभिर्इत्यत्रोक्तम। सूरचक्षसः चकषिद्व्यक्तायावाचि सव॑- धातुभ्योऽसुन चक्षिःस्याम्‌ इृतिन्वति अनसोःपतिपेधोवक्तव्यदृतिनिपेधाव, पूमेरणे स~ वतोतिस्रः सुसधव्रिधिक्यःकनितिकरन. किचादूणाभावः निचवादाुदाच्तः सुरवव वक्षः ख्यानं धरकाशोयेषां वहुनीहैपूरपदपररुतिस्वरतम्‌ ॥१॥ द्वितीयाश्चमाह- इमाधानापुंतसुबोहरीडहोप॑वज्षतः । इन्द्र॑मुखतंमेरये ॥ २ ॥ इमाः । धानाः। पृतेऽसत्वैः 1 हरी इति । इह । उपः । वश्चुतः। इन्द्र॑म्‌ । सुरध्तमे 1 रथ ॥ २ ॥ इरिगन्ददन्दरथस्पवोढारावभ्वावाचे तथाचभरुत्यन्तरम्‌-हरयौःस्थतिति हरिष्यांवे- ोदवताममयत्वितिच एदेवाक्षिमेत्वनिषण्डकारआह हरीहन्दस्येति वाद्पोहरीदमायागार्थ येद्यामासादिततरनपुरोवर्विनीर्भानाः भृटयवतण्डुलानृद्ि्य सखतमेरये इन्दमवस्थाप्य इहा- सिन्कर्मणिपदशषतः वेदिसमीपेवहवां कीटशीथोनाः धृतसुवः अ्ंकरणोपस्तरणाभिषारणे- नपूतस्चाविणीः ॥ धीयन्तदृतिथानाः धापृवस्यज्यतिश्योनइतिनः प्रययस्वरः। पृतरुवः पृतं " सुवन्तीतिपृतसुवः क्रिपि पुग्ावन्छान्दत्तः पातुस्वरः समातेरदुचरपद्परुतिसखरवम्‌ सोपा योगूवेतेनपणपावादूवहादेशः । हरी दूरे सवधातुश्यदन्‌ निच्वादायुदात्तः ्रगृ्- वातसंहितापरतिभावः। वक्षतः पा्थनास्येचिडुरधेदेट्‌ तस्यप्रथमपुपद्विवचनंतस्‌ टेटोडारा- वित्डागमः पिपा िवहुरेखेशीतिसिप्‌ दतलकलवपत्वानि तिङतिडतिनिषादः । सुखव- मे गतम्‌ ॥ २॥ ठ्तीपाश्चमाहू- दन्णानर्दवामहदन्ैपय्यध्येे । दन्टरसोम॑स्यपीनये ॥ २1 १ तेन सः १.४.२८. र तैनसं.१,६.४.1 मै ०१७०९ सू०१६] भ्रथमोटकः १५९ इन्द्रम्‌ । भरातः! हवामहे । इन्द्र॑म्‌ । प्रऽ्यति। अष्वर । इन्द्र॑म्‌ । सोर्मस्य । पतय ॥ २॥ प्रातः कृमारभेमातःसवने इन््रहवामहे आहूयामः तथेवाध्वरसोमयागे प्रयविमगच्छति प्रार्यवर्मनिसति माध्य॑दिनिसवनेतमिददंहवामहे तथायज्तसमाप्यवसर ठतीमसवनेसोमस्य पीतयेसोमपानर्थहवामहे ॥ प्रातः स्वरादिप्वन्तोदासोनिपातितः । हवामहे हैनोररिशपिषर- तोहुःसंपस्ारणमित्पनद्ौ बहुरुखन्दीपिेपरसारणं परपवेतं गुणावदेशौ । परयति इण्‌ मतो लटः्शत अद्धिमभतिश्यःशपतिरपोटुक शतुितवादृणाभावः प्रापिसमास्तः छद्रहणेग- तिकारकमूवस्यापिग्रहृणमितिवचनालत्ययग्रहृणइतिनियमाभावाव शतुरनुमोनद्यजादीडतिवि- भक्तेएदाचतम्‌ । अध्वरे उक्तं संहितायांउदातस्वरितयोर्यणःस्वसितोनुदात्स्येति अकारस्य स्वरिततयम्‌ 1 पीतये पापरने क्तिनि छान्दंसमन्तोदात्तवम,.॥ ३ ॥ चतुर्थाष्टवमाह- उप॑नःसुनमाग॑हिदरिभिरिन्दकेशिभिः। सुतेरित्वाररवामहे ॥ 2 11 उप॑ । नुः 1 सुतम्‌ । आ-। गहि । हरिभिः । इन्द्र । केशिऽभिः। सुते । हि । खा । हवामहे ॥ ४ ॥ हदन्द्र केगिभिकेसरयुके्रिभिरवैस्लंनोऽस्मदीयंरुतमभिपुतंसोमंपतिरपसमीषेआग- हि भागच्छ एते अभिपुतेसोमेनिमित्तमूवेसति हियस्माक्तारणात्वाहवामहेत्वामाहूयामः तस्मा दागच्छेतिपुथैवाचयः ॥ गहि गमेखटमपेिः शपश्तयनुदृ्ोयहरठंढम्दसीतिपपोडुक्‌ इषग- मियमोछदृतिछतंनभवति नदुमतांगस्येतिपतिषेधाब अनुदतोपरेयोत्ाद्िनाभनुनापिकमेषः चस्यापिद्धवद््राभादित्यततिददलादतेिरिरिदेदुग्भकति 1 केशिभिः क्िपोरन. रोन्ोपशरेतिभन. मवर्थायईनिः पत्ययस्वरः। हवामहे हतयनुदृ्ती वहुरंखन्दसीतिसंसारणं शपःपिचादनृदा- त्वे तिदम्थतसावंधातुकस्वरेणधातुखरएव तिङ्कतिङ्डतिननिवातः हिविपिमतिपेधाद्‌ ॥ ४ ॥ पच्चमीरचमाह- सेमनःस्तोम॒मागदयुपेदसवनसुतम्‌.। गौरोनठरंपितःपिव ।} ५1 २० ॥ सः। इमम्‌ । नः ¦ स्तोम॑म्‌। आ 1 गहि । उप । इदम्‌ । सव॑नम्‌ । सुतम्‌ ) गौरः! ज । तृप्तः । पिद ॥.५॥ ३०॥ 9६० ऋव्संदितांसाप्ये . [अ०9 व०३१ हेदन्द सरव॑नोऽस्सदीयमिमंसतो्मसततिं प्रतिआगहिभागच्छ आगमनेहेतुरुच्यवे उप देवयजनसमीपे दतमभिपुतसोमयुक्तमिद्‌ मिदानीमनुष्ठीयमानं सवनं परातःस्वनादियकर्मवत- ते तस्मारीरोन गोरष्टगदवठपितःसनिमंसो मंपिव ॥ सः इममिव्यत्रसंहितायांसोविरोपेचेतादप्‌- रुणमितिसुटोपः । गहि गतम्‌ । सवनं सूयतेसिमनसोमदत्यधिकरणेल्युद्‌ दितीतिपत्ययाूव~ स्योदाचतं सयुडनतात्स्म्याः दुपाखपोभवन्तीतिवक्तव्यमितिवचनाद्‌ द्वितीया अभिषुततोम- युक्तमिदसवनमितिकरमण्येवाद्वितीया तदाछतगव्दादर्ीभादिवादच्‌ । ठ्पिवः जिदपागि- पासरायां निष्ठा निषठतिक्ः प्र्यस्वेरेणोदाततः पशवादिद्‌ आगमाअनुदाचादत्यनुदाच्वम.॥५॥ इतिपरयमस्यप्रथेर्रिशोवर्गः ॥ ३० ॥ सक्तेषषठीषचमाह- इमेसोमौसइन्दैवःसुतासोअओधिवर्दिपि । तँन्दरदंसेपिव 1 ६1 दमे । सोमासः । इन्द॑वः । सुतासः । अधि । विपि । तान्‌ 1 इन्द्र । ससे । पिव ॥ ५॥ ¢ इनटुब्दः उनदधिदनेदतिधातोरुसनः इन्दवः छेदनयुक्ताईमेवेधामवस्थिताः सोमाः तत्तताजगताःसोमावर्हिपियज्ञे भधिआायिक्येनसतासः अभिपुताः हेदन्द सहते वटार्थ त~ न्तोमान्‌ पिव ॥ सोमासः भजततेरखगिति जसोऽसुगागमः । इन्दवः उक्तम. खतासः पू्वबद- सुक्‌ संहिता्ापरुत्यानतःपादृमव्यपरेइतिपरुतिननावात्वरपूरतनभवति 1 वर्हिपि वहिनयेपः श्रेत्‌ पत्पपस्वरः! तोदनेत्यत्रदीवीदरिसमानपदेइतिरतं तयोर अनुनासिकः । सह से पहूमर्पणे अघुनन्तोनिच्वादायुदाचः ॥ ६॥ सप्मीएवमाह- अयेतेस्तोमोअग्रियोददिस्प्ग॑स्तुरान्तंमः। अयासो्म॑सुतंरपितर ॥७॥ अयम्‌ । ते । स्तोम॑ः। अगरियः। हदिऽस्पृक्‌ । अस्तु । रम्‌§तंमः। अयुं । सोम॑म्‌ । सुतम्‌ । पिव ॥ ६॥ देददरभयमस्माभिक्रियमाणभ्लोमः स्लोतरविेपः अग्रियः श्रेठःसन. वेतव इ“ रिसक्‌ मनस्गमीडवः गन्म: सुखतमोऽसु अथस्नेरन्तरं सतमभिपुतंसोमंप्ि ॥ नः परियः ममादितयनदृती पच्छीपेविषनू विचवाद्ोदानः। ददिसृतीतिददित्छ्‌ सृगोप्‌- भं०५ ०४ सू०१६] पभथमोषटकः १६१ दकम्‌. वतुपेरुतियहुरमित्यटुक्‌ किन्पत्ययस्यकुरितिशकारस्यकुतवं श्दुत्रप्दमरूहि- " स्वरम्‌ ¦ शन्तमः सखकरदरव्यवषनोऽप्रगमृशष्दः ततस्तमप्‌ अत्रषुखपकर्यस्यगुणदरारागु" णनिष्ठदुवयेसंकान्तलाददव्यमकपंदतिनिपेधावफिमित्तिडच्ययेत्यादिनाआम्‌नभवति द्यस्य {पकरपाकावाद्‌ ईदगथंर्वहिसनिपेधः। अथासोमं संहितायां नि परातस्यवेतिदीर्षः॥ ७ ॥ अषटमीष्वमाह- विश्वमित्सवनसुतमिन्द्रोमदायगच्छति । इच्चदासोमपीतये ॥ < ॥ विर्व । इत्‌ । सर्वनम्‌ । सुतम्‌ । इन्द्रः । मदाय । गच्छति । द्च्हा। सोमऽपीतये ॥ ७॥ गृषहाशतरुषातकडृन्धः सोमपीतयेसोमपानायमदायततपानजन्यहू्पीयच विष्वमितार्वेम- पिठुतमिपुवसोमयुकतंसवनं पावःसवनादि्पंकरमगच्छति ॥ विभ्वं अिष्रपीतयादिनाकरन, नित्वादादयुदाचः । सवनं सुवं पूर्ववद्‌ । मदाय मरेनुपसर्गह्यप्पत्ययः पिचादातुस्वरः । ग~ च्छति दपुगमियमांटः। व्हा दतहववान्‌ बलभद्रकम्‌ इनहनूपनित्यादिनानिदलंदीषै- चं सीचेतिप्रतिपसवाद्भवति शुदुत्तरपदपररूतिस्वरतम्‌ 1 सोमपीतये व्यधिकरणबहुव्रीहिरि- तयुरुम. तसुरुपेवा दासीभारादिलवातूर्पदमरतिस्रतलम ॥ ८ ॥ . । नवमीष्टचमाह- ; सेमजःकाममाणणगोनिसेैःशतक्ततो । स्तवांमतास्वाध्यंः ॥९।२१॥ सः इमम्‌ । नुः 1 काम॑म्‌ । भा । पृण । मोभिः। अनिः । शतक्रतो इतिं शतक्रतो । स्तवांम । त्वा ! सुऽआध्य॑ः ॥ < ॥३१॥ ` हेशतक्रतो सवनोस्मदीयमिमंकामंकान्यमानेफरंगोगिस्पे सतह आणसर्वतःूरम व- यमपिस्वाध्यः सुधुसवेतोध्यानयुक्ताःसन्तसवात्वस्तवाम्‌ ॥ सेमं संहितायां सोचिटोपिरेवादपर- णमितिसुोपः। कामं कमर्वनि कपौलतोवभोन्तञदानइत्यनतोदात्तवेयपि वृषादिपुपागदाचुदा- त्वम्‌. पण पृणप्रीणने _लोटःेरहिः तुदादिश्यःशः वस्यङ्न्त्वाहणाभावः अपोहेरितिदेरंक्‌ । गोभिः सवेकाइतिपापरविभकतेरदाचलंनगोश्वन्त्वाववरणेतिपिषिष्यते । अन्ैः कन॑न्ई- * त्तं -जत्तामथ्या्परादवद्धावः 1 स्तवाम टुमूसततौ धालदेःःसः रोडु्मवहुषचनस्यरो- २१ १६२ च्रक्संहिताभाप्ये [अ०१ ०२ . येरद्दिषिटद््ावाद नित्यं डितदिसकारस्यटोपः आद्तमस्यपिचेत्याडागमः शत्ययस्यपि- तादनुदासवं धातुस्र्व । सवाध्यः ध्यैविन्तायां स्वाडोरपसरगयोःपाक्म्रयोगः अन्येभ्योऽ- पिद्छयन्तदृतिक्िप्‌ दरिमरहणस्यश्रिध्यनतरोपमहणा्थंतादनरंपसारणेततिपरपूव॑ं हटि दीर्घः जशिषरनेकायहतियणदशः गतिकारकोपपदात्छदितयु्रपदमरतिस्वरतं उदाच्पणो- इतपू्ादितिजसउदाचलवंनभवति तव्रासवेनामस्थानमित्यतुदृतेः भतडदाचरस्रिियोरयणः स्वरिसोनुदालस्थेतिस्वरिवत्वमेदभषवति ॥ ९ ॥ इतिप्रथमस्यपथमेएकर्तरिशोवरगः ॥ ३१ ॥ इन््ावरुणयोरियादिकंनवर्यसु्तं अतर्वनवशब्दानुदरतावनुकरम्यते -इन्दरावणयेरिना- वररणयुवाकुपाद्निसृताविति भनेदेवताविस्प्ट ऋपिच्छन्दसीपू्वदनुते अयंतुविरेपः युवा-' कुदीतपादिकेदरेकवैप़दनिचृनामकच्छन्दोयुकते विनियोगस्तुसपर्तिटिगिकोवाकथिद्वगन्त्यः तस्िन्सुलेपरथमाप्रचमाह~- पवरणयोरहंसम्राजोरनआरणे ! तानोंगृकातईंडश ॥ 9 ॥ इन्द्रावर॑णयोः ! अहम्‌ । सम्राजोः । अव॑: । आ । दृण । ता। नुः) मूखातुः 1 दसै ॥१॥ सहमनुषठातासश्रानोः समीयीनराज्योपेतयोः सम्यग्दीप्यमानयो्ा इनदावरुणयोर्देव- : योऽसंयन्यि अवोरक्षणंआद्रेस्ववःप्रर्थये ता तैदिवी रेवं वियेऽस्मदीयवरणेनिमिनप्रतेत- तिष्कातः भस्मान्छुखयवः॥ इ्दशब्दोरत्ययान्तः वरुणयब्दृउनन्यसयान्वः उभोनिचव दरा यद्रास्ी समाप देववादनेचतिपूषदस्यानडदेशः उभेयुगपद्वि्नुदृसदिवतादन्देवेतियुमणुष- यपदृपरतिस्वरलम्‌। सत्राजोः राजृदीी सत्सदवपत्यादिनाकिप्‌ समोमोऽनुखारदायनुसा- पे मोरागिसमःकावितिमकारदेशः छृदु्रपदपरतिसखरवं करवृकर्मणोऽछतीतिकतरिपष्ी। भ~ व्रसणादिपृभवेऽखुन निवादायुदात्तः 1 ता इपांसुटगित्यादिनाद्विचनस्याददिशः ष्टि विभरकेर्दात्तनिदृचिस्वरः । एवटातः एृडदसने पाथनायांदिङर्थटे द्विवचनं वस्य त्‌ ठेयो- इारादित्याढागमः वुदादिष्यः्शः ड्चिाहूपधगृणाभ्नावः । इट्य वदादिपुदपोनाटोचने- कथचेतद्मरबदेगपषदेदयोःकन्‌ उप्पदसमा्े दकिमोरीगुरीदवदमहग्‌ शिचात्तवंदि कनः कित्वाटृणाभावः जिचाट्तरपदस्यायुदाचलम्‌ उपपद्मासेष्टुसपपदपरुपिसरवे- मदेदेषरिष्येे ॥ १ ॥ म॑०१.अ०४ सू०१७ ] प्रथमोष्टकः. १६३. - दवितीयाए्चमाह- ३ ` गन्ताराहिस्थोव॑सेदवेविभरस्यमाव॑तः । धतरिंचर्पणीनाम्‌ ॥ २ ॥ ~ गन्तारा । हि । स्थः । अर्वते । हव॑म्‌ । विस्य । माऽव॑तः। धर्तारं । चर्पणीनाम्‌ ॥ २॥ हैश््दरावरूणो अवत्ते अवितुमनु्ठतारं रक्षितुं मावतोमद्विधस्यपिपरस्य बाहणर्विभो- हवमाहृन॑गन्तरिस्थोदि प्रा्शीरीभवथःसदु कीदशौ वर्षणीनांमनुष्याणाधतीरो योग षेमसंपादनेनधारयितारो ॥ गन्तारा गमेलाच्छीव्येदन. द्विवचनस्यसषंसट्गित्यादिनाभा- कादेशः कद्ोडिगुणः अपृननित्यादिनेपधादीर्षतं ठनोनि्वादायुदात्ततम्‌ । स्थः अस्‌ भुवि 'उङ्ूमभ्पमपृरपदिवचनं यस्‌ अदिपशतिश्यःशपईतिशपोट हिषेतिनिषातमतिपेधः।भव- से भवरक्षणे तुमरथसेतेनित्यसेन्‌ निचवादाययुदा्तः। इयं हेनोवहृरंछन्दसीत्येमिततिकिरेम- सारणेपरैलेच कदोरमित्यपू गुणावादेशौ अपःपित्वादनुदानलं धातुस्वरएव । परिपस्य टुव- पूवीजसैताने अस्यकमेन्धेतमादिनासनिपातिवोनि्तादादुदा्ः 1 मावतः वतुप्प्रकरणे य्‌- प्पस्मद्यंछन्दसिसादृश्यउपरसंस्यानं वतुप्‌ पत्ययोच्तरपदयोरस्मदोमपरयन्तस्यमादेशः आसर्व- नान्नदतिदकारस्यभकारः सबणदीर्धः मतुपःपिच्वादनुदाच्तवम. परातिपदिकान्तोदानवे सएवशिष्यते । धौरा पृनूधारणे णवुट्वृचावितिटच्‌ एकाचउप्देशेदतीटूपतिषेधः गुणोरपर- तं अपृनित्यादिनाउपधादीवैः सुपां सुरुगित्याकारः ठचश्रिच्वादन्तोदात्तत्म्‌, । चपैणीनां रपेरदेश्वचदईतिअनिपरत्ययः तत्सनियोगेनककारस्यचकारः परत्ययाधुद।तततवाधित्वा छा- न्दृसमन्तोदाततत्म्‌ अतएवनपमन्यत्रस्यामितिषिभकेर्दात्तवम. चवि मतुपि योहखान्त चः अन्तेदान्तःपवउत्रस्यनानउदाचत्वमितिम्यास्यावम.॥ २ ॥ । ृतीयागचमाह- अनुकामेत॑पेयेथामिन्द्रंवरुणरायओ । तावानिरदिष्ठमीमदहे ॥। ३॥ ` ' , अनुऽ्कामम्‌ । तरपयेथाम्‌ । इन््र॑वरुणा । रायः । आ । ता । , वाम्‌ । नेदम्‌ । ईमहे ॥ ३ ॥ + इन्द्रावरुणा देइनद्रावर्णी अनुकामं अस्मदीयाभिराप्मनुरायोधनस्वपदानेन आतरष- ` येथां सवेपोस्मा्दूमानङुरुतं वर्य॑यदायदाधनंकामयामरेपदातराप्रयच्छतमित्य्थः ता वाः म॑ ०१७०९ सू० १७] ` प्रथमीषकः -१६७ र्वपदस्मानर्‌ आमवितायुदाक्तत्म्‌ संहिवायांडादसेहुस्वलम हवे हयतेरुरतमेकवचनं इ- दर शद्तुवरतौवद्ंठन्दसीतिडक्‌ हदत्यनदर्ोवहुरखन्दसीतिसंमसारणं परपषैवं भवि- शुषावित्यादिनाउवड्‌ नवहुशुवोरित्यादिनायणदेशः सुहेतिरेवहिमतिपरोक्स्यतदलपुनरस्य उक्षणिकताद इटःपरत्ययस्वरेणोदाचलं पाद्यदिवाननिषातः। रपे अहन निचददृश- ततवम्‌। अस्मान्‌ शसि द्िवीयायेत्ालम्‌ शसोनदइतिनतम.। मिग्युपः जिजये विटःकुशेति कुः दावः सनटिेर्जेरितिदितीयस्यकुवं कसोःकिचादुणाभावः कादिनियमावापस्येरो- ` वस्वेकाजाद्धपाभितिनियमेननिवृत्तिः दवितीयावहूवचनंशत्‌ भसंतायां वसोपतपसारणमिवि संमसारणंपरर्वलं एरनेकायद्तियणदेशः शासिवसिघसीनां तित्वं परत्ययस्वेणउकार- उदात्तः रुतं रुनूकरणे रेोप्मध्यमद्विवचनस्य खङ्द्वावालमदेशः शगेबहुंखन्दसीपिट्क्‌ तिङ्कतिडददृतिनिपातः ॥ ७ ॥ ॥ अष्टमीमूचमाह- । इन्द्रावरुणनूनुवांसिपांसन्तीपुधीष्वा । अस्मभ्यंशर्मयच्छतम्‌ ॥ < ॥ इनद्रारुणा 1 नु । नु 1 वाम्‌ । सिसांसन्तीपु । धीपु । आ । ` ऊस्मभ्य॑म्‌ । शर्म । यच्छतम्‌ ॥ < ॥ इन्दावरुणा हेदन्दादरुणो धीप्वस्मदीयवुदिपुवां युगा सिषासन्तीषु सनितु संभकत सम्य- ऊ पतितुमिच्छन्तीपुतदानीमपिमनतादस्मभ्यं शमखलं नून्‌ अपिशयेनक्षिपंयच्छतेदतं पहि तिरसख्यकेपुक्षिमनामद नुमक्वितिपटितिम तस्यद्विरदृच्ययखाग्‌ अविशयोठश्यते॥ इन्द्रावरुणा उक्तम्‌ । नुन्‌ शपितुनुषमसुतङ्ोर्प्याणामिति पू्वस्यदीर्वतम। सिपातन्तीपु बनपणतंभकतौ धात्वदिःपःसः इच्छायांसर द्वि्भीदोहटादिरेषः सन्यतइतीलं अदेशमत्यययोरितिपं सनीवन्तेत्यादिनाविकस्पादिडिभावः -जनसमरवनांसनक्षरोरितिनकारस्यभाकारः उप्रिरटः शठ कर्तरिशप्‌ उगितश्नेषिडीप्‌ शपश्यनोर्मित्यमितिनुम्‌ डीपःगपश्यपि्वच्छुश्वरसावै- धातुकत्वेनचातुदात्तवम. सनोनिच्वादाद्युदात्ततवम्‌ पदेवरिप्यते । धीु सविकायरतिषिभकते- स्वाम्‌ । अस्मभ्यं अस्मन्यममरिप्ुतदृ्यत्रोक्तम्‌ । यच्छतं दाण्दाने शि प्मत्या- दिनापच्छदेशः ॥-< ॥ : नवमीष्टवमाह- भरवमश्नोतुसुषुतिरिनद्रौबरुणयांहुवे 1 वागूधार्थेसधस्तुतिम्‌।।९।। २२ १६८ ऋक्सदितामाष्ये [ अ०१ व०३९ भ। वाम्‌ । अश्नोतु । सुसतुतिः । दनद्रौवरुणा 1 याम्‌ । हुवे! याम्‌। ऋधाथे इतिं । सधस्तुतिम्‌ ॥ ९॥ ३३ ॥ इन्ावरुणा देदनदरावरुणो यामस्मतर्वकांशोभनस्तुतिपतिहुययुवामुभावाहयामि कथं सधस्तुति. युवयोरुभयोःसाहित्यनक्रियमाणयास्तवक्रिययायुक्तां यां सुष्टुतिं प्रतिरभ्य क . धाय युवावरधाथे तास्शीखष्टतिः शोभनसुरिहेतुभूतक्रकसमूहोवामशनोत युवां व्यामोतु ॥ अशनो अशृब्याती ययेव्पत्ययेनपिप्‌ स्वादिष्यःशरः । सुष्टुतिः नर्विधेभ्‌" स्ययुष्तिमित्यतरोक्तम्‌ ।इन््रावरुणाहुवेऽकते अवतु यदत्तयोगादनिषातः। करथाये कषवौ खड व्यतयेनासनेपदम मध्यमद्विवचनेशोबहुरुंखन्दसीविसुर्‌ पतययस्वरेणभाकारउदा्तः य~ च्छब्दोगाननिषाः । सधस्तुतिं सहसतुतिर्स्यासटतोसासधस्तुतिः अत्रसषटतिरिव्न्यप्दा- थ स्तुतिशब्दस्यस्तूयतेअनयेतिकरणसाधनलेनक्रक्परते अयंस्तुतिशब्दोभावसाधनतयासतव- नक्रियाप्रः तसमन्भावसाधनवेनक्रियापरे अयंकरणसाधनतयाकक्परईतिसमस्यमानपदा" यादन्यः सहेत्यवहकारस्यम्यत्ययेनधकारः सहशब्दएवमादिवादन्तोदात्तः बहुनीहितेनपू" पृदुप्ररुतिस्वरत्वम. ॥ ९॥ ॥ इतिमिथमस्यपथमेचयश्िशोव्गः॥ ३३ ॥ इतिचतुर्थोनुवाकः ॥ ४ ॥ सोमानमित्यादिपटूसक्तामकेप्चमानुवाकेसोमानमित्यादिकंनवचैसुक्तम्‌ ऋपिच्छन्दसी ूवैवद देवताविरपस्ेवमनुकरम्यते सोमानमितिप्रालणस्पत्या्चु्यामिन्वरोमश् प्म्योदक्षिणाचान्याःसादससत्यानाराशंसीवान्येति सक्तगताआद्याभशववोबणसपति" देवताकाः तासामध्ये्ावीरइत्येतस्याश्तुध्यौक्रचोबलणस्पतिरिन््शवसोमभेतितिस्नदषताः त्वन्तमिलतस्याश्म्यादृक्षिणयासहपूवो क्तास्तिसेदेवताः पीमारम्यतिसणांद्तसि" दवता नराशोसमित्येतस्यानवम्याःसदसस्सिर्मराशंसोवाविकस्प्यते वरिनियोगस्तुपू्ैवव्‌ ॥ ¢ तसिन्सक्तेपथमाश्चमाह- सोमानं खरंणेरुणुहिन॑लयणस्पते । कल्तीवंन्तयओंशिजः ॥ 9 ॥ सोमानम्‌ । स्वरणम्‌ । रुणुहि । वर्मणः । पते । कुक्षीव्तम्‌। यः 1 ओौशिजः॥ १ ॥ मं०१अ० ५सू०१८] प्रथमोषटकः १६९ है्सणस्यते एतन्नामकदेव सोमानमभिपवस्यकरतासमां भनृषठातार॑सवरण्देवेपु्रकापानवन्तं छुणुहि कुरु अवदृन्तः-कषीवन्तैरतनामकषटपिं इवशब्दोऽत्राध्याहैव्यः कक्षीवार्सथादे- ` वेपुपसिद्धः तद्वदित्यर्थः यःक्ीवानृपिरो शिजःउशिजसूत्रतमिपितिपूरववयोजना कक्तीकोनु- शद्पुमुनिपुपसिदधिमलिरीिरा्ाये-वैवपरआाटूणारकक्षीवाभौशिजोवीतह्यः भरायस- ससद्स्युभीस्कुतस्य पनाकामाअचिन्वतेपि । ऋगन्तरऽप्यृपिलकथनेनुष्ाव्पसिद्धिः सुव्य ते-अरहैक्षोवोकपिरसिविपरईपि । तस्मादस्यानुानार॑परिराम्तलंयुकतं सोयंमव्रोया- सकीव्॑याल्यातः-तोयानंसोतायकाशनवन्तुस्नसणस्पतेकक्षीवन्तमिवयओशिजः्क्षीवान्‌ कक्षयायामोगिजरउगिजपु्ररगिष्ेःकानिकर्मणोपित्यंमनुप्यकक्षए्वाभ्ितःस्यातसोमानं सोवारमापकाशानयन्तंकुर्बलणस्पतइतिं । अस्पिनमत्रेनोमानमिविपेननलणहतिषेदेनसवितं तातं रत्तिरीयाभमनन्ति-सोमानंसरणमित्याह प्नोमपीथमेवायरन्ये शगुटिरकणसप- तदत्याह बसव्मेवावरुन्धइदि ॥ सोमानं सनोतीति पुज्‌अभिपे अन्येष्योऽपिद्न्तरति मनिन्‌. दशिग्रहणस्यत्िध्यन्तोपरसंगहृणार्थवानिच्वेऽपिनायुदानतवं कितुपत्ययस्वरएवं उ~ ज्छादिपुषासनोमनशब्दोदषटव्यः वहुख्यहणादौणादिकोवामनिर्रएव्यः । स्वरणं प्रयातं खू- शब्दोपतापयोः छत्यल्युटोवहुरमितिकर्मणित्ुद्‌ छितीत्यकारज्दानः ! उणु उविर्हसक- रणयोश्व श्दितोनुमधातोरितिनुम्‌ ओोटःसिपोहिःशप्रिपेधिनिरुण्व्योरचेतयुषत्ययःवत्सनियो- गेनवकारस्यचाकारः तस्यातोलोपृतिटोपः तस्यस्थानिवद्धावानूर्वस्यरूपधगुणः ह~ . खाव्कारस्यनगुणःउतश्वपत्ययाच्छन्दोवावचनमि तिहेनदुक्‌ सपिशिष्टस्वरवीयस्त्वमन्य , विकरणे्यदूतिवचनाद्धरेवमत्ययस्वरेणोदाचतम्‌ पादादितवाननिषातः । बहमणः पृठचापपि- , पमेत्यादिनारहितायांपितर्णनीयत्यसकारः ुवामचितपराग्रवद्धावासदद्मस्यामेचितनिषातः। , कक्षीवन्तं ककषेभयाककष्या अश्वोद्रंवन्धिनीरलुः भवेखन्दसीपियलरत्वयः साभस्यास्ती- दथेभासंदीवदधीवचकीषव्छक्षीवदितिकपिविशेषनामकक्षीवच्छन्दोनिपरतितः छन्दसीरड- 'पिवत्वै यपत्ययस्वरेणतददिशोनिषातितईकारउदात्तः म॒तुपूखपौपि्ादनुदान । ओगिनः वृशकान्तो षृजीत्यनदती वेःकरिचेनिदजिपत्ययः तस्यकिच्ादररिन्येत्यादिनासृप्रारणं प्प्‌ वैलेगुणाभावः सतस्यापत्यमितिपाग्दीन्यतोऽण्‌ आदिदृद्धिः मत्ययस्वरेणान्तोदाच्त्म 1१॥ दवितीयाश्चमाह- योरिवान्योऽम॑मीवहावेसुविपछिवर्धनः । सनं. पिपक्तुयस्तुरः 1 २ ॥ १ तरसं. ५.६. ५.१२ तः> ३. ६. १५.। ३ नि० ६.१०. ४ ते° सं, १,५.४.। २२. + 9७० कक्संहितामाप्ये [अआ०१व० ३. यः । रेवान्‌ । यः ! अमीवऽहा ! वसुवित्‌! पुटटि्वर्थनः 1 सः नः । सिसक्तु । यः। तुरः ॥ २॥ योवरलणस्तिः सेवान्यनवानयश्वामीवहारोगाणांहन्ता वडुविवधनस्यटव्धा पृिवर्धनः पृेवधयिता यश्चतुरःलरोपेतः शीवफटदः सृत्रणस्पतिरनोऽस्मान, सिपक्ुतेवां १रिगा- नुगृहाविव्यर्थः अवरसिपकुशब्दस्यसेवार्थलंयास्कभाह-सिपकुसतवतदतितेवमानस्येिं । प~ त्यायकोशब्दावितिेषः ॥ रेवान्‌ रपिरत्यास्तीतिमतुद रयेमतीयहुटमितियकारस्यसंपसारणं "परवत छन्दुसीरईपिवतं आहूणः ननुवलस्यातिद्धतद्रहिरङ्लाचमागेवगुणेरते शवणौ- श्ावानवतं नचान्तादिवचेत्यादिवद्धाविनदवणैसंपाद्नम वर्णा श्रयविधीतत्मतिपेधाद्‌ अन्य- थाएदटरभिरितयतर्तव्णदीरवस्यान्तकद्रावेनभकाराद्तोभिसरेपितसदशःस्याद नचनिर्‌- 'वकरागतेनचवलयस्यानवकाशरतम्‌ अग्रिवाकैद्भस्वंवः । ञप्र्ाणिहसिद्त्यादाववकाग- छाव सत्यं अवगृणपदृततेः धागिकारालरोमतुप्कदाषिदधिवर्णालरस्वमतुपःश्वदिकार्दै- शनइवरणाावेऽपिभवतिवलमितिखन्दसीरइतिसप्रतायिवक्षितम्‌ अमुभैवाभिपयेण दि इतयादिकेमुदादत्यापरि अनेदृत्िरुताभरिवानित्यप्युदातम्‌ हसनुदूयामित्यत्रभरगब्दाम- तुपदुदा्ततवक्त्यमित्यतरिणव्दोरेणाव्दस्याप्युपटक्षणम्‌ अतएव रेवोयादीमतुषदा- लवंदटम्‌ अथवाह्वनुङ्क्यामित्यत्रापिकदाचिददवस्वातरस्यमतुपउदाच्तलमित्येवव्याद्यर्य एवं _ चर॑मसारणपरपर्वत्वयोःख्वयेगणाल्माूहस्वावरोमतुवितिरिवानपवानित्यादीसवोदा ~ नंस्यति जयमेवसर्पोभिपायोवार्विकठतव्याल्यातदति । अमीवहा अमरेगिद्यव- स्मदरन्यत्ययेनअमीवगष्दोनिपातितः वंहन्तीविबहुरुंन्दसीतिकिपए्‌ छ्टुत्तरपदपररुतिस्वरलम्‌। वसुवित्‌ वएुविन्दतीतिवट्वि्‌ क्रिपूवेतिक्िप्‌ उत्तरपदुधरुतिस्वरतवम्‌ । पषिवर्थनः वर्धयेन- न्यादिवादल्युः छितीतिपरत्ययासूर्वस्योदात्ततवं पृषटव्धनदतिकर्मणिपष्टवासमासः छटुत्रपदमट- तिस्वर्वम त्िपकत पचसमयाये ठोरि यदुरछन्दुसीतिपःशटः ग्टावितिद्विवे दटादिरेषव बदुरछन्दसीःयभ्पा्ठा कारस्करः 1 तुरः दुरत्रणे इगुपधननाप्ीकिरःकः पत्यमसखरः ॥२॥ व्नीयाष्रचमाह- मनुःशसोअर॑स्पोधूर्तिःप्णङ्मरस्स्य 1 रन्नांणोवह्मणस्पते 1॥ ३॥ मा। नुः । शंस॑ः । अरस्य धूर्तिः धरण॑कू्‌ 1 मर्त्यस्य 1 रकं । मः] व्रह्नणः।! प्ते ३॥ ग्निना रतेननान ज एकरप नक्त -भ०३अ०५सू२३८ ] . प्रथमोदकः .. ७9 अररूपोमर्यस्यरपदर्वकर्ुमसत्समीर्प्राप्यगुडुह्पस्यमनुप्यस्यपूर्तिहिसकःशंसः शंस- नमपि्षपदृयर्थः वादयोवाग्वगेषोनोस्मानसापणक्मांएणक्तु शदुणाप्रयुकोपिकषेपः कदाचि दस्मान्मापामोवियर्थः तदर्हे्रहणसते नोऽस्मान्‌ रसषपाटय ॥ मा निघातः । शंचनशंसः भवेषम्‌ निचादादयुदात्तः ! अररुषः अरतरररिव्यन्भौविवण्यथीव्‌ कगतावित्यस्माद्रुर्‌ गुः णोरं पाययस्ठरेयपि दृपादितादायुदोत्तः । धरि धुरवीदिसायां किनूकोचसंनायामितिकि चू तितुवतथततियसरकेपुचेतीटयपिपिधः उपधायशरत्युपधादीरवलं वटिनरोप॑वाभिवारणपि- प रादधोप्िवकारटोपः । प्रणर्‌ पृची रडलिपू ` इतश्नतीकारटोपः दृतडन्यादिलेपः कु- लं धादिष्यःमम.तस्यन्यत्ययोवहुटमित्यडागम्‌ः यणदेशः सकारस्यागमानुदात्तवववाधिवा व्यत्ययेनउदा्त्म्‌ चादिरोपेविभषेतिनिषात्ताभावः । मर्त्यस्य म्रडग्राणत्यागे अपिद्सिमृद्‌- त्यादिनाओणादिकस्लन्मत्ययः मर्तु भ्वहृतय्थभवेछन्दसि इतियव्‌ यतोनावहत्यायुदाचलम। रप्र रक्षपलने गपःप्चिादनुदा्ततं धातुवरष्वश्निप्यते पदादिवाननिवाः 1 रक्षाणः द्मयोतस्तिढद्विदीयैः उपसग॑दरहुरमितिवहूटग्रहणावर अतुपसमगौदपिनसोणलम्‌ । ब्रह्नणस्~; ते पष्ठ्यापति पतेषिसतंहितायांवित्र्गस्यसुकारः सछवामव्रितपराद्नवद्धावातदद्रयस्यापत्रित- निघातः ॥ ३॥ । चतुर्थीचमाह- स्ावीरोनरिष्यतिपमिन्टोबह्॑णस्पविः । सोमेहिनोनिमर्त्यम्‌॥ 2॥ ` -. सः। घ । वीरः। न 1 रिष्यति 1 यम्‌ । इन्द्रः । ब्रल॑णः। पतिः । .सोम॑ः । हिनोति । मर्त्यम्‌ ॥ ९ ॥ - इन्देदेवो्मर्ययक््यमाणंहिनोतिपामोतिवर्धयतिवा तथावसणस्पतिरदवोहिनोतितथासो- मोहिनोति सय सएवयजमानःवीरोवीर्युकतः्तन. नरिष्यति नविनर्यति ॥ घ चादिरनुदात्तः संहितायां कचितुनुषम्ुतङ््ोरुप्याणामिपिदी्ंः । घलणस्पति> उक्तम । हिनोति दिगती- वृदधीच स्वादिभ्यःशुः तिषःपिचवादुमत्ययसवरषए्वरिप्पते ॥ ॥ पञ्चमीषचमाह- स्वतर॑सणस्यतेसोम॒दन्द॑मर्वम्‌ । दिणापा्वंदैः ॥ ५॥ ३९. * ` ८. 3७४ ऋक्संहिताभ्ाप्ये `. -{अआअ९१ब्‌०३६ -णिनैरेशस्योवतीति । अवापनिवत्सदसस्पतेरिनैरःशस्यमानतानराशंसलं शतमेवाभिपरा- यंददिनिधायप्राह्णमेवमान्नायते-मजिनरोवास्ंसइतिं । अपोमनुप्यैःशस्यमानोयःसदस- स्पतिर्योानगशंसनापरकेदेवः तमपश्यंशाखरटयादृएवानसि कीटभेयधृष्मंअत्याधिक्येनधा- र्युकतंसपथस्तमं भविथयेनपल्यातंसदममखसंभातेजस्कं तवरद्ान्तः-दिवोनं दुटोकानिव आदित्यचन््रादिभिरपिष्ठितायुटोकविगेपायथातिजस्विनः तद्दयंनराशप्तमेजसवीयर्थः ॥। सुधृष्टमं गोभनंपृप्णोतीतिसधृक्‌ क्िपूरेतिकिप्‌ अतिशायनिकस्तमप्‌ पकारस्यजन्वाभाव- श्छान्दसः छटुचरपदपरूविस्वरत्ेनककारउदात्ः । अपश्यं पावाध्मेत्यादिनापषयदिशः दुद्ट- दय्डद्वहूदात्तदत्यटउदात्त्वम्‌ परादादित्वादनिवातः। सपथस्तमं प्रथम्यने प्रथनंपथः सर्व- धातुष्योसुन. निच्वादादूदाच्तं सदप्रथसावर्ततदृति तेनसेपितुस्ययोगेदतिवहुव्रीहिसमासः वोपसर्जनस्येतिसादेशः पूर्वपदपरतिस्वरवेपपि परादिग्डन्द्तिबहुटपरितिउत्तसपदायुदात्त त्वम ॥ दिवः ऊटिद्मित्यादिनाविभक्तरदानतम. । सश्मखसं सीदतीति पटूविशरणाद अन्येभ्योऽप्दश्यन्तदृतिमनिन्‌ निचवादायुदात्तः सद्ममहोयस्येतिवहुीहीहकारस्यव्यत्ययेनघ्र कारः ॥ ९ ॥ इतिपरथमस्यमथमेपशरमिशोवमः ॥ ३५ ॥ प्रतित्पमितिनवर्धसनँः ऋषिच्न्दसीपूर्ववद्‌ देवतातवनुक्रम्यते-परतित्यमाधिमार्वमिति कार्ीरीीमवित्यमेपाधाय्या तथाचसृत्रितम्‌-य्कामेषिःकारीरीतस्यां परतित्यंचासमध्वरमौयेः आप्निस्ववसंनमोभिरितिधाय्येदति । तामिवाखक्तगतांपथमाणचमाह- प्रतिर्यचारुमघ्वरगोपी पायपरहूधते 1 स॒रुद्धिरम्नजाग॑दि 1 १ भ्रतरं । त्यम्‌ । चारम्‌ 1 अच्यरम्‌ । गोऽपीयायं । ्र। दयते 1 मर्नूः्निः। अपरे । आ 1 गदि ॥ १॥ प्यष्डस्दः सवनाम वच्छबदर्यायः हेअपे योय: यारूरगकल्यरहििः तप॑ तथाविधं पारृष्वरमतिदटाय गपीधायगोमपानायपटयये प्रफपगसंहयरो तस्पादृरिमनष्यरे लं 4- श्द्धिः देिरपमषटमागदटि मागष्ठ रेप्क्‌ याफनववयास्यातां -नंपतियानमप्वरमो- १२५ नाग २-५.। २.० १०.३६.। ~ ५ ‡ मे०१अ०५.सू०१९} ˆ प्रथमोएकः १७५ ` मषानायपहूयसेसोमिमरुद्धःतहागच्छेति॥ परति निपावभायुदाचः। त॑ त्यदादीनामः मातिप- दिकः । चार सनिजनिसरीव्यादिनोन्युण्‌ अतउपधायादतिद्रदिः निच्वादाचदात्तः । गोपीथाय निशरीधगोपीधावगथाहतिथक्पत्ययान्तोनिपातितः } प निपास्वरः ॥ १॥ वि . “ दिवीया्चमाह- ` ` नदिदेवोनमर्योमहस्तवकवुंपरः । मरुद्धिरप्रभार्षहि ॥ २ ॥ ` नहि । देवः न 1 मर्त्यः । महः । तवं । कतुम्‌ । परः म॒रूत्‌ऽनिं 1 .. अगे ! आ । गहि ॥२॥ । र हे अपम महोमहतस्तववनधिकतुं करमविगेपपरठैव्य प्रोनहि उक्छृटोदेवोनभवति लु तथा मर्ोमनुष्यश्वपरोनभवति येमनुष्यास्तदीयं क्तुमनुिठन्ि येच देवास्तवदी- , येकताविच्यनेतएवोर्छटाद्यथैः मरुद्धिरितयादिपूरववच । नहि एवमादीनामित्यनतोदात्तः। . देवः पचायनन्तथिच्वादन्तोदाचः । महः महतस्तटोपच्ठान्दसः वृहन्महुतोरुपस्यानमिति -दि्कतरुदा्तवम.। तव ुष्मदस्मदो$ीतयायुदा्त्वम्‌ । कतुं रुनपकतुः प्रत्पयायुदात्तवं गहि गमुसपगती लोरःेिः बहरंछन्दसीिशगोदुक्‌ अनुदा्ोप्ेशेत्यादिनाअनुनासिकलोपः तस्यासिद्धवदतराभादित्यसिद्धवादतेहिरितिदुङ्पवति निवातः ॥ २ ॥ । (1 वृतीयाग़चमाह- 9 | . वेमोप्नंसोबिदुधिवदेवासो मदः । ॒रुद्धिर्ाग॑दि ॥ २ ॥. `, ये म॒हः रज॑सः । विदुः । विश्वं ।देवांसः। अहुः । मस्त्‌ऽभिः। अप्र 1 आ 1 गृहि ॥२॥ „ ~ हे अभ्रे यमरूतोमहोरजसोमहसं उदकस्यवयेगपरकारं विटः तमहद्भिरियचयः की- दामहतः विषये स सपविषगणोपिवाः । सपमणयिमरुतदिुेः 1 देवासोयोवमानाः -अद्र- दोदरोदरिताः वधेणेनसवैभूतोपकारिवाव वथाचोपरिषटदानाये-उदीरयथागरूतःसमुद्‌- तोपूयृधिवपंयथापुरीपिणदति 1. शासान्तरेपि मचा्वरस्यवालणमेवमाजायते भैर प~ ` ` तयर्येत्याह 1 मरुतवदृटयाईतदति 1 रजः शब्दोयास्केनवहुधान्या्य जोर ------------------------र=--------------- १८ेन्सं. २२.५.1२ ऋनं, ६.२ १५.1३ तेना ३,.३-९.। ९ मि०५९.। १७६ क्संदितासाप्ये [ अ०१ १०३७ सीरनउच्यतउदकंरजउच्यतेदोकारजास्यच्यनेरगहनीरनसीउच्येतेइति ॥ रजत्तः नवि- पयस्यानिसन्तस्यतयायुदात्ः विदुः विदज्ञने विदोरयोवेतिशे्ुंसदेशः प्रत्ययसरः यद- त्तयोगान्नियाताभावः! विवे! विरोःकनन्तस्य निखादाुदात्तवम.। देवासः भजतेरषक्‌ देवरब्दःपचाद्यभन्तः चिचादन्तोदाचः। अहः संपदादिष्वाद्धयिकिपिसति वडु्ीहय नमूद- श्यामित्यन्तोदा्तवम्‌ करिव तसुरुपेदिव्ययपरवपदमरुनिस्वरतंस्याद नचरुदृतरपद- पररृतिस्वरत्वं यतोनचू नमतिर्नचकारकति ॥ ३ ॥ चतुर्थीष्चमाह- । यग्रार्कमांनृचुरनांश्टासओओजंसा । मरुद्धिरमर आगहि ॥४ ॥ ये । उग्राः} अर्कम्‌ 1 आद्चुः । अनाधृष्टाः । ओज॑ता ।. म॒रुत्‌ऽजिः 1 अग्रे 1 आ 1 गहि ॥ 21 ये म्तः उर्यासतीवाःतसः अरकमुद्कं आनृतुः अ्ितवन्तः र्पणेन संपात इत्यथः त्मरुद्धिप्यिन्वयः कीदशामरूतः भोजसावटेन अनाधृ्सः अतिरसा प“ ्व्पीऽपिप्रवरादयर्थ अरगबदस्योद्कवानितववाजसनेयिनभामनन्ि-आपोवारक वनिधेयनंचएवामनन्ति-सोषनचरतस्या्थैतभपोजायन्ताचैतोवमेकमभूदितिवदेवाकंस्यकः तमिति । सजगता हिरण्यगर्भउदकंसष्टमुयुक्तभर्चर्‌ उद्कसत्य्तकत्मत्वमहिमपल्याप नेन स्वास्यानं एूनयनचरव्‌ तथा पूजयतोहिरण्यगरभस्यसकाादुदकमुखनं ददानीम मत्तः कमभूदित्यवोचद तेनोद्कस्याकंनामनिष्पनमि्यधेः। आंदृचुः अरचतैसस्षेथामित्ा- दिनानिपातिवः पराययसरः यद्टत्तयोगा्ननिवावः। नापृष्टः भव्ययपर्पदपरतिस्वस्वम्‌। आओभसा उनर्वखरेोपश्रेः्सुन निचादाययुदात्तः ॥ ॥ पश्चमीप्चमाह- येशुध्रायोखपसःसुश्रजासेरिशादैसः। म॒रुद्धिरप्र आमहि ॥ ५।३६॥ ये । शुभाः । वोरध्वपसः । सुष््चासंः । रिशादसः । मृस्तूऽभिः। श्ग्र1जा। गहि॥ ५॥३६॥ ¶ उप्श्दोरक्मःययाग्तः ऋरयेन्धतिपचेण तव्रहिखक््यानरोधेनस्यत्ययान्तारकयत्य- याभ्ताग्निपतिताः। > अकारस्यस्थानेक्धकारोनिषान्यते. । ०१ अ०५स्‌०१९) प्रथमोकष्ठः १५७ येमरुतः शुभत्ादिगुणेपेताः तेभरुद्धिरित्यचवयः शुराः शोभनाः पोरव्षसःउपरर्ल- पृथराः सक्षनात्तः शोभनधनेोपेताः रिशादसः रिपिकानभक्षकाः मधमित्यारिष्वएविंश- तिरस्यकेपुधननामससषतेभगदतिपण्तिम ॥ भाः फायितव्चीतयादिनागुभेरोणादिकरर प- व्ययस्वरः । पोरवरषसः पोररपैयेषां वहुनीीपपदपरुतिस्वरतम । सक्षत्रासः बहुनी नञूयुष्यापित्यु्तरपदान्पोदा्तलं आयुदातद्यच्छन्दसीत्येवतुनेभवति क्षबशब्दस्यान्तो- दात्त्वा. रिशंतिहिन्तीतिरिशाः तानदन्तीपिरिशादसः सर्वधातुभ्योसनपत्ययः नि- पस्वरेणउत्तसपदमायुरातं छृदु्रपद्परतिस्परेणसषएवरिष्यते ॥ ५॥ इतिप्रथमस्यपरथमेपू्रंसोवरमः ॥ ३६ ॥ सूकेपष्टीग्चमाह- येनाकस्माधिरोचनेदिविदेवास॒आासंति । मरुद्धिरणआग॑रि॥ £ 1 ये ! नाक॑स्य । आध ! रोचने । दिवि । देवासः । आते । म॒र्त्‌ऽश्जिः। अग्रे । आ । गहि ॥ ६॥ येमरुतोनाकस्यापि दुःखरदिवस्यसैस्योपरि दिविचुलोके रोचने दीप्यमाने येदेवासः स्वयमद्ीप्यमानाआसे तैमेरदधिरियन्वयः ॥ नाकस्य कंडुस॑तद्यसिनास्ति असावकई- तिबहत्ी्िरुतवा पश्वानञ्‌ नअकोनाकदतिनञूततुरूुपः नरोपोनजदइतिनटोपोनभवति नभा- णनपादित्यादिनाप्रकतिभावाद तुपेतुल्यारथत्यादिनाअव्ययपू्वपदपछतिस्वरलेनउदात्तवं प~ थमेततुरुयेरु्वा पृशा्रुव्ीहौरत्तरपदान्तोदाचवंस्याव्‌। भयिगब्दउपधैथे उपसगेभतिर- पकोनिषातः। रोषने सुदीप अनृदाचेतथहटादेरिपियच्‌ वितदतयन्तोरात्तवम्‌ 1 दिवि ॐ- हिद्मित्यादिनाविभक्तेरदाचतम्‌ । देवाप्तः आजरेरगितयसक्‌ । आसते आसउप्वेशने अ~ गुदतत्वादासनेषदं जस्यभदादेशः अदविपभतिश्यः्शपदिशपोडक्‌ अपुदातेचाहसाव- धातुङनुदत्तम्‌ यहृत्तयोगरालनिवातः ॥ ६॥ सप्तमीग्रचमाह- यईखयंन्तिपर्वतान्तिरःसंमुदरम॑णवम्‌ । मरुद्धिरघ्न आग॑दि।॥ ५ ॥ ये । ईखय॑न्ति । पर्वतान्‌ । तिरः । समुद्रम्‌ । अर्णवम्‌ । ` -म॒रुत्‌ऽभिः। सरे ! आ । गहि ॥ ७ ¶ मरूतः पैवा्मेयानींखयन्विचाख्यन्वि चथा अर्णवेउदकयुक्ंसमुदं तिरस्कु्ैन्तीति शेपः निन्ररस्यजरस्यवरगायुललयेचाठनेपिरस्कारः रर्रद्धिरियिनयः ॥ ईखयन्ति १७८ कक्संहिताननाप्ये ` [अ०२१०१ उ्रणलेत्यादावीतिगेतयथः हेतुमपिचेतिणिष्‌ इदितोनुमधातोरिपिनुम्‌ णिजन्तधापोधित- इत्यन्तोदाचलम्‌ शपःपिच्वादनुदात्तवं॑तिङ्श्वरसार्वधातुकस्तरेणधातुस्वरए्वरिष्यते । परव- तान्‌ पुवैपैमवैप्रणे ओणादिकोतचू प्रत्ययस्वरः ॥ ७ ॥ अष्टमीएूचमाह- आयेतन्वन्तिररिमिसतिरःसंमद्रमोज॑सा । मरुद्धिर्रआ॑हि ।॥ ८ ॥ आ । ये । त॒न्वन्त । मशः । तिरः । सुमद्रम्‌ । ओज॑सा । म॒रुत्‌ऽभिः। अग्रे । आ । गहि ॥ < ॥ येमरतोरसििभिः स॒यकिरगेःसह आतन्वन्ति आपषन्ति आकाशमितिोषः कव ओजसास्वकीयेनवठेनसमदपिरस्ुर्न्ततैरुद्धिरियन्वयः ॥ तनुषिस्वर टटेन्ञोऽन्तः तना- दिृभूष्यउः सतिरिषटस्वरवटीयस्तमन्य्पिकरणेश्यइपितिडपवायुदा्ततवग. । रम्मिभिः नियोभिरित्यनुदृ्तौ अश्नोतिरशचेतिमिः प्रत्ययस्वरः । समुद्रं उन्दने स्फायीतंवीिरक्‌ समसिरुदु्तरपद्परुतिस्वरः॥ ८ ॥ नवमीष््चमाह- अभिलापूर्वपीतयेमृजामिंसोम्यमधुं । मरुद्धिरप्न आग॑हि) ९ २७१। अभि । त्वा । पूर्वऽ्पीतये । छजाभिं । सोम्यम्‌ । मधुं ! म॒रुतूऽभिः। अग्रे! आ । गृहि ॥ ९॥ ३७॥ 91 । देअगने पपीतयपूर्वका परवृत्ायपानाय लपिसोम्यमपु सोमसंबन्धिनमधुररसं भि~ सृजामि सर्वतपाद्यामि अतस्तमरुद्विःहावमागच्छ ॥ अश्न एवादीनामन्तदूयन्ो- दात्तः । वामोद्ितीयायादृतित्वदिशःसर्वानुदात्तः। पूर्वपीतये पूरवाचासोपीतिश्च पैतकर्मधार- येत्यादिनापुवद्धावः । सजामि सूनवि मिप्ःमित्वादनुदानलं विकरणसरः। सोम्यं सोममरहंतियइनियः ।पत्ययस्वरेणान्तोदाततः। मधु फल्पारिनमीत्यादिनाउपत्ययः निदितयनुवू- ततेरायुदात्ततवम्‌ । अन्यद्रतम्‌ ॥ अत्रयस्कः-अभिसनामित्वपूर्वपीतयेपवपानायतोम्यमुो- ममपंसोमरेमरुद्धिःदहागच्छेतिः ॥ ९ ॥ ॥ इतिपथमस्यपथमेसतिंयोवगंः ॥ ३७ ॥ वेदाथस्यपकाशेनतमोहारईनिवारयन्‌ । पमर्थायतुरोदेयादवियाीर्यमेश्वरः ॥ १ ॥ पृतिपरीमदाजामिरानपेन्सेदिकमामषव्ंकमीवीरदफभूपाटताघान्यपुरपरेणसाय णावर्पिणविरयितमाधवीयियदाधेपफाशेकवरं हिवाभाप्यपधमाष्केपयमोऽध्यायः सूरण ॥ 9 भषिपन्पिविषच्पनितमिनविहाधन्योपतच्‌। ९ निः पनरा श्रीगणे ॥ शायनमः॥ यस्यनिःश्वसितवेदायेविदे भ्यो लिटनगव ॥ निरममेतमहवन्देविदयावी्थमहेश्वरम्‌ ॥ १ ॥ अथपथमाऽ्टकेदवितीयोध्यायआरश्यते । पतरायंदेवायेत्यष्टर्वसूक्तं तत्य कपिच्छन्दसीपूर्ववत्‌ करभुदेवताकलवमनुकरम्यते-अयमषटावार्भवमिति। विनियोगस्तुस्स्यरेद्निकःसपापोवादरषटव्यः। वयूदस्यपथमेछन्दोमे वैग्वदेवशसे अयंदेवायजन्मनङ्तयार्भवस्ठवः अथखछन्दोमाइतिखण्डेष- परितम्‌-अभ्गितवदेवत्तवितेतांयन्नस्यशम्भुवायंदेवायजन्मनदूति 1 । तसिन्सकतेमथमाणचमाह- उभ्मूअरयैदेवायजन्म॑नेस्तोमोविपेमिरासया 1 अकांरिरलधार्वमः।१॥ , अयम्‌ । देवायं । जन्म॑ने । स्तोम॑ः । विरि: ! आसुया । अकारि 1 रलृऽधात॑मः॥ १ ॥ कपोहिमतुप्याःसन्तस्तपसदिवलवमासाः तेचा्सकेदेवताःतत्सङोनायमानवाबिनाज- ममशृ्धनेकवचनान्तेना्निदिरयते जन्मने णायमानायकनुसंपल्पायदेवायततीवयर्थं अयं , स्तोमः स्तोतरविरेषः पिमेिः मेधाविगिक्रीतिग्निरासयास्वकीयेनास्येन अकारि निप्पादितः कीशः स्तोमः रतधातमः अतिशयेनरमणीयमणिमुक्तादिधनपदः स्तोत्रेण तुष्टक्रभ- बोधरनेमयच्छन्तीत्यथः ॥ जस्या आस्यगाव्दानृतीयेकथचनस्यसुपांसदुगित्यादिनायाना- देशः व्यत्ययेनपह्परियक्नारस्ययेषः विदहत्यनमोरातः । रतेथातमः रनातिदधातीतिरतणाः छृदुलरपदुप्ररुतिस्वरतम्‌ ॥ १॥ दितीयाण्टचमाहू- यदन्दरौयवचोयुजांवतसुरमेनसाहरी ॥ शमीभिर्यज्ञमाशत 11 २१ ` ये।दन्दरौय 1 वृचःऽचुजां । तृतः । मन॑सा 1 ह्री इति । रा्मीभिः। य॒ज्ञम्‌ । आरात्‌ ॥ २॥ येकवः इदा इ्दभीत्र्थवचोमुजावाडनादिकंविनावाद्धवणरयेयुज्यमानौसुशि- षितीहरीएतनामकावम्वोमनसाततुः संपादिववन्दः कशरणांसत्यसङ्कस्पला्तङकत्समप्रेणे- १८० ऋक्संहिताभाप्ये [अ०२बव०१ स्यानयीसंपलावित्यथः तेकरमवः शमीभिः अ्चमसादिनिष्पादनरीःकरमभिः यक्मस- दीयमागातव्याहवन्तः अपःभमद्त्यादिपुपह्िशतिसंस्याकेपुकमेनामसशमीपिमीतिषप्तिम्‌ ॥ वचोयुना वचसायुञजते सतमूित्यादिनाक्िप्‌ स्ाचटगितयादिनाविभकेरकारः शटुतस- दपरुविस्वरः । ततक्षुः तभूलकषूतनूकरणे चिरि केसुसदिणः परदादिताद्निषातः। शमीरः शमयन्तिपापानीतिशम्यःकरमाणि ओगादिकदन्‌ रुदिकारादरिनद्पिडीप्‌ वृषादिवादायुदातः आगत अशृव्यागि उड़ि ज्षस्य अददेशः सवादिश्यःशरुः तेस्यवहुटंछन्दसीतिदुक्‌ अहागमः तिङकपिडदतिनिवातः ॥ २ ॥ । ठतीयाए्चमाद- तज्नासंत्याभ्यापरिज्मानंसृखंरथ॑म्‌ ॥ तकषन्येनसवरईषाम्‌ ॥ ३॥ | ॥ परं रथम्‌ 1 & 1 तकन्‌ । नात्तवयाभ्याम्‌.। परिऽज्मानम्‌ । सुऽ्खम्‌ । रथ॑म्‌ । तक्षन्‌ । धेनुम्‌ । सव्‌ःऽइ्घाम्‌ ॥ ३॥ नासत्याश्यांअग्विदेवपीलर्थरथंतक्षन्‌ ऋभवोदेवाः कंविद्रथमतकषन्‌ तक्षणेनरपादि- तवन्तः कीदशं परि्मानं प्रितोगन्तारं ससंरपयुपवेशनेखखकरं किचेन कािद्रातकषन्‌ धा- तूनामनेका्थवाकषतिरतरंपादनवाची कोदशधिु सवषां सवरश्ीरस्यदोगीम्‌॥ वक्षन. ष- इंछन्दसीषडभावः। नासत्या्यां नविद्ये्त्यंययोस्तावतत्यो नसत्वीनासत्यौ नभ्राण- पादितयादिनानदोपा्रावः । परितमानं अनेरिूस्य्वनुक्षनितयादिनामन्सत्येभकारे- प्आदयुदाच्वंचनिपातनाव । सथरईवां सवःपयोदोग्धीतित्तवईुवा दुहःकवूव्ेतिकप्‌ सबरि- तिरेफान्त॑मातिपदिकश्ीखाचीतिरपदायविदः कपृःपरि्वादुनुदा्तवं धातुस्वरष्वशिष्यते समा सेरुदटुचरपदपरुिस्वरः ॥ ३ ॥ दितीयेखनदोदेवयसेयुवानाभिरमुनरिाभवस्टवः द्ितयसया्िवोेविि सण्डेतिवम्‌-महीयोभृथिवीचनेोयुवानापितरापुनरिपिठ्चाविति । वसिमस्ठेप्थमांसक्तपतुर्धटचमाह- सुबानापितरापुनस॒त्यम॑त्राजूयवः 1 कूञवोविष्र्यं्रत ॥९ 1 युवाना । पितरा । पुनरिति । सत्य्मदाः 1 जु्य्वः। कर्वः । विट । अकृत्‌ ॥ ॥ ठ भे०१ अ०५ सू०२०] . प्रथमोष्कः . १८१ कभवएतमामकदिवाःपिरोस्वकीयोमातापितरोपर्वददधादपिपुनयूयानातर्णावक्रवरतव- म्तः कीट्शाः सत्यमच्राः अवितथमव्रसामथ्येपिताः पुरश्वरणाघनुष्ठनिनसिद्धमनव्रवायदतकर- महियमव्रारयुज्यन्तेतत्ततकलंवथेवसंप्यते तस्मानोरणयोःपिनोयुंवलंंपादपिर्ुरमर्थादर्थः ऋणूयवः कऋजुतमासनदच्छन्तः छररहिवाङ््य्थः अवष्वेतेपामनुषितामवराम्िखन्ति वष्ठी वष्टयोदपाषियुकताःवपुकरयपएतदीयस्यमव्रसामथ्यस्यापतिवातोतरन्यापिव्यते कशुरब्द॑या- स्कपव॑निरवक्ति-कभवररुभानतीविवर्देभान्तीपिवर्तेनभवन्तीपिवेति। युवाना युवनडान्दोयौतेः कनिनन्तोनिच्वादाघुदा्तः सुपां सटुगित्यादिनाविभक्तेराकारः। पितरा पर्ववदाकारः। त्प्यम्‌- वराःवहु्ीहैपुवैपदपररुतिखरः। कनुशब्दोधावपरः ऋमुत्वमालनदच्छन्तीपिक्यव्‌ अरुत्सार्वधा- तुकयोदीदतिदीर्ः । क्याच्छनदसीत्यु्ययः प्रत्ययस्वरः । विष्ट विपुपापी क्वृक्तौचसत्ा- यामिपिक्तिच्‌ तिततरेतयादिनादटूमतिपेषः तस्माजतदयाडियानिकारणापुपरसरूपानमिति तस्यदैकारदेशः सचारोन्यस्येपि सकारस्यवति तततजआदूणङतिगुणेरेपथमयोःपुवैस्यणेडति पव॑सवणदीषैः संयाधिव्वा प्रताव्‌ जसिेतिहस्वस्यगुणेनभयिवव्यमितिषेद न सेतनापू्वैकस्य विधेरनित्यत्ाव। भक्त रुनोदुड्‌ भातमेप्दं सस्यअदादेशः मव्रषपेत्यादिनाूर्ुक्‌ यणादे- अडागमः निषावः॥ ४ ॥ पर्चेमीश्चमाद- संबोमदांसोअग्मतेन्द्रैणचमुरुत्व॑ता आदियेभिंश्वराजःभिः।५५।१॥ सम्‌ । वः। मदांसः । अग्मृत । उनद्र॑ण । च । म॒रुत्व॑ता । आदित्येभिः) च 1 राज॑स: ५191 हेकभवोयुष्माकंरसंमन्धिनोमदासोमददेतवऽसोयाः इन्द्रेणचादित्येणिरादित्यैश्वसमगमतस- हताःकभूणामिन्दरादिषयः्पहसोमपानंद्तीपसवनेसि अतपएवावाहननिगदआश्वठायनेनेव॑परितः इन्दमादित्यवन्तंकभुमन्तुविभमन्त॑वाजवन्तेवृहस्पतिमर्तविण्वव्यावन्तमादहेति । कीटरेनेने- ण म्ततामरुद्धियुकतेन अतप्वमचान्तरमेवमान्नायते-मंरुद्धिरिनदुसस्यंतेअस्विति । कीसरीरा- दितेभिःराजभिःदीप्यमनिभामदासः माघन्तेएभिरितिमदाःसोमाःमदोनुपस्ेत्यम्‌ वस्या दुदाव घातुस्वरए्वशिष्यवे ! आवततरखिषिनतेखक्‌! अग्मत मेवद समोगम्बू- च्छीत्यादिनाभात्मनेषदं सषस्यभददेशःमत्रेयसेव्यादिन चक्‌ गमहुनेत्यादिनाउपधादोप्ःव्यव- १ निर ११. १५. । २ ऋ० सं° ६-४.३३.।. १८२ ककसंदिताभाष्ये {अ९२ब०२ दिवाेतिसमेोव्यवरितप्रयोगः निघातः । मरुलता मसत.भस्यसन्तीतिमरुतवान्‌ तत्तोमवरथेद- पिभरसंयापदसंतायायाधितलाव्नशूतवाभावः स्यदतिमतुपोवतलम । आदितयेभिः बहुछद- सीतिभिररेसदिशाभविषहुवचेकषलयेदित्येलम्‌। राजभिः राजनशब्दस्यकनिनन्ततेननिला- - दादुदत्तवम. ॥ ५ ॥ इतिप्रथमस्य द्वितीयेप्रथमोवर्मः ॥ १ ॥ । सक्तेषटीष्टचमाह- उतल्यच॑मसंनवंत्वधुर्दवस्यनिष्ठंतम्‌ । अकैर्तचतुरःपुनैः ॥ ६ उत । त्यम्‌ । चमसम्‌ । नवम्‌ 1 लषः । देवस्य । निःरुतम्‌। अक॑र्त । चतुरः । पुनरिति ॥ ६॥ ष उतभपिच लषः एतनामकस्यदेवस्यसेवन्धितक्षणव्यापारः नरवनूतनत॑च॑मसतेषधा- रणक्षमेकाष्टपा्विरोप॑निष्ठतं निःशेमेणसंपादितमकरोदितिरोपः वक्षणव्यापारफुशदठस्यल- एः धिप्याक्रभवः तेननिरपतेतेकंचमरेपुनरपिचतुरोक्ं चतुथा वि कांमसानरूतवन्तः एक स्पचतरधिधवकरणरूपोयमर्थपवानतरपिविस्टः-पकंचमसंचतुरःछणोतनेपि'॥ नं पुसो नुयतइतिनवं कमेणिअममत्ययः सहिवनोपवादत्वाठ्‌ घजर्थेसवैप्रभवति ञुपत्ययश्च अकवै- रिचकारकेरंज्नायामितिकठेन्यतिरिकेसथैवकारेभवति सथपितवरज्ञायामिःूर्कतथापविका रस्पसेत्ताव्यभिचाराथंलादसं्ञायामपिभवत्येव । संबध्यतेइतिसंयन्धः कमेणिवनित्ुकम । षटु: तकूलकषूवनूकरणे ओणादिकस्टृन्‌ उदिच्वादप्षिदभावः स्को संयोगायोरन्तेषेतिक- कारटोपः) निष्ठ्वं रुनोनिस्पसृ्टा्र्मणिक्तः प्रादिसमासे नित्यतमाततनु्तरपदस्थस्येगिपतं अनर करवैकर्मणोऽरुतीतिपप्ाप्ठो सद्यपिनदोकाव्ययेतिनिषिद्धा सथापिकर्मुःोषतेनविव- कषिदतवाकर्दैकरणयेोस्ठ्दीयत्येतस्याःरतिःरीपिकीपषठी यथाकमैणिरोषतेनविवक्षिते मापाणा- मृश्रीपादिति गतिरनन्तरइतिनिसुउ्दानत्म्‌ ! अक्भरुपत छनोट क्स्य च्पत्ययेनवदि- शः मचेषततेतमादिनाचै्टक्‌ छन्दस्य॒भयथेतिविङ्आ्ैषातुकत्वावडित्वाभादिनगुणः। चतुरः! चतु(पीत्यकारउदात्तः । पुनः स्वरारिप्वायुदात्तःपटितः ॥ ५ ॥ ` . ठतीपेखन्दोमे ैशयदरेवशचरे तेनोरवानिधतनेतिदकवायार््यी वृतीयस्यागन्समहेषि सष्डेसपितम-नद्रपेद्दातुनस्तेनोरनानिधचेव्ेकद्विदेति । 9 अन्यमिषमीत्पादिनाथपचूवित्वादन्तेदाच्तः। २. ° सं २..३. ४.। म०१अ०पस्‌०२० ] परयमोमण्केः' - १८६ तयोरा्यांकेसपमी एचमाह- तेनोरनानिधत्तनचिरासासांनिखन्वते ॥ एक॑मेरकसुशस्तिभिः ॥ ७ ॥ ते नः! र्नानि ) धत्तन । चिः। आ । सारपरानि । सुन्वते! एकम्‌ईरूकम्‌ । सुरस्तिशभिः ॥ ७ ॥ पूर्वासु येप्रतिपादिताकभवसेययं खयास्िभिः भोभनेरसमदीयकरनरयकताः सन्तो- नोस्माकं संबन्धिन सुन्वते सोमाभियवंकुवेतेयजमागाय, रतानिरमणीयानि सवर्णमणिमुक्ता- . दीनि धनानि एकेकं कमेणपयेकं ध्न प्रयच्छत खवर्णादीनांमध्ये परिदव्येपावदपेकषिते तावदितिविवक्षया एकमेकमिस्युक्तं कौटशानिरलोनि भिरा निवारमादृतानि उत्तमानिमध्य- मानिअधंमानिचेवेवंरत्ानां निरादृत्तिः किञ्च साप्ानिसपसंख्यानिष्पलवर्गलपाणि कर्मणि च धत्तन संपादयत कीटशानिसप्तागि तरिरा तरिवारमदृत्तानि अस्याधेयद्शीपूणमासादी. नासपरानाहुवियत्तनमिकोवगैः । ओैपनहोमेैष्यदेवङ््यादीनांसपानापाकयन्नानावर्गो- द्वितीषः । अँगिषटोमोत्यम्नटोमृत्यादीनां समानां सोमततस्थानावर्गस्वतीयः ॥ रलानि रमुक्री इयां ` निकित्यनुवृतौ सेस्लपेति नमत्ययः तत्सन्नियोगेनमकारस्यतकारः.नित्वादाययुरीत्तः। धरतेन ' तपनत्तनथनाश्ेतितशब्दस्यतनदेशः । रपतानावर्गःताप॑स्पनोजठन्दसीपिकरगे अनुप्रपयः नस्तदितेदतिषिजिषः जिचादादववदधिः आयुदाप्तंच अत्रमरगेवचनेनचा- नेन वर्मिणोरश्यनते तेनवहुवचनं अन्यथासेकएववर्मलिरादनदतयेकवचममेवस्याव । सुन्वते. गतुरमुमदतिषिभक्तेरुदाततम्‌ । एकमेकं नित्यवीप्सयोरितिवोप्सायादविभीदः एकशब्दः इणः. कभन्तोनिर्वादादयुदात्तः दवितीयस्थेकशब्दस्य तस्यपंरमान्नडितमित्यात्रेडितसंक्नायों अनृदा्त- चेतिजनुद्त्तलम्‌ । -सशस्तिभिः शस्यतेजभिरितिशस्तयकरचः गंससतुतौ करणोक्तिन्‌ तस्य कच्वानसेपःशोभनाःास्तयदृतिपादितमाते ययपिचकिनोनिच्वादावुदानवेनंटु्तरपद्पर- तिस्वरत्ेन पदेषपरापतं ततुपरेणमनकतिनयास्यनित्थादिना उत्तरपदान्तोदात्तवेनवाध्यते ॥७॥ यापेयदशपूर्णमासाश्निरोजामयणचातुर्मास्यनिरूटपशवन्धसीत्रामणीतिप्पहविर्य- क्सस्थाः॥ > पर्वेमहायायषटकामनाषार्वगश्रा्धंखरवणाकरममत्यवरोहर्णश्रखगवः. यान्व- युजौकभतिसमपाकयन्ञसेस्याः । ओपासनहो मवैम्वरेवयोधरहधपश्चमहायज्ञोषरस्ेणप्‌ । ३ अम्िषटोमोत्मभ्रिष्टोणक्थ्यः पोडीवाजपेयोतिरानोमोपा मदतिसमसोगयक्कसंस्याः 1 १८४ कक्संहितानाष्ये [अ०्२वं०. अष्टमीषचमाह- अर्षारयन्त॒वद्योभ॑जन्तणुङत्ययां ॥ भागेवेपुयक्घरयम्‌ ॥ < ॥२॥ , अधारयन । वह्॑यः। अन्न॑जन्त । सुरसां । भागम्‌ । देवष । य॒ज्ञिय॑म्‌ ॥ ८ ॥ २॥ वह्मयश्वमसादिसाधननिष्यादुनेनयजञस्यवोढारकभवःअथारयन्तपर्वमनुष्यतेन मरणयो- ग्याअप्यृततवाभैनमाणानधास्तिवन्तः तथाचमचान्तरमाक्नायते-तासःसन्तोभग्रतल- मानशुरिति । किश्चैतेखरुत्ययायज्साधनद््यसंपाद्नल्मेणयोभनध्यापरेणदेवेषुमध्ेस्थि- त्या यक्गियंयक्ाहभागंहविक्षणंअभजन्ततेवितवन्तः अयमर्थः सो््वनायततिय॑भागमा- नशुरितयादिमवरान्तरपुविस्प्टः । ब्रालणेपि शभवेगदेवषुतपसासोमपीथमभ्यजयनितयादु- पास्यानंविस्प्टम ॥ वहुयः निदित्यनुदृतौ वरिश्रीत्यादिनानिमत्ययः। अभजन्त परादादिवाद्‌- निघातः । सत्यया विभापादृपोरिति छजःकर्मणिक्यप्‌ शोभनंरुत्यमस्याभरननक्रियायाः सएरूपया बदहु्ीहपूपदपरुतिस्वरतवेवाधित्वा नूरभ्यामित्ु्तर्दानोदाचतं नु श त्यशबयेक्यपःपिचेनानुदाचादधातुस्वरेणभादिरुदा्ः ततशवायुदा्ं्यचूढन्दसीतयनेनाधु- वत्तचेनभवितव्यं वेनदिपरसतादपवदेनपरमपिननूरश्यामिलुचरपदानोदात्ततंवापयवदुकतं एवंतरदिर्जःपवेति सि्याभविक्यपएमतययान्तःरत्याशब्दः क्यपःपिच्ेपिव्यत्ययेनउदा्तं प्ादिसमासेदु्रपद्प्ररतिस्वरतेनतदेवरिप्यते । भागं कपीततङ्यन्तोदाचः । यतयं यत्तमईतीररथ यजञविग्भ्यांघलजीडइतिचः तस्यडयदेशः प्त्ययस्वरः॥ ८ ॥ ॥ इतिप्रथमस्यदवितीयद्वितीयोवर्मः ॥२॥ इहेनदाग्रत्यादिकंषटुवंसकं ऋपिच्छन्दसीपूयंवद देवतालनुकम्यते-इहपरनदाघमिवि । विनिगोगसत अग्मि अच्छावाक इहेागीयपहुयदतिस्तम.सतोवममेशसादितितष्- शटन्दाप्रीरर्यवामस्यमन्मनदृतिनवेतिसत्िताद । तरथा अभिषटवपदेमातःपवनेभच्ठा- वाकशासेस्तोमातिथौसनार्थमेतेवसक्तम्‌ वथाचसत्रिम्‌-अभिष्टवष्ाहानीतयुपकम्ेहेा- प्ीदृन्दराप्रीभागवमिति। (॥ वसतिनसक्तेपथमाग्रचमाह- दे्ाभीरपंहयेतयोरितस्तोम॑मुश्मसि ॥ तासो्मसोम॒पात॑मा 1 9 -धदन्यभीरपहृतयोपितस्नम॑यु्मसि ॥ नासोनोमूषात॑मा 1 9.॥ भकण्सै० १,७.३०.। २ कन्संन ३.४८ उद्ना मं०१अ०५ सू०२१} प्रथमोएकः ` १८५. इह । इन्द्रा्ी दति । उप्‌ । ह्ये । तरयोः । इत्‌ । स्तोमम्‌ । उश्मसि । ता सोम॑म्‌ । सोमऽपा्॑मा ॥ १ ॥ इतसिनक्मणिदृनदापरदेववुषदपेभह्यामि पयोरिव्डन्दा्पेरेवत्तोम॑स्तोवमुश्मरिक- मामहे सोमपातमा अतिणयेनसोमंपातुंषमोती्देवोसोमंपिववामितिशेपः' ॥ इरानी अन देवतादनदरेिप्दपदस्यानस्नण्वति तत्रदिदनहतयनुततपु्र्यहणाोकपसिदसाहवर्याणा- मेवदृ्ेभानडिन्ुक्तं तस्माद्नावग्रहहस्वन्गाच्दः शमासस्येत्पनतोदात्ततवं देवतादनदरेेत्ुभ- यपदपररूपिस्रतंतुनभवति अयिशब्दस्यानुदात्तादिलेननोचरष्ेनुदात्तादापिविपरतिपेषाव । उपमि वशकान्तै र्टोमस्‌ इदन्तोमिरितिदकारोपननः अदादिलार शपोढु्‌ मसेडिन्वा- द्ूहिन्येत्यादिनासंपसारणं । ता सोमपातमा उभयव सपाुटुगित्याकारः ॥ १॥ | दितीयाष्वमाह- तायनज्ेुपर्शंसतेन्टाभरीशुंमतानरः ।। तार्पूतरेुगायत ॥ २ ॥ ता । य॒ज्ञेषु । ४1 रसत । इन्दराग्री इतिं । शुमेत्‌ । नूरः । ता । गाय॒चेुं । गाय॒त्‌ ॥ २ ॥ | हैनरोमनुष्या्ृविजस्ता पव ते ताविन्दापीयतेषुभनुष्ीयमानकर्मसुपरपत शतैः वथा शुत नानाविधैरख्यरिः शोभितीकुस्व चथा तापरवोक्नाविनरासी यायेेपुमायनीछन्दक्केपुम्‌- चरेपुसामरूपेणमायत ॥ ता सपांयट्मित्याङारः । शुंभव अस्यसहितायामन्येपामपिदिश्यतङति द्वः ॥२॥ ठतीषाण्वमाह- 1 तामिवरस्युषशंस्लयदन्दराभ्रीारहवामहे ॥ सोमपासो्पीवये ॥ २॥ ता) भिच्रस्यं । णऽशंस्तये । इन्दा इति । ता। द्रवामदे 1 सोमपा 1 सोमऽपीतये ॥ ३ ॥ मिस्यजेदविषमस्यममानु्ातुः पशस्तयतापूर्ोकदेवोतपयेतामितिरोषः यद्रा मिव- स्वममसतबन्धिमी ताविन्द्ीपशस्तयेमभंसितुमिच्छमदृरिरेषः सोमपानकषगीनाूरो पि २, १८६ छवसहिताभाष्ये - [अ०१व०३ भीसोमपीवयेसोमपानार्थं हवामहेआहूयामः । प्रशस्तये तुमरथाोचभाववचनादितितुर्थी र- दुत्तरपदपरूतिस्वर्वंवाधिलवातादौचनितिरुत्यतावितिगतेःपरुतिस्वरतयम्‌ । सोमपीतये सोमस्य पीतिर्यसिन्कर्मणितस वहुवीहीपूपदपररुतिस्वरतम्‌ सोमस्यपीतिरितिततुरुपेषा दासीभारा- दिलावपू्वपदप्रुतिस्वरतलम.। ३॥ चतु्थींशवमाह- उग्रासन्तांरवामहउपेदंसव॑नंसुतम्‌ । इद्राी एदूर्गच्छताम्‌ ॥ £ ॥ उयरा । सतां । हवामहे । उप॑ । इदम्‌ । सव॑नम्‌ । सुतम्‌ । इष्द्रामरी इतिं । आ 1 इहं । गच्छताम्‌ ॥ ४॥ इतंअभिषवेपेतंददमनु्ठीयमानं सवनंपातःसवनादिरूपकर्मउपसामीप्येनमांउयातना ैरिवधादिषपु कूरी्न्तदिवोहवामहे आहूयामः इनरापरीदेवोदहकर्मण्यागच्छताम्‌ ॥ सन्ता अस्तेः शतरि श्रसोरोपः। सवनं सुतमितिद्यं सेमंनःस्तोममागहीत्यत्रोक्तम्‌ ॥ ४ ॥ पृश्चमीगचमाह- तामहान्तासदस्पतीडन्दंभीरस्उलनतम्‌ ॥ अपर॑जाःमन्तत्निणः \\५॥ ता) मृहान्तां 1 सदस्पती इति 1 इन््रामी इतिं 1 रक्षः । उन॒तम्‌। ` अग्रजाः । सन्तु 1 अरिणः ॥ ५,॥ तोपूयोकाविन्ा्ररकषोरक्षसजा्तिनतं ऋगुकुरुतकरयपरित्याजयतमित्य्थैः कीट शौमहानतामहान्तौ गुणेरधिकै सदस्पती सभापाठको तयोऽपसादाद्छतिणोभक्षकारकषताः अप्रजाअनुषनाभसन्तु ॥ महान्ता सान्तमहतः्पयोगस्येतिदी्ः । सदस्पती सदससतीईति समाते पष्ठवाठुकिपातिपदिकस्तकारस्यरुलाभावगछान्दुसः उभेवनस्यत्यादिपुयु गपदिति उभ यपदुपररतिस्वरतवम्‌ । इन्द्राग्नी भमव्रितायुदात्तवम्‌ । अप्रजाः पजामन्तदतिपजाः अन्येष्व दश्यतदतिजनेहैपत्ययः नपरजाअपनाःपनागब्दस्यवहुनीहौहि नित्यमसिचूपरनामिधयोरियतिः जदिशःस्याव्‌ अव्ययपर्वपद्परुतिस्वरः । अंवरिणः ठृजन्तस्यअत्रिशब्दस्यजतश्छान्दसदनुा- गमः चितेति ऋकारउदात्तः तस्ययणादेरो उदा्यणोहदपरवात्‌ इतिहकार्उदात्ः ॥ ५ ॥ पष्ठीएचमाह- तेन॑प्चयेन जामृतमपिधचचेतर्नेपदे ॥ इन्दराग्रीशर्मयच्छतम्‌ । ६॥ २॥ उदेद्धिनिग्ेतित्िन. मत्ययस्वेरणान्तोदात्तः। म०१अ०५ च०२२] प्रथमोषटकः १८७ तेन॑ । सघयेनं । जागतम्‌ ! अधिं । प्रऽचेतुनँ । पदे । इन्द्रानी इति । शर्म । यच्छतम्‌ ॥ ६॥ ३॥ हदन्द्र सेन अवश्यफठपदानाद्तितथेन तेना्माभिरनुप्िनङमैणापरचेुने प्रक पैणफरभागततापकेषेस्वगरोकादिरथनेअधिजागतं आपिक्येनस्नावधानीभवतं ततोस्म्पंश- मयच्छतंसुगृवादतम्‌ गयःरद्रइत्यादिपद्वाविशतिसंस्पाकेयुगृहनामसुशमंवरमतयुकम्‌ ॥ जागतं जागनिद्रक्षये अदिपभूतिभ्यःशपइतिशपोटुक्‌ ति्धतिङ्दतिनिधातः । प्रेमे चितीसं्निश्त्यस्मादण्यन्तावशकेहनेोन्तदतिविहितववाद्राहुठकादीणादिकडनप्त्मयः समासे छटुतरषदुपररुतिस्वरतम. । इनदामी इेन्दामरदत्योक्तम्‌ आमव्रिततवादायुदाचत्वमनविशे- पुः श्णातिरिनस्तिदुःखमिविरे शृषिसायां अन्येभ्योपिदश्यन्तदतिमनिन.। यच्छतं इपुग- मियमांछदति्ठः ॥ ५॥ ॥ इतिप्रथमस्यदितीयेव्रीयोवगेः ॥ २ ॥ प्ातयुनत्यादिकभेकविशत्यच॑सलत तस्यक्तपिच्छन्दसीपृषैवव देवताविेस्वनुकम्यते- भरव्नाेकाचतस्नभाषिन्पस्तथासाकिन्यआ्ेय्योदेदेवीनामेकेकेन्धाणीवरुणानयायीनां दयाबाषएथिव्येपाधिवीषप्णव्योतोदेवादवीवेति सक्ततस्यानुवततइत्यसिनरण्डे-भनिरुका संस्ार्विंशतिरितिपरिभापितलाद्‌ । पातरयुनेविसके सेख्याविरोपस्यानिरुकतसंस्पार्िशतिस- स्या्र्न्या सावर्विशतिःएकयाअयिकमासहवतैवहरितका तवादौचतसचोष्विदेवताकाः पञमीमाराया्टम्यन्ताश्वतस्ःसविद्देवताकाः नवमीदशमीचोभेभधिदेवताके एकाद्श्याकरचो- देवत्तवन्धिनयोदेव्योदेवताःद्रादश्याइन्वरुणाभिपत्यदन्दराणीवरुणान्यग्राययोदेवताः अयोदशी- चतुरपा्ावाएथिवीदेवताके प्चदशीपािवी पोडश्याद्याःपदरविष्णुदेवत्याः पोडशी व्याव ॥ अनमुक्तेषिनियोगोिङ्गिकः मातरनुवाकेआाग्िनेकरतोपातपुंजाविधोधयेतिचतत्त- सवितंच-अथाग्विनरपोरपापातरूजेपिचवसतइति ! आग्विनग्रहस्यमातयुजेतयेकापुरो- गुवाक्या द्देवलयशवरनतीतिसण्डेसमितम-आग्विनस्यपावयुनाविबोधयेति । वकप्रथमाण्चमाह-- भातयुजाविोधस्‌ाग्विनाविदर्गच्छताम्‌ ॥ अस्यसोम॑स्यपीतयें ।।9॥ १ पृथिवीदेवीं वेताकापोडरीमारभ्येकदिश्यन्त्याम्षाङ्न्देवत्ाकाः अतेदिवादत्यस्या- पदश्पास्तुरुत्लदिवद्िप्यार्वाषिकल्पेनदेवता ¦ ध ५ १८८ वसंहिताभाप्ये [ अ०१ ष०४. पातः६युजां 1 वि । बोधय । अविन । आ । इं । गच्छताम्‌ । अस्य । सोम॑स्य । पीतये ॥ १ ॥ अनरेताष््मुुदियनरते हेअध्योपरात्युजापातःसवनगरहेणसंुकतावम्वनेदेवीविवोध- य विशेषेणपुद्धौकुरु अ्विनप्रुद्ो तावण्विनदेवोभस्याभिपयसंस्कारयुक्स्यसोमस्यपी तयेसोमपानायदृहकर्मण्यागच्छताम॥मराव्तिगृमाणेनग्रहेणसंेतिमातयुजा सतसदरिपेया- दिनाक्ठिप्‌ सरपांखद्ुगित्याकारः छदुत्तरपद्प्ररुतिस्वरतम्‌ । अस्य ऊदिद्मित्पादिनाविभके- दात्तत्म्‌ । पीतये व्यत्ययेनक्तिनउदात्ततम ॥ १ ॥ द्वितीयाग्रचमाह- यासुरथारथीवमोभादेवादिविस्फ्रां । अग्विनातादवामहे । २ ॥ या । सुरया 1 रथिश्त॑मा 1 उना । देवा । दिविरस्पृशां । अभ्विनां । ता । हवामहे ॥ २ ॥ योभम्विनदिवायावुजनावण्वनेदिवै सरथाशोभनरथयुकतौ रथीदमारथिनांमभ्य अ तिशयेनरथिनो दिविस्ए्शायुखोकनिवासिनो ताहवामहे तादृशावन्विनावाहूयामंहे ॥ यत्या" दिष्वष्टपदेपुखपा खटुगितिद्धिवचनस्याकारः। सुरथा शोभनोरथोययोस्तौखरथो समाता दा्त्वापवादैयहुवीरैपुवपदपरतिस्वरंयायिला नजूयत्यामिव्ुत्तरपदान्तोदात्तवेप्रति भाद" दासद्यच्छन्दसीवयुचतरपदायुदात्तत्वम,। रथीवमा अन्येपामपिदछयतदतिसंहितायामिकारस्पदी घैलम्‌ । दिविस्प्रशा दिपिस्परशतदइतिदिविसपृशो क्रिप्चेतिक्िपू तसुरुपेरुनिवहुरमित्यट्क्‌ ग तिकारकोपपदात्छदितिरुदुत्तरपदपरूतिस्वरवम्‌ ॥ २॥ वृतीयाग्रचमाह- यावांकशामरधुमत्यन्विनासूनतावती । तसांयज्ञभिमिक्षतम्‌ ॥ 2 या) वाम्‌1 कशां । सधुंऽमती । अर्थिना । सद्धतांऽवती' । तया । यज्ञम्‌ । मिमिश्षतम्‌ ॥ २॥ अभ्विना हेअन्विनेदिवी वायुवयोःसवन्धिनी या कशा अश्वताडनीविधयते तासहभा- गह्य ` यत्तमस्मदी्यं मिमिक्षतं सोमरसेनसेकतुमिच्छतं कशयाश्वंददेताडयिला सहता भै०१अ०५प्‌०२२] प्रयमोषटकः १८९ मागःयभयद्वियांसोसरसाहतिनिपपादपितुपदुकतोभववमित्य्थैः फीटशीकशापधुमतची अर्णः ्ोदमित्याद्धििपकशतरोष्यकिपुञ्यकनामछ्ठमधुपुरीपमितिषण्िं तस्माईद्कवतीदु कंभवति भ- श्वस्यशीभगतपायत्छेदोदकंलवतितेनेयंकशाङ्धिनियथः सूनतायती परियसत्यवाग्यकता रीते- णकशाताडनेनपोप्वनिनिषपयतेताडनेायांअश्वारुढेनयपआक्रोशःक्रियतेतटुभयं शीघगम- नेतुवेनयजमानस्यपरियं यदवा श्दोकःथरि्यादिपरतपपृाशृ्ाहापकशाधिपणेतिपरितं अ~ भ्विनोपौवाकूमधूमतीमाधुयेपिवापार्प्यरहिता सुृतावती प्रियलसत्यलेपिताफटप्रदानविपये- त्यर्थः तयावाचायुकतैयजञमिमिक्षतमितियोजनीयम्‌ ॥ कशा कशगतिशासनयोः पचाद्यच्‌ दषा- दिवादाचयुदाचः। सूनृता ऊनपरिहाणे खष्ुनयत्यप्रियमिवितन्‌ वथाविषमृ॑सत्यं यस्यां वाचिसासनुता नचूमुप्यामिलयुत्तरपदान्तोदा्तलवाधितवापरादिणछन्दिव्हु्ं इ क्रकारउ- दूतः सायस्याअस्तसाकशासमूतावतोतिकशायाःसंनन एवनामाकरेत्र्थः संत्तायामितिमतु- पोवतवम्‌ । मिमिक्षतं मिहेःसन्‌ हटन्ताचेतिकिचवाहूणाभावः दत्वकलपत्वानि ॥ ३ ॥ चतुर्थीप्चमाई- नह्िवामस्तिद्रकेयचारथनगच्छंयः 1 अश्विनासोमिनोगृदम्‌ ॥ 91 नहि । वाम्‌ । अस्तिं द्रके । यत्र । रथेन । गच्छ॑यः । अविना । सोमिनः । हुम्‌ ॥ २ ॥ अश्विना हेभग्विनौ देवोयुवांसोमिनः सोमवतोयजमानस्यगृहैमतिरथेनगच्छथः सम~ गबांपुबयेषूरकेदुरदेगेनदप्तिनवततेखड्‌ यदा यत्रगहेगच्छथः तचगृहैदूरेनभवतिन हि एवमा- दौनामन्तदत्यनतोदाचः । अस्ति चादिरोपेविभापेतिनिवाताप्ावः । अतरहिगरहुदूरेवनाल्ि यु नषश्थेनगच्छथदविततमुचयश्वार्थोगम्यते वशब्दोनपरयुज्यतदतिचस्मेपथमातिडपिभक्तिर- स्तौषि । यन निष्तस्मचेतिसंहितायांदीषवम। गच्छथः इयेयद्यपिनपरथमातथापि यत्रेतिय- इृत्तयोगालनिघातः ॥ ४ ॥ वयूढस्यद्ितीयेन्दोमेरेःवदेवशसेहिरण्यपाणिमूतयइतिसावित्यथतसः द्वितीयस्येति पडेसेतितमः हिरण्यपाणिमूतयदतिचतसखोमहीयीःषथिवोचनइवि । तनप्रथमांस्क्तपशमीषचमाह- ददिरंण्यपाणिमूतयेंस्वितारमुपंहये । सचेत्त॑देवतापदम्‌ ॥ ५॥ ॥ १९० क्संदितानाप्ये ` ` [अ०१व०५्‌ दिण्यऽपाणिम्‌ । ऊतये ! सवितारम्‌ । उप॑ ! हये । सः । चेत्ता ।; देवतां । पदम्‌ ॥ ५॥ ४ ॥ ऊतये अस्द्रकषणार्थसपितारं देवमुपहये आहूयामि सप्तवितदेवपएतनमचभतिपाय देवताभरू्ापदंयजमनिनपाप्यंस्थानंचे्ानापयिताप्वति कोशं सितारं हिरण्यपाणियजमा-, नायदासेखव्णधारिणं यद्रा॒देवताकरैकेयागेसवितास्वयम्रविम्भूतानहनतेनावप्थिवः तदानींकस्माबिद्िटवध्वयवः तसमेसविवलणे भाशित्रनामकंपुरोदाशकागेद्तवतः वद पागिवहसेसविनागृहीरंसत्तदीयपार्णिषिच्छेद ततः पारित्रस्यदावारोध्वर्यवः छवणेमयं पणिं निमयपक्षिपवन्तःसोयमरथःकपीतकरिनाणेसमातनातः-सविवरेभरारिपतिजहुस्तस्य पाणी भ- चिच्छेदतस्मेहिरण्मयोपतिदधुस्तस्माद्िरण्यपाणिरितिश्रुतइति । पएरणिशव्दहिरण्यशर््द॑वा- स्कएवंनिवक्ति-हिरण्यंकस्माद्वियतआयम्यमानमितिवाहियतेजनाजनमितिवाहितरमणभववी- तिवाहदयरमणंभवतीतिवाहरयतवस्यासप्ताकर्मणदति । तथापाणिः पणायतेःूजाकर्णि ॥ हिरण्यशब्दोनविपयतयादायुदा्ः वहुवीरीपुैपदभरुतिस्वरः । ऊतये उदाङ्यनुदृत्ागुवियूति- सूतिसातीत्यादिनाक्तिननतोनतोदासोनिपातितः। सनितारं ठचशिचवादन्तोदाततलम्‌ । चेता चिती संशनाने भस्मादृन्तभौयिवण्यथौताच्छीव्येद्न अनित्यमागमशा्मितीडभावः निचादाधुदा त्तः । देवता देवा्दितिसार्थतर्‌ दितीतिपत्ययासूव॑मुदा्तम । पदशब्दः पचाद्यजन्तः वित शत्यन्तोदाचः ॥ ५ ॥ ॥ इतिप्रथमस्यद्वितीयेचतूर्थोवर्गः ॥ ४॥ + सक्तेपषटी्चमाह- [ अर्पानपातमर्वसेस्तवितारमृप॑स्तुदि 1 तस्पंवतान्युर्म्ति ॥ £ ॥ अपाम्‌ । नपातम्‌ । अवसे । सवितारम्‌ 1 उष॑ । स्तुहि 1 तस्यं । वरतानि 1 उश्मसि ॥ ६॥ ॥ मवहोतासामगण्विजमन्पवासिणूते अवते भस्मात्ररिवुंवितारं उपह वस्यसविवुःसंयन्धोनिवतानिकर्मणि सोमयायादिल्साणि उपस्ति कामयामहे कीं सवितारं अपरनपानं णटस्यनपाटकं सन्तपिनशोपकमित्यथः ॥ अपां ऊडिमित्यादिना विभक्तरुदात्तवम । नुपरतं पारक्षणेभस्यत्रन्तःपच्छब्द्‌ः स्यनजासमातते नभ्राण्नपादितपा- १ निर २.१०. >. नि° २. २६. मै०१अ०५ सू०२२] भरथमो्ठकः १९१ दिनानयोपमरतिेधदतिवृनिकारः अभिहि अपोनपातितच्छोषकतात्‌ तर्हिकथमपामितिपषठ नरोकान्ययनिष्टासरर्धेतिकर्मणिषठयाःपरतिपेधाद्‌ इतिचेततहिं एषारेषरक्षणासतु अम्या- दिली अपंकरणवया संबन्धिनौ अयेरापिभते : 1 आदित्यानायोदरषटिरििस्तेश्च । भ- सिम्पक्ष उगिद्चामितिनुमभवोपिनिपातनदवेतिमन्त्यं परतेःकिवन्तस्यतुग्वानिपातमाब्‌ व्यः अथवानपातयदीतिनपा्‌ पतुगतावितिधातोर््नावङ्िषु अध्यादितयोहपानपापकौ प्रः युततच्छोपकौ अव्ययपूवपदपरुतिस्वरतम्‌ । अवते तुमरथसतेन इत्यादिनाऽ्तेन निवा दूदाचः । उश्मसि वशकानतौ अदिपिभतिभ्यदृतिशपेोदक्‌ इद्न्तोमसिः इतीकारोपजनः॥ ६॥ सपमीषटचमाट- विभनक्तारहवामहेवसोंश्चित्रस्य॒राध॑ंसः । सवितारनचक्षंसम्‌ 1 ७॥ - विश्क्ताम्‌ । हवामहे । वतेः ! चित्रस्य । राध॑सः । सवितारम्‌ । नु्चक्च॑सम्‌ 1 ७.1 ` वसोः निवासंहेतो शिनस्यसुवर्णैरजतादिूपेण वहुवरिधस्यराधसोषनस्यवरिभक्तारंभस्य यजमानस्येतावद्धनदानमुचितमितिविभागकारिणं नृचक्षसं मनुप्याणापकाशकारिणंसवितारंह- वामहे कैषीतकिनएतस्पावोव्याख्यानर्पेबा्षणे सपितरविभागेहेतुलमेवसमामनन्ति- यदेतदुसुः चि्रंाधस्तदेषसविताविभक्ताम्यःपजाश्योविभरजतीति ॥ विभक्तारं वृचश्चिच्वाद्‌- मतोदात्ततवं छदुत्तरपरूतिस्वरतयनवदेवभिष्यते ! हवामहे हृयते्वहुंखन्दपीतिसंपसारणम्‌ । व~ सोः व्तनिवेशृसृलिहीत्यादिनाउः निदित्यनुवतेमिचवादादयुदात्तः।राधसतः असुनन्तोनिच्वा- दायुदा्तः । दृचक्षसं नूष्तिनृचक्षाः तंन चक्षत चकर्वहुरंशिचेत्यषन शिच्वादनार्षधातुक- वेनख्याजदेशा्रावः छ्दुचरपदपरूतिस्वरतम्‌ ॥ ७ ॥ अष्टमीगचमाह- सांपजानिपीदतसवितास्तोम्योनुनः 1 दाताराधौसिश्॑मति ॥ ८ 11 सखायः । आ ) नि ! सीदत्‌ । सविता । स्तोम्यः । न्‌ । नः ¦ दाता राधौसि । गुज्जति ॥.< ॥ सतिभूतादे कलनिजः आनिषीद सर्वेबोपविशननोस्माकमयततविवानृकषिमंतोम्यःसतुति- योग्यः राधांसिषनानिदातापदातुमुयुक्तः एपसपिवा भति गोपतो ॥.समाना्न्वःल्यानि 9 १ ते. आ. सष्टममपास्के । १९२ ऊक्संहिताभाप्ये [ अ०१ब१०५ पकाशन्तदृतिसतायः स्यापरकथने समनिस्यश्वोदात्तदतीणूपत्ययः तत्तननियोगेनडिचंयरोप- श्च हित्वादाकारेपः समानस्यच्छन्दसीत्यादिनासमानशव्दस्यसदिशः इण्‌ सनियोगनोदात- लवं जपि सख्युरसंपृदौइतिणिचादृद्धिरायदिश । निषीर्त सदिरपतेरितिषलम्‌ । स्तोमे पमरिपरायलेनभषः स्तोम्यः भवेछन्दसीतरियव्‌ यत्तोनादह्यादयुदान्लम। दाता दानशरीटः ा- च्छीत्येत्म्‌ निचादावुदात्तः । राधांसि मतं कर्ठकर्मणोःरुतीतिमपतायाःपठयाः नरोका- व्ययेतिप्रतिपेधः ॥ ८ ॥ अथिष्टोमेपातःसवने अमनेपतरीरिहावेतिनषटपस्थितयान्या प्रशा्तत्राणाच्छतीतिष- ण्डेसुतितम्‌-अगरेपतीरिहावहोक्षानायवशानयेति 1 तामतासुकेनवमीरचमाह- अग्रेपलीरिहावंहेदेवानांमृशतीरूपं । खष्रिसोम॑पीचये' 1 ९ ॥ = 1 ~ 4 उग्रै । पलः । इह । आ । वृह । देवानाम्‌ । उशतीः । उप॑ । तारम्‌ । सोम॑पीतये ॥ ९ ॥ हेअमेउशतीःफामयमानादेवानाप्ररिददाण्याथाः इद्देवयजनदेशेभावहं तथाव देवंसोमपीतयेसोमपानार्थरप्तमीपे आवह्‌ ॥ पलीः इत्य्दमतिगशब्दआयुदा्ः पयुप संयोगेइतिडी९ तत्संनियोगनतकार् डीप्ःपिचाव्‌ उतिस्रएव । उशतीः वशकान्त खटः अदिपभृति्यःशपदतिशापोटुक्‌ शतुि्ाव्‌ यरिग्यादिनासेप्रसारणं उगितश्रेतिडीप्‌ शृ नुमदतिडीप्डदात्तः ॥ ९॥ दशमीश्चमाह- आप्राजंमदवसेदोर्नौयविषएमासंतीम्‌ ॥ वर्डूचीधिपर्णावह ।॥ १ ०।५॥ आ । ्राः। अग्रे । इहे । अव॑से । होचांम्‌। यविष्ट । भारतीम्‌ । वहचीम्‌.। धिपणाम्‌ । वृह ॥ १० ॥ ५॥ देम भवसेअस्मानवितुादेवपलीरिहावहं तथाहेयविष्युवतमम होहोभनिपमाद" कामव्रिपनीभारतीभरतनामकस्यादित्पस्यपलीधच्लीधरणीयािपरणावानदरेवीचावह पामिपि- पृणेतिवाजसनेयकम । भरतभा दित्यइति्य सेनोकतवाव तस्यपतनी भारतीतयुच्यते ॥ गम्यन्त ४ १ नि* ८, १३. मं०१अ०५सू०२२्‌] , भ्रथमोटकः ॥ १९३ तिग्राः गमु ओणादिकोरुमत्ययः इित्ाटटोपः प्रत्ययस्वरः ! हें हुयामसितसि- स्यसनिति बनन्तोनिच्वादाय्रदा्तः अतिशयेनयुवायविष्ठः अतिशायनेतमविषठनो स्थूरटू- . त्यादिनायणारिपरस्ययोपः पू्स्यचगुणः । भारतीं शारदाव्‌ डीननतोनिचदाचु- दाचः। व्र असितस्कभितदत्यादौ ययपिवरवृशब्दस्वजन्तदतयक्तं तथाप्यनतेदृतिकरण- स्यपदशना्थवात वतह्तृशब्दस्तनन्तोपिद्रटव्यः तेननि्वादाचुदात्तचं शेपनिवतिनककारस्या- ` नुदा्त्वाच्‌ उदात्तयणोहसपरवी, इत्यपिनङीप्उदाचतलम. । धिषणां क्युमत्ययानुदतत पेधि- पवत्तायामितिक्युः ॥ १० ॥ ॥ इतिपथमस्यदितीयेपश्वमेवर्गः ॥ ५॥ सक्तेएकादशीषचमाह- अक्षिनेदिवीरव॑सामदहःशर्मणाचपलीः 1\ अच्छिननपत्राःसचन्ताम्‌ 119 9॥ अभि । नः । देवीः 1 अव॑सा । महः । शर्मणा । चऽपतीः। अच्दि्नपचाः। सचन्ताम्‌ ॥ ११॥ देवीरदनयोदेवपत्यःअदततारक्षणेनमहोमहताशर्मणाचसेनचसहनोस्मान्‌ अभिसचन्तां सभिमृष्येनसेवन्तां कीद्श्येदेष्यः नृपलीः मनुष्याणांपाटयित्यः अच्छिनप््राःभच्छि- नपक्षाःनदिपक्षिरूपाणादेवपलीनाप्षाः केनचिच्छिद्यन्ते ॥ देवीः पुयोगादाछ्यायांईतिीपन्तः परत्यस्वरेणान्तोदात्ः दीघोलपिचेतिमपिपेधस्य वाछन्दसीपिपाकषिकचोकेः पूवंसवरणदी- पेत्वम्‌ 1 अवसा अबरक्षणे अरन्‌ निच्वादायुदातः 1 महः मह्पूजायां किप्‌ सुपांटपोभवन्ती- तिदरतीयेकवचनस्यडसदिथः सविकायदतिविभक्तस्दावम । वृपली समासान्तोदाततवेषत . परादिन्छन्दिवहुरमित्युचतरपदायुदातलम्‌ । अच्छिनपत्राः न छिनानिअच्छिनानि अव्य्‌- .यपूैपपरतिस्वरव अ्छिनानिपतराणियातांताः वहीहोपूरवपदभरुतिस्वरवय.॥ 9१ ॥ दवादशीश्चमाट- इदेन्दराणीमु॑हयेवरूणार्मस्वरस्तयै । अभायीसोमपीतये ॥५२॥ इह 1 इन्द्राणीम्‌ । उप॑ । हये 1 वरुणानीम्‌ स्वस्तये । अग्रायीम्‌ । ~ सोम॑पीतये ॥ १२॥ १ = १९४ ऋक्संहिताभाप्ये [अ०२१०६ दृहास्मिनछर्मणि स्वस्तये अस्माकमविनाशाय सोमपीतयेसोमपानायच इनवरण- भीनापलीराहयामि ॥ इन्द्राणीवस्णामीं इ्दरवरुणेत्यादिनापंयोयेदीपूपत्ययः आनुमागमश्व भत्यपसरः। अग्नायीं दृपाकप्यप्निकुसितकुसिदानामृदात्तइतिहीप्‌ तत्सनियोगेन ईकार स्थेकारञदात्तः। सोमपीतये असरुपूर्ोक्तम ॥ १२॥ द्विवीयेखन्दोमेवभ्वदेवशखेमहोचीः्थिवीचनदतिद्यावाप्रथिन्यनिविद्धानीयस्तरवः द्विती यस्वा्भिवतितणडेसमितम्‌-महीयौ पृथिवीचनोयुवानापरितरापुनरिमि 1 आग्रयण महीयोरियेपायावाधयिव्येककपारस्यानुवाक्या आग्रयणंनीहि्यामकितिसण्डेसत्रिम-े- केचज्मामहिनोभहिमायामहीयैीःपथिवीचनइति । अभिमन्यने्येपाविनियुकता मा्तपेव्या- वितिखण्डेसम्रितम-अभिलदेवसवितम॑हीयोःपृथिवचनइति । विष्यन्दमानंसाननाय्यं अनये वाहृवनीयदेगेनिनयेद विष्यपराधदतिखण्डेतयैवस्‌त्रितम्‌-पिष्यन्दमानमहीवौःपथिवीच- - नइतिअन्तःपरिषिदेरोनिनयेयुरिति । आगन्विनशचेष्येपा संस्थतेषवान्िनायेतिसण्ेतति- तम्‌-महोवोःषथिवीचनसेहिथावाए्थिवीवि्वर वेति । तामेतांसक्तेतयेदशीष्वमाह- मही दयोःपथिवीचंनट्मंयज्ञंनिमिस्लनाम्‌ । पिषतानोमरीमनिः।।१३॥ मही । योः । पृथिवी । च॒ । नः 1 इमम्‌ । य॒ज्ञम्‌ । मिमिश्रताम । पिपूताम्‌ 1 नुः । भरीमऽिः॥ १३॥ महीमहतीयोयुयकेदेवता प्रथिवीमूमिदेवता नोस्मदीयभिभंयजंमिमिक्षतां सकी यसारधूतेनरसेन मिमिक्षतां सेुमिच्छतां तथा भरीमभिः भरणेःोपेनेस्मान. गिष्ता- मषदेवपौपूरयताम्‌ ॥ मही महच्छब्दा्‌ उगितशरेगिडीष्‌ अव्शब्दटोपः्ठादसः ृहमहते- स्परंख्यानमितिङीपउदाचतम । चः दिवृशवदरानिपद्विकस्वरेणानोदात्ः गोतोणिदिविततः परस्यसोिदद्धावाद्धवन्तीदद्िरपिस्यानिवद्धाविनोदाना । प्रथिवी पथम्याने भेःप्िन्‌ रौपसारणयेनिपिनसत्ययः पिदरीरदिश्य्रेतिदीपू प्रत्ययस्वरः । मिमिक्षतां मिह्तेचने सति दिभवहदिपौ ठलकलपानि । गं पृपारनपूरणयोः हस्ये टो तत्साम शप्टुः अर्िपिपतयशित्यस्यारस्वाकारस्यदकारः गिदूयत्ययस्वरः 1 भरीमभिः इधवनूधा- रणपोपणयोः दभपृ्ृदष्पदूमनितीमन. निचादायुदाचः ॥ १ ३॥ भ०१अ०५सू०२२}) प्रथमोषकः ` १९५ चतुर्दशी एवमाह तयोरिद्तवत्पयो विपांरिदन्तिथीतिभिः। गन्धवेस्पंशुषेपदे ॥ १९ ॥ तयोः । इत्‌ । धृतऽव॑त्‌ । पय॑ः । विधाः । रिहन्ति । धीतिऽभभिः । गन्धुर्वस्यं । धरुवे 1 पदे ॥ १४ ॥ गन्धरस्यधरवेपदंभन्तरिक्षं तथाचतापनीयशासायांसमान्नायते-यक्षगन्ध्ैप्सरोगणसे- वितमन्तरिक्षमिति ।तेनान्वरिक्ेणोपटक्षिति भाकाशेवरतमानयोस्तयोरिव्‌ चावाएथिम्योरेवसं- वन्थिषयोनरेधुतवव्‌ पुतसदृणं विपामेधाविनः प्राणिनोधीतिभिःकमेभिः रिपिटिहन्ति य~ द्रा धृतदूतैसासेनेपितरिदमिरिषवयत्ययेनरेफः ॥ गन्धयैस्य भृनूधारणे गविधृनोगमूचद- तिवप्रत्ययः तत्सनिमोगेनगोशब्दस्यचगमादेशः॥ १४ ॥ स्योनापृथिवीत्येषामहानाक्नीयतेषूमिस्पशनेषिनियुक्ता एतदिद्रचारिणमितिखण्डेस्‌- तरितम-स्योनापृथिविषेतिसमाप्येति । समर्विहेमन्दपत्यवरोदृणेप्येषाक्रगूनप्या मारगशीर्प्यौ- प्रत्यवसेहणमितिखण्डेसूप्रितम्‌-तसिमनुपविश्यस्योनाएृथिविभवेपिजपिवेति । तामेतांसकेष्वदशीरवमाह- स्योनाएथिविभवानृक्षरानिवेश॑नी । यच्छौनःशर्मसुपरथंः १1६ स्योना । पृथिवि । जव । अनर्चरा । निश्वेशंनी । यच्छं । नुः । शर्म । स॒ऽ्पयंः ॥ १५॥ ६ ॥ हेषथिवि स्योनत्वादिगुणयुक्ताभव स्योनशब्दोविस्तीर्णवाघी तथाचवाजसनेयत्राहणे- स्योनशब्दोपेवंकंपिन्मवमुदाहत्पव्यार्यातम--इन्दस्योरुमाविस्योनःस्योनमिमि विस्तीर्णो विस्तीर्णमित्मेववदाेति । यद्रास्योनशब्द्‌ः सुखवाची तथादयास्वाक्यमुदाहेरिष्यते--भनू- कषराकण्टकरहिता निवेशनी निवेशरथानभूवासपथोविस्तारभूवं शमशरणंनोस्मश्यं यच्छ हषू- थिवि देहि ] ताभताशचमुद्हत्ययास्कएवव्याच्टे-सुलानःप्रथिविभवानृक्षरामिविशन्यृक्षरःक- ण्टककच्छतेयेच्छनःश॒भयच्छन्तुशरणंसवतःृष्वितिं ॥ स्योना पिवुवन्तुसन्ताने सिवे्ेयेषि- विनमत्ययः टेशवयोक््यदेशः पत्ययस्वरः स्योनाप्रथिवीत्यनयोभवेत्याख्यादेनेवान्वयोनप्रस्परं भुतोसाम््यनेवपरा्वद्धावादोकारस्य नामव्रिताचुदात्तत्म । अनृक्षरा कर्पीगती गच्छत्यन्त- १ निन ९. ३२.। १९६ ्रक्संहिता्नाष्ये ` [अ०२व ०७ रितक्षर कण्टकः तनयुषिभ्या क्ररन्‌ पठोःकःसीपिकतं आदेशपत्यययोरितिषवं नोहर हिः तस्मानुडचीतिनुडागमः ननूपु्यामियु्रपदान्तोदाचतम्‌ । निविशत्यस्यामितिनिवेशनी करणाधिकरणयेशरेषिल्युट्‌ दितीतिपरत्यातू्वस्योदा्तलम । यच्छ दाणूदाने परत्ना यच्छदेशः शनोतस्िडदविदीवः । सप्रथः पथपस्याने असुन्‌ प्रथसासहवत॑तइति तेन तितुल्ययेगेइित्तमासः वोप्र्जनस्येतिसभावः छस्व॑रः॥ १५॥ 1 इतिपथमस्यद्वितीयेपटोवर्मः ॥ ५॥ पातःसवनेसोमापिरेके पएकंशखंशंसनीयं व्तेदिवादत्याधाःपद्चः सोाविरेकई- तितरण्टेसतरितम्‌-महदृनोयओजन्नाअतेदेवाअवन्तनहतनीर्धिविप्णवीभि्रेति । अेरया- मेच्छावाकापिरिकोक्येपिएताःपद्कचः्तोत्रियानुस्पाथाः तथाचयस्यपशवइविस्ण्डतः तरिततम-अतोदेवाअवन्तुमइतिस्तोत्रियानुरूपाविति । दशूरणमा्योःधायश्चितहोमेष्यायेि नियुक्ते तथेवेदृपत्यादइतिखण्डेसत्ितम--अतेदेवाअवन्तुनडतिद्ाप्याव्यादतिभिश्वेवि । याः ज्यानुबाक्ययेोैष्येटोकिकभापणेभतेदेवाहत्येपाजप्या स्तितंदि-भापधतेदिवाभवन्ुनई तिजपेदिति। ` तमित सक्तेयोडशीशटचमाहं अतेदिवाओवन्तुनोयतोविष्णुर्विचक्रमे । पएथिव्याःसप्तधामंमि\१६॥ अतः । देवाः । अवन्तु । नूः । यत॑: । विष्णुः । विऽ्चक्रमे । पृथिन्याः। सुप्त 1 धाम॑रिः॥ १६॥ विष्णुभरमेश्वरः स्थामभिः सपि्गायत्पादिभिन्छनदोभिः साधनभूतः यतः पथि" व्याःपस्मादरपदेशादवियक्रमे विविर्धंपाद्कमणंरुतयान्‌ अोस्मातृथिवीपरेशानोस्मानदेवाभः वन्तु विष्णोभूयिव्यादिटोकेुछनोभिःसाधौनेःनयंतेतिरीयामामनन्ति-विष्णुमुसािदेवश्ट स्दोभिरि्ोकाननपजय्पमस्यजयनिति । विप्णोचिविक्रमावतारे पादु्यक्रमणस्यद यिव्यपादानंपथिवीपदेशादरकषणेनामभूरोक्रेव्तमानानापापनिवारणम ॥ अवः एतच्छन्दातपः ्म्यास्तसिस्‌ इनिवपिद्‌ एवदोगित्यगदिगः टिस्स्वरेणाकारर्दाचः 1 यतः तसिद्रदिणी रिषङिरिपिविभनिःंतायां व्दायत् टित्छरः । विष्णुः पिपिःकिचेनिनूमत्ययः कितवा" 1 $ पणुदिश्डम्दति दृतिउत्तरपदान्ुदाचतत्वम्‌ + > तैर सं ५. २.१.॥ भं०१अ०५्‌०२२]. प्रथमोकः १९७ गुणः निदित्यनुरृततेरादुदाचतम्‌ । विचक्रमे डरितियोगविभागाद विशब्दस्यत्तपासः समा- सान्तोदात्ततं यह्वयोगाननिषातः। सप सपांदट्गितिभिसोकः । धामभिः दधतिरातोमनि- ज्ितिमनिन्‌ नित्छरः ॥ ३१६५॥ शेष्णवोपां यजस्य दृदंपिप्णुरितयेपानुवास्या उक्तदिवतातिसरण्डेसनितम-इदंविष्णु- विचक्रमेगिदेवःृथिवीमेषपतायिति । मार्हपत्याहवनीययोरमध्ये्वातिकमणेअनयेवण्वपेपुभ- स्मप्क्िपेदविष्यपराधदतिरण्डेसपरितम्‌-भरमनाशनःदंपतिवपेदिदं िष्णु्विचकःमङइति। आ- . तिधथ्यायांपधानेस्यहविपएयेवानुदाक्या अथातिध्येढपिरिदण्डेसत्रितम्‌-दरदविष्णुर्िवकेमे तदस्यमियैमभिपाथोभयामिति ! उपसत्सुवष्णवस्येेयानुवाक्या अथोपसदितिस्र्ठेसितम्‌- गयस्फनोभमौवददविष्णर्िचक्रमइति । तामितासतसपद्शीगनमाह- : इदंविष्णुविचंकमेत्रेधानिदधेयदम्‌ ! समुंमहस्यपांसुरे ॥ १७ ॥ इदम्‌ । विष्णुः । वि । चक्रमे । तरेधा । नि । द्धे । पदम्‌! # -सम्‌ऽहृम्‌ । अस्य । पांसुरे ॥ १७ ॥ विष्णुिविकमावतारधारी इद॑पतीयमानंसर्वनगदुदिभ्य विचक्रमे पिरेषेणपाद्क्रमणं छतवान.तद्‌ वेषानिभिःपकौरेः पनिद्येसवकीयपार्दक्षिपवाद अस्यविष्णोः पसर धूि- युकतेपादस्थाने समूहं शस्व जगतम्यगन्तूतमर सेयद्कयासकेनैवेव्यास्याता-विष्णु- िशतेवंव्यश्ोतेवायदिदकरियतद्विकमवेविष्णुसेयानिषतेपदेधाभावायपृथिव्यामन्तरितेिवी- तिशाकपूणि; समारोहणेविष्णुपदेगयशिरसीत्यर्णवाभः सप्ूहधमस्यरपसुरप्यायनेन्तरिषद्‌ नदश्यतेगिोपमार्थस्यात्‌ सेमूह्धमस्यपांसुरहवपदनदध्यतदतिपांसवःपदेः यन्तेइतिवापनाः शरतदतिवा्प्नीयाभवन्तीपिवेति' ॥ त्रेधा एधाच इत्येधाचप्रत्ययः चितोनवोदा्तः ! समू हं वहपापणे निष्ेविक्तः वचिस्वपीरयादिनासंपस्तारणं टत्वभवषटुतवदरोप्दी्ेलानिं गतिरने- न्तरदतिगतेपरतिस्वम्‌ 1 अस्य दृदृमोनवदरेशेइव्यशनुदानः प्रत्ययथरुपूस्वरेण । पांसुरे नगपारुपाडग्यभेतिवक्तव्यमितिमत्वर्थीयोरः प्रत्ययस्वरः ॥ १७ ॥ ` उपसदिवैष्णव्यागस्पातःकाचेयाग्या सायंकाठेनुवाक्यादीणिपेतयेपास्नितंच-तरी- . भिपदाविचकमईति स्विररादिदुप्यतदृति ! १ नि १२.१९.॥ १९८ ऋक्सेदितासाप्ये ` [अ०२व१०७ तामितामष्टादशीष्चमाह- श्रीणिपदाविच॑कमेविष्णंगोपाअदांम्यः। अतोधर्माणिधारयंन्‌॥१८॥ चीरि । पदा । वि । चक्रमे । विष्णुः । गोपाः 1 अदाभ्यः अत॑ः धर्माणि । धारयन्‌ ॥ १८ ॥ अदाण्यः केनापिहिंपितुमशक्यः गोषाः सर्वैस्यजगतोरक्षकोषिष्णु पृथिव्यादिस्यानिषु अतपतेपत्रीणिपदानिविचक्रमे कुन. रमाण्यसि्येतादीनिधारयन्‌ पेपयन्‌ ॥ पा दप सुदुगित्यादिनाविभकतेडीदेशः तस्यस्थानिवदद्धावेनानुदात्तवेपापे उदात्तनिषृिसरेणो दात्तवम्‌। गोपाः मोपसयेत्यगेकम्‌॥ अदाभ्यः द्रहरेोण्यंदितिण्यत्‌ नजूसमासः भव्य यपु्ैपदपरुतिस्वर्वम । धारयन्‌ शपःपिच्वादनुदात्ततवं शतुश्वरावधातुकस्वरेणणिचए्वसरः शिष्यते ॥ १८॥ एकोनर्विशीरचमाह~ विष्णोःकर्माणिपश्यतयतोवतानिपस्परो । इन्दस्ययुज्यःसख॥१९॥ विष्णोः । कर्मणि । पश्यत्‌ ) य॒तः) वरतानि । पश्परो 1 इन्द्र॑स्य । युज्यः 1 सखां ॥ १९॥ हेतिगाद्यः विष्णोःकमौणिपाखनादीनिप्श्यत यतेेःकर्मेभि ब्रवान्यभनिहोतादीि पृस्पशेसर्वोपजमानः स्पष्टवान. विप्णोरनुग्रहाद्नुतिष्ठतीत्यर्थं ताद्शोविष्णुिदस्ययुग्योयो ग्थोनुकूठः सलाभवति विष्णोरिनदानुकूल्यं ताहतपुवदत्यनुवकिअथहयतर्दिवि्णुरिता् पपथेनतेततिरीपाआिनन्ति-मसपशे स्पशवाधनसशंनयोः टट दिवे शर्पवौःवयदर्ति कारःशिष्यते स्रकरोटुप्यते यद्योगादनिवातः। युज्यः युजर्वाहुटकावक्यपू किंस्वाटृणाभा क्यपःपिच्वाद नुदात्तत्वं धातुस्वरः ॥ १९॥ विंशीषचमाह- तद्िष्णोपरमंपदसदापश्यन्तिसूरयः । दिवींवचक्षरातंतम्‌ ॥ २०॥ तत्‌ । विरण्णोः 1 परमम्‌ । पदम्‌ । सदां! पश्यन्ति । सूरथः। दिवि्दैव । चक्षुः 1 आशत॑तम्‌ ॥ २० ॥ ५ ~ ~~ ~~~ ० २. ४.१२.। मं०१अ०५ सू०२२]. भयमोष्टकः १९९ स्रयोविद्रंसः लिगाद्यः विप्णो्वन्धिपरमुत्ं तच्छसपतिपदंस्र्गस्थानं शादय सर्व॑दापर्यन्ति त्वट्न्तः-दिवीव आाकारेयथाआततं स्वैव; प्रसतंवशुनिरो- धाभावेन षिशदप्यतितद्ूव ॥ सदा सवैकानयेतिदाप्रत्ययः सर्वस्यसोन्यतरस्यादीपिसर्वशब्दस्वं सभावः व्यत्ययेनादयुदाचतत्म्‌। दिपि ऊदिद्मित्यादिनाविकक्तेर्दा्ततं उयेनविधत्तयलोपः पूर्पदपरूतिस्वरतंयेतित्तदेवरिष्यते । चलः नविपयस्येत्यादुदात्तत्म्‌ । आततं तनेतिःकर्म- णिक्तः यस्यविभपितीटूपतिपेः अनुदासोषेशेत्यादिनानलोपः छदुत्तरपदपरविस्वरवेमति ग~ तिरननतरइतिगतेरुदात्तत्म. ॥ २० ॥ एकरविंशीरचमाद- । तद्विमांसोनिपन्यबोंजागृबास॒ःसमिन्ते 1 विष्णोर्यसंरमंपदम्‌॥ २१७ तत्‌.। विभांसः । विपन्यवः । जागरऽवांसंः । सम्‌ । इन्धते । विर्ण्णोः।. यत्‌। परम्‌ । पदम्‌ ॥ २१॥ ७ ॥ पक्त विष्णोरयसरमषदमस्वि ततदेविपरासमेपाविनः समिन्धतेसम्पक्‌ दीपयन्ति की- दशाः विपन्यषेः पिशेपेणस्तोतारः जागृवांसः शब्दा्थयोःपमाद्राहितयेनजागरूकाः ॥ वि~ पापतः आनसेरखक्‌ । विपन्यवः सुत्यथस्यपनेवीहुरकादौणादिकोयुपत्ययः पत्र प्रत्ययस्वरः । ण्वः नागृनिद्राक्षमे दिटःकद्ठः क्रादिनियमात्मापस्येदोवस्वेकाजारप्तामितिनियमा- निवृत्तिः ॥ २१ ॥ इतिप्रथमस्यदवितीयेसपमोव्ेः ॥ ७ ॥ ` . तीवाइपिचतुतशतूवसुकतं अत्रेयमनुक्रमणिका-रीनाशवतु्िंशतिर्वायभ्यकेनद्वायव्यौ मै्ावरुणमल्तवतीयौेश्वदेवपोष्णास्दूवाः गि्टआप्योन्याध्यधी्रवयप्छन्तशुर्उणणिष्‌ परानुष्टुप्‌ ॒विस्त्वानयाएक्विंशीपतिठेति । कपिथान्यस्मादितिपरिभापयानुवतैमानान्मेधापि- धिःकाण्व्गपिः अप्सवन्तरितेपापुरदष्णिकू्‌ प्रथमपादस्यद्वादशाक्षरेण आयश्रेतुररम्णिगि- तिरक्षणसम्रावावअप्डुमसोमङ््येषानृष्ट इदमाप्दत्यायास्तिसोुषमः शिष्टाएकोनविश- तिरंस्याकाकचोगायन्यः आदौगायवमिदिपरिभाषितत्वाद्‌ आदावायुदेवताकाववोद्ेक्वा- विन्दवामूदेवताके तवः एकस्ठृचोमिवरादरुणदेवत्यः तवउचरट्चस्यमर्दरणविरिषटनवदेवता पतरकस्तषेयिन्वदेवः तदनन्त्रभावीपोव्णः शि्ठकवेोन्देववाकाः -पयस्वानसइत्यपव॑यका- सूमामरद््येपात्वधिदेववाका सक्तिनियोमोरिद्गाद्वगन्तव्यः अभि्वपददस्यद्वतीयहनिम्‌- ९०० ऋक्सौदितामाष्ये :- [०२१०८ उगशतवायव्यतचस्यतीनाःसोमातरेषातृतीया द्वितीयस्यचतुरधिरोनेतिसण्डेसतितम्‌-वीनाः सोमासभागीत्येकेति एष्टयपडहपिद्ितीयेहनिप्रडगेएपा । ^ तामेतांसक्तेपथमाणचमाह- तीवाःसोमासरआग॑दयाशीर्वन्तःमुताडमे। वायोतानभरिथतान्पिव।।9॥ तीव्राः सोमांसः। आ । गृहि । आशीः्व॑न्तः । सुताः । इमे । वायो इति ) तान्‌ । पःस्थतान्‌ । पिव्‌ ॥ १ ॥ हेवायो शमेसोमासः दे्धयायवग्रहादिरूपाः सोमाः खताःअभिपुताः तेचतीव मभूतवाव , सपैपिर्तुंसमथोः आशीरषन्तः आरिरयुक्ताः अतस््वमागहि असिमन्कर्मण्यागच्छ मस्थितवु" तखेदविमत्यानीतानज्लोमान्‌ पिव ॥ सोमासः भतिस्तुस्वित्यादिनामन निचवादायुदा्ः भान" सक्‌ । गहि मरुद्धिमभागहीत्यनोक्तम। आशीविन्तः भिमूपाके अपसपषेथामितादिपे आदस्य क्िपिशिरादेशोनिपातितः करणस्यापिश्रयणदुव्यस्यसवन्यापरकरटलविवक्षयाक- -तैरिक्िप्लविरुष्यते आशीरिपामस्तीत्याशीवैन्तः छन्दसीरतिवत्वम्‌ । वायो आमव्िादुा- ततम्‌ । प्रस्थितान्‌ प्रादिसमातते छदुत्तरषदपरुतिस्वरलवाधितवा व्यत्ययेन अव्ययपूवष- पररतिस्वरत्वम. ॥ १ ॥ पर्ोक्तपवशसे उभादेवादिविसपोतिद्रन्धयायवदृचस्यप्रथमाद्वितीये । तथाव यस्येतिखण्डसत्रितम--उभदिवादि विस्पृसोतिदेइति । संयोपथमांसकतेदितीयाष्चमाह- उशादेवादिविस्परशेन्दबायृहैवामहे । अस्यतोम॑स्पपीतयें ।॥ २॥ उजा 1 देवा । दिविःस्प्रां । इन्द्रवायू इतिं । टूवामहे । अस्य । सोम॑स्य । पीतय ॥ २ ॥ दिविरछयायुरोकवर्तिनो ¦ उभनादिवा द्रदेवाविन्दवायूहवामहे भाहूयामः किमथ भ स्यसोमस्यपीतये असृद्याल्यातम्‌ 1 उभदवा सुपाखद्गित्याकारः । दिपिखा दा त्पसं्यानमितितम्पाभ्क्‌ रुदुतरपदपरतिस्वरत्वम, । इनरयायू इन्दवा दः उभयत्रवायोःपिपेधोवक्तम्यङ्यानडोनिपेथः देववाददषेतिमासस्योभयषदपरि घ १ तीव्राः विजने रकर्ीरघत्वं जस्यवः दतिक्रचेनद्ररयत्रमनोरमा. मं०१अ०५सू०२३] , प्रथमोष्टकः. २०१ रतरस्पनोचरपदेतदात्तादौ इतिनियेधाव्समासान्तोदात्ततमवरिष्यते । हवामहे हेशुस्पथोयं शब्दे वहुरंछन्दसीतिसमसारणं संमतारणाच्चेतिपरपरवलं शप्‌ गुणावादेशौ शपिच्वादनु- दाल विङश्वरसारथधातुकस्वरेणपदस्याघरुदातततवेपापे तिङतिडदपि आ्टमिकोनिवातः। अस्य ऊदिद्मित्यादिनापषवाउदात्ततवम्‌) पीतये पापाने स्थागापापचदपिभवेकषिन्‌ पुमा- स्थेतीलव॑ व्यत्वयेनान्तोदाचिलम्‌ ॥ २ ॥ ठतीयाश्चमाद- उन्द्रवापूमं हवन्त ऊतये । सरहस्राक्ाधियस्पतीं ।॥ ३ ॥ इन्द्रवायू इत ) मन्‌;ऽसुवा । विर्प्रा | हवन्त । ऊतय 1 सहस्रऽअक्चा । धियः । पती इति ॥ ३॥ विपरमिधाविनक्रलिग्यनमानाः ऊतयेरकषणार्थमिन्दवायूहवन्तेआहूयनिि कीदयौ मनो- जुयो मनडववेगयुक्तौ सरसराक्षा सहस्ननयनयुक्तो ययपीद््रष्वसहसाक्षः तथापिढनिन्यायेन वायुरपिथोच्यते धियस्पतीकर्मणोयुदधेवापाटफो । मृनोनुदा जविरगिकर्मा मनोबनवतई- तिमनोजुबा भनद्वेगयुक्त स्टुरपद्परतिस्वरतं सुपासुदुगित्याकार्‌ः विमाः भोणादिको- र्पत्ययान्तयुदात्ः । ऊतये ऊतियुतीत्यादिनाक्रिनजदाच्तलम। सहसाकषासदृघ्तमक्षीणि ययोप्तौ यहुनीहीसकय्य्ष्णोः इतिपरूसमासान्तः यडुनीदिस्वरेमापिे पचःसमासान्तपत्यय- स्यसतिरि्टवाव. दितदृतयन्तोदाचलम्‌ । पियः सवेकाचतडनउदात्तत॑पषठयापतिपुतर तिपतहितायांविस्जैनीयस्य स्कारः । पतीडत्यन्तःआयुदाचः ॥ ३ ॥ चतुषिाकेहनिप्ावःसवनेमेत्ावरुणशसेमिवेवयंह्वामहदपिठ चःपलदसतोत्रियः चतुधि- भूद्तिसण्डसूनितम्‌-मानेोमिनायरुणामि्ववयेदवामहदति । अभिष्टवपडहेमिपावःसवेनेमेनाव- रुणस्पायवचआवाप्रायेः अणिष्टवपृषठचाहानीपिखण्डेसप्रितम्‌-परिशिष्टानावागानृदतयमि्रव- संह्वामदशि । भेनावरणस्यमि्रवयंह्वामदृइत्येषापातःसवनेपस्यितयाज्या परस्वााल्ञणाः च्छसीतपुपक्म्यद्दैतेसोम्यंमधुमितरंवयहवामहेदति सततम्‌ । तमेतासततुर्थश्टवमाह- मितरवुयेहवामदेवरणंसोम॑पीवये । जक्ञानापूतर्द्॑सा ।1 ४1} मिच्‌ । व॒यम्‌ । हवामुहे । चरणम्‌ । सोमपीतये । जज्ञाना । पूनध्द॑षसा ॥ ४ ॥ ५ २६ २०२ ऋवसंहिताभाप्ये [अ०२व०९ वयमनष्ठातारः सोमपीतये सोमपानार्थं॒मितरवरुणंवोभावाहयामः कीदशावुभी चतरा ना कर्मपदेशेषाुवन्तो पतदक्षसाशुद्धवर ॥ वरुणं वृनूवरणे छद्तृदासतिउनन्‌ निचा युदात्तः। सोमपीतये दासीभारादितवसूरवपद्मरुतिस्वरतम्‌ । जज्ञाना जनीपादुभवि छन्दत दिद तस्यटिटःकानज्ा इपिकानजादेशः गमहनेत्यादिनापधाटोपः तस्य अचभरसिि- ति स्थानिवद्धावाननशबदस्यद्विवचनं स्तोशरनाश्रुरिषिनकारस्यमकारः वितदवनोदान- लव पूवैवदाकारः। पूतदक्षसा पूजूपवने न्ठितिक्तः श्रयुकःकिवीवीटूतिपेधः पद्ोषगेतती यदु्ीहीपरुतयेिपर्वपदरुतिस्वरतलम.। ४ ॥ पृश्मीएचमाह- ऋतेनयार॑ताधांडतस्यज्योतिपस्पतीं । तामिच्रावक्ूणाडूवे ॥५॥ <॥ कतेन 1 यौ । कूतुऽये। । कूतस्थं । ज्योतिषः । पती इतिं 1 ता । मिजावरंणा । हुवे ॥ ५॥ < ॥ योमिवरावरुणो ऋतेन सत्यवचनेन यजमानानुगरहकारिणा ऋद्धी ऋतमवध्यंभवि" तयासतय॑कमेफठंतस्यवर्थको ऋतस्यसत्यस्य पशस्तस्यज्योतिपः प्रकाशस्यपती प्रकी ४ न्तरे मि्रावरुणयोरदितिपुत्रवेनश्रुतादादशादिेष्वतर्भूततेन ज्योतिभाटकलगुक्त ४ न्तव अषपत्रास्ोभदितिरितयुपक्म्य मिनश्ववरुणधेत्यादिकमान्नातम्‌ । तामितरावरुणा, वथा विधै मित्रावरुणौ हवेमाहूयामि ॥ ऋवाद्रधौ ब्रभुद्रदो किपवेतिक्ति्‌ अन्येषामगिदत- इतिदः एदु्रपदपरुतिस्वरतम्‌ । ज्योतिपः ययुतदीप चुतेरिपनिनदेश्नहविईसिनकयमा- निच्वादायुदा्ः पषठयाःपतिपत्रेतितंहितायां विसर्जनीयस्यसः पलम्‌ । मित्रावरुणा देवता" दन्देेतानर्‌ देवताद्चतयुभयपद्परविस्वरवं पां सट्गितिपूंसवर्णदीरभाकारः । ह हम्‌ आलनेपदोत्पुरपेफवचनेसंमसारणे परपूर्ववेचख्वे यहटंछन्दसीतिशपोदुक्‌ टवं ‡- णोप गक्तिचेतिप्रतिपेयः उवह दिशः तिङधतिडडतिनिवातः ॥ ५ ॥ ॥ इतिपथमस्यदवितीयेष्टमोवर्मः ॥। ८ ॥ पष्टीए्चमाह- वरणःप्राविताभुंवन्मित्रोविस्वामिदतिभिः । कर॑तानःसुराध॑सः ॥६॥ च्णः 1 भ॒वित । भुवत्‌ । मित्रः 1 विन्वांनिः । सुतिः 1 कर॑ताम्‌ 1 नः । सुध्राथ॑तः॥ ६7 भै०१.अ०५स्‌०२२] = भ्रथमो्टकः २०३ अयं वरुणोप्माकंषायिताभूवव परकपेणरक्षकोभवतु मित्रश्च विश्वाभिलपितिः स्वाीरक्षाभिः भराविताभुवव. तावुभावपि नोस्मान्‌. सुराधसः परभूतधनयुक्तान करां कुरुताम्‌ ।॥ अविता ठवशिच्वादन्तोदा्तवं परादित्माते रुदु्तरपदपरतिस्वरदे- .न तदवशिष्यते! भुवद्‌ शूततायां देरस्िपू ठेटोडयि इत्यागमः इतश्रोपदतीकारतोपः वहूंछन्दसी पिशपेक्‌ गुणे भूषठवोस्िडीतिभविपेधः उवडादेशः तिङ्पिडद्तिनिषावः 1 विभ्वाभिः अशूपुपीत्यादिनाकनन्तोवि"वशब्दआयुदात्तः रग्डुपोरनुदाचत्वासेदेवशिप्यते । ऊरिगिः ऊवियूतीत्यादिनाकिनुदा्तः । करतां सनूकरणे भौवादिकः यरः दस्‌ तसस्तां क~ रिथिष्‌ गुणोरपरत्वं॑शपःपित्वादनुदाचतवं विङ्श्च उसार्वपातुकस्वरेणातुस्वरःरिष्यते 1 राधसः राधतताधसंसिद्धौ ररोत्यनेनेतिरापोधनं शोभरनेराधोयेपाति वहुमीरैपूर्वपदपररुति- स्वरेति ननूुभ्यामित्युनरपदान्तोदाचत्व॑पापं॑सेोर्मनसीभरोमोपसी इत्युनरपदाधु- दात्तचेनवाध्यते ॥ ६॥ समीषटचमाह- मरुतव॑नंदवामहˆन्द्रमासोमंपीतये । सजूगणेनंतरेपतु 1\ ७ ॥ म॒रुत्न्तम्‌ । हवामहे इन्द्र॑म्‌ । आ । सोम॑पीतये । स॒श्ूः 1 गणेन । नृपतु ॥ ७॥ । मरुतन्तं मरुद्धियुक्तमिन्ं सोमपीतयेत्तोमपानाय आहवामहे आहूयामः सचेन्द्रोगणे- ममरत्समूहेन सथूःसदकपतुठप्ोभवतु ॥ मरुतोस्यततन्तीतिमरुतवाय्‌ स्यरइतिमवुपोवचं त्तोमल- येहतिषसज्यापदसंज्ञापायाधितवाद्‌ जशलाश्वः मतुपूसषभचिदृनुरारौ तनु हस्वनरश्यां मतुपू इतिमतुपरदातलेनभविवव्यंस्वरविधोव्यञ्चनमविद्यमानयदिंत्ितकारस्यावि मानवेन हत्वालरवाव्‌ न हस्वनुद्ष्यामित्यतर नुटूयहणसामध्यद्विद्यमानपरिभापानाभ्रीयतदृतिब्र- सावुक्तं अतोमरुच्छब्द्यस्वरएवरिष्यते । सजुः युपीपीतिसेवनयोः संप्रादिरक्षणःक्षिपु समानापौतिर्यस्येतिचहुमीहिः समानस्यच्छन्दसोतिंसभावः ससनुपोररिपिस्वं वोसपधायादयु- पादैः बहुतरीहिस्वाेनियकादीनाछन्दसीवयु्रपदान्तोदाचतलम. । दतु दपतृपवी तुदादिभ्यःशः रेरदेपादीनापितितुकागमः ॥ ७ ॥ अष्टमीषटचमाह~ इन्द्रज्येष्यमर॑दणादेवां मःपुष॑सतयः ! विश्वेममंशरुवादट्व॑म्‌ ॥ < ॥ २०४ ्क्संहिताभाप्ये {[अ०२व १११ इन्द्र्॑येष्ठाः । मरृत्‌ऽगणाः । देवासः । पूष॑ऽरातयः ! विग्व । ममं । “ श्चुत । हव॑म्‌ ॥ < ॥ हेदेवासः इन्दमसटूपाविःयेसर्यूयं ममहवमाहवनंभुतश्रणुव कीर्शाइनजयेणाः दनो" , ग्येष्ोपुख्योयेपुते तथाविधाः मर्दरणाः मरुत्मूहरूपाः पूषरातयः पूषास्येदेवोरापिदाता येषामिन्दमरुततिपूषरतयः ॥ हन्दज्येठाः आमविवाययुदात्तवं पादादिवादुनिषातः । मर- दरणाः पिभरापितंविरोपवचनेवहुवचनमिपिपर॑स्याविचमानवच्वाद्निवातः । देवासः पूषरातयः परवत्‌ । शुत श्रुभवणे रेोण्मध्यमवहुवचनं थ तस्थस्थमिपामितितदिशः व्यत्ययेनश्‌ वहु" टेठन्दसीतिशपोटुद्‌ सारवधातुकारधधातुकयेोरितिगुणेप्रसेष्डितिचेपिप्रतिपेषः शआ स्िद्िदीर्थः । हवं हेस्पांयांशब्देव भविनुपसर्गसयेत्यपए संप्रसारणं परप्व॑वं ए णावदिशो अपःपियादनुदात्ततवं धातुस्वरःरिप्यते ॥ ८ ॥ नवमीगृचमाह- हतटच॑सं दानवडन्द स 1 = .९ हतटवरंसंदानवडन्दैणसद॑सायुजा । माने दुःशंसैटैशत ॥' ९ ॥ हत 1 टृन्रम्‌ । सुध्दानव॒ः 1 इण । सहसा । युजा 1 मा । नः । दुःऽरोसंः 1 ईशत्‌ ॥ ९॥ देखदानवः शोभनदानमुक्ताः मृरुदरणाः सहतावटववा युजायोग्यनन्रेणसदघ्वं शं हतनाशयत दुःशंस्ः दटेनगंसनेनकी्तनिनयुकोदृत्ोनोस्मान्‌ परतिमेशत सम्थोमाभूत्‌॥ हव हनरिसागत्योः टोरस्थ तस्यत अद्विपरधतिस्यःशपदविशोदक्‌ अनुदासोपरेशेत्या दिना अनुनासिकटोपः । सुदानवः इदाजूदाने दाभार्यनुरितवीणादरिकोनुमत्ययः भादि" समासतेभामव्रितनिवातः । युजा युजिरूयोगे विगित्यादिनाक्रिन्‌ सविकाचदतिवतीयक वचनस्योदात्तवम्‌ । दुःशंस; ईपटहःषप्वितिखद्‌ चितीतिपत्ययासूर्वस्योदाच्लम्‌ । दृव ईश देवरथं माडिनूडिमिपि छन्दसिदुद्ड्चिरदतरिव्यत्ययेनङ््‌ तस्यतः यहुटंटन्दसीतिगषी" सुगभावः नमास्पोगेदत्याडागमाभावः विडतिडदनिनिवानः ॥ ९॥ दृशमीष्टचमाह- विश्वान्टेवान्द॑वामदमस्तेःसोमंपीतये । उयरादिषश्नमातरः\१ ०।५९॥ भ॑०१अ०५स्‌०२३] प्रथमोषकः. २०५ विवान्‌ । देवान्‌ 1 टृवामहे । मरुवः । सोमऽपीतये । उग्राः । . हि । पृश्िऽमातरः1॥ १०॥ ९॥ - मरुतोमरुत्॑तकार्‌ विश्ान्सोन्देवान सोमपीतयेहवामहे सोमपानाथंमाहुयामः तेच मरूतः उग्राः श॒तुगिरसदवलाः पृशिमातरः पृशनेनांनावणंयुकायाभरमेःपुनाः दिशनः भ- सिद्यर्थः साचपतिद्धिः पृभेःपु्राइतिमचरान्तराद्वगन्तन्या ॥ पृकषिमातायेपति पभिश्दो- धृणिषभनिरितयुणादावाुदा्ोनिपापितः वदुतरीहीपर्वपदपररूतिस्वरतम॥ १० ॥ इतिमथमस्यद्ितीयेनवमोवर्गः ॥ ९ ॥ एकाद्शीष्चमाह- ज्थतामिवतन्यतुमरुतामेतिषप्णुया । यच्छुभं याथनांनरः ॥ ११॥ जयताम्‌ऽइव । तृन्यतुः । म॒र्ताम्‌ 1 एति । पृष्णुध्या। यत्‌ । शुभम्‌ । याथनं । नरः ॥ ११॥ मरुतदिवानां तन्यतुःशृ्दः भृष्णुया धाषट्वयुक्तःसनेतिगच्छति केपामिवं जयतां विज- युक्तानां शूराणांभटानामिव हेनरोनेतारोमरुतोयूयं यदा शुभंशोभनदेवयननं याथन भरामुय॒तदातदीयःब्दोगच्छतीतिपूवैवानचयः ॥ तन्यतुः तनुविस्वारे ऋतन्यजजीत्यादिना यतुसूपत्ययः । धृष्णुया जिष्पामागलक्ये भतिगृथिपृपिश्षिेःररितिक्ः सपांघटगिवि सोपानदेशः चित्तवादन्तोदातः । याथन वपनपनथनाधेतिथनदेशः यच्छब्दयोगा- निघाताभावः ॥ ११॥ । । । दद्शीषरचमाह- दस्कारादियुतस्पर्यलोजानाअ॑बन्तुनः ! मस्तोमूव्ययन्तुनः ॥ १२॥ हस्कारात्‌ । विशतः । परि । अरत॑ः। जाताः । अवन्तुः । नुः। म॒स्तंः। खक्य॒न्तु । नुः ॥ १२॥ इस्कारादीधिकाराव. वियुगोविरेपेणदीप्यमानाव् जवःअन्तरिक्षासरिजागाः सर्वर. लनाः मर्तोनोममानवन्तुरनतु वथारिधामस्दोनोस्मानवपनृदसयन॒॥ इन्कार इते- एसे अपुपकायमभियववे भस्पाल्ंपदािरकषणःिद भसिनुपषे ुरुनूकरणेदूयस्म ` उक्र... - - ~ 1 २०६ क्रकसंहिताभाष्ये [अ०२.व० 9१ द. कमेण्यण्‌ इत्यणृपत्यः तसुरुपेतल्या्ेत्यादिनापवपदपरूतिस्वरेप्तिे गविकारकेतयादि- नाछदुचरपदुपररुतिस्वरत्वं अतःछकमीत्यादिनाविसर्जनीयस्यसत्वम्‌ ॥ १२.॥ त्रयोद्शीएचमाह- अपपुंपचचि्वैरहिपमाधणेधरुण॑दिवः । आजानचंययापथुम्‌॥ २३॥ आ। पृथन्‌ । चिच्रश्वंहिपम्‌ 1 आघृणे । धरुणम्‌ । दिवः । * आ। अज। न्टम्‌। यया । पम्‌ ।॥ १३॥ पून्‌ चिरवहषं विकिरत धरुणंयागस्यारकंसोमंदिवभा युोकादाहरविरेष पषाविगोप्यते आापरृणे भगतदीरियुक तत्रदृ्टानतः हेन गमनशीठ यथाटेकनटपशमहा- रण्यादावन्वीक्कश्रिदाह्रतितदरव ॥ आघृणे पृक्षरणदीष्योरियस्मादूणिष्ीतिनि त्पयोनिपातिवः ऋवणोचेतिवक्तव्यमितिणलवं प्रादिसमासः आमृव्रितायुदात्तवम्‌ 1. धरुण पू चरूधाग्णेभस्मा्ण्यन्तदधतोरवेणिटुकूवेत्युननपत्ययः व्यत्ययेननित्स्वराभविभत्ययस्वरः 12" वः उदिदुमित्पादिनापषटयाउदात्तत्वम) अन अजगतिक्ेपृणयोः १चादित्वादृच्‌ ॥ १३ ॥ चतुैशीर्चमाह- पूपाराजानमायवंणिरपगृह्णगुदांहितम्‌ 1 अर्विन्दचचिचदिपम्‌ ।। १४.॥ पृपा। राजानम्‌। आधुंणिः 1 अपऽगृह्छम्‌ । गुहां । हितम्‌ । अविन्दत्‌ । चिचर्व्िपम्‌ ॥ १४ ॥ आपृण; पूपाराजानं सोममविन्दव्‌ अरव कीदशं अपगृह्ं भवन्तं वतहेवः ग हितं गृहासदेदममेदुटोकेस्थितं तयायिवयर्हिपम्‌ ॥ अपगृह गहूसंवरणे निष्विकर्मणिकछः होगतिदत्वं श्षपस्तथोरधोधदतिकारः एतद्रदोपदी्याः समासे मतिरनन्तरहविगतेःपर तिस्वरत्वम्‌। गुहा सपांट्गितिक्तपम्याटुक्‌ 1 हितं निष्ठायां दथतिर्दिः ॥ १४॥ प्द्चद्शीष्टचमाह- उतोसमद्यमिन्दुभिःपद्युकतैअनृतेविधत। गे्षिर्यवंनचंरपत्‌।1 १५५० उतो दर्तिं । सः 1 मद्य॑म्‌ 1 इन्दुभिः 1 पटू । युक्तान्‌ । अनुध्सतिंधत्‌ । गोभिः । यव॑म्‌ 1 न । चङपत्‌ ॥ १५॥ १०॥ मे०१अ०५ ०२३] प्रथमोष्ठकः - ९०७ ` , उतो जगिच सपूपामदयंयजमानाय इन्दुभिः यागरैतुभिः सेमिर्युकान पटु्न्तादी्‌ कत्‌- न्‌.अनुतेपिधत्‌ अनुकरमेणमुनःुनर्यनवर्तवदतिेषः ततरह्ान्तः-गोभिवटीवदंवंन चैष " व नशृब्दृउपमा्थः यथायवमुद्धशय मूर परिसंवत्सर पुनःुनःरुपतितदत्‌ ॥ महयं डपिवेत्यादु- दा्तवम. ¦ इन्दुभिः उन्दने उनदेरिचादेरिषियपरत्ययः उकारस्येकारदिशश्च निदि त्यनुद्ेरायुदा्लम्‌ । युक्तान्‌. दीवौद्टिसिमानपदेदतिसंहितायां नकारस्यरुतं आोटिनि- त्यमितिसानुनासिकभाकारः । सपि पिपुगत्यां धातोरेकाचदनियङ्‌ यडोिच इतितस्यटुक्‌ रत्यपलक्षणेन सन्यडोरितिदिभौवः हटादियोषः गुणोयङ्टुकोरितयस्यासस्यगृणः इण्कोरि- तिपव्वं सनादितवाद्धाृत्त्ञायां ठटःशदढ़ कर्वरिशप्‌ अदादिवचेपिवचनाच्छपोटुक्‌ नाभ्यस्ता- च्छतुः इतिनुमूतिमेधः प्र्ययस्वरेपातेअश्यस्तानामादिरितयायुदात्तत्म । गोभिः. सवे- काचदृतिभिसउदा्वेपरपे नमो"वनितिपतिपेधः । चरपव्‌ कपदिटिखने यङ््ुकिदर्भावह- छादिरेपोरत्वचत्वीनि रुभरिकौचुकिं इत्यश्यासप्यरुगागमः अस्मादयइ्टुगनाद्ेटसिप्‌ इत- श्टोपः ठेरोडारावित्यडागमः अदिपश्विभ्यः शपतियपोडक्‌ रपूपधगुणेप्रे नाग्यस्तस्या- चिपितीतिनिपेषः तिङ्तिङईइविनिवावः ॥ १५ ॥ । | इतिमयमस्यद्वितीयेदशमेोवर्गः ॥ १० ॥ , , अपोनीयेएकघनातपरानीतासुत्वयमन्वगच्छनवयदृतिदेनुवूयाव ठतीयया अपरेदे- यीरिनेयेकधनासहविधीनंमविष्टासु स्वयमनुपविशे्‌ तेथेवसम्रितम्‌-अंवयोयन्त््विरि- ' तितिन्लउत्तमयानुपरपयेतेति 1 अ््मस्ठरचेपथमांसकेपोदशीग्रवमाह- =, अम्बपोयन्य्वंमिजामर्पोजव्वरीयताम्‌ । एृश्चतीरमधुनापर्यः॥ १६॥ अम्नयंः य॒न्ति । अध्व॑ऽिः । जामयः 1-अच्वरिध्य॒ताम्‌ । ` पृद्चतीः । मधुना । पयं; ॥ १६॥ । अध्वरीयतां अष्यसमालनद्च्छरां अस्माकं अंबयोमादर्यानीपाभापः वयाचकीपीतक्षि- ब्ालणे्माजनयते-अंवयोयनयघ्वभिरियापोवासेयेमडति । ताजापः अध्वणिदवेमजनम ६ - ति गष्ठनि कीटर्यापः जामयोहितकारिण्योबन्धवः तयामधुनामापर्सतेनयु्तपयः- दीः गवादिपुपोनपरयः ॥ ययः रिटगिभिगृद एतस्माद अददरििपकरेबाहुटका- व दः पर्पमसरः। अप्वभनिः अदष्ेेविकनिपुिच्वा्त्ययस्यानुदात्तलेवातुस्वरः । जामयः ९०८ ऋवर्सटिवामाप्यै [ अ०२बं०११ जपभदृने बाहुठकाद्‌ इः । अध्वरीयो अध्वरशब्दात्ुपभालनःस्यनितिक्ययू क्यदिचेतीतं अपुवरादीनामिपिवक्व्यमितिवचनाद्‌ नच्छन्दस्यपुवस्येतीठनिपेधाभावः सर्वेविथयण्छनसि पिकल्प्यनतेहृतिकव्यध्वरष्तनस्येत्यकारटोपोपिन भवति क्यचूपत्ययानधातरुटःाद्‌ शूषः पित्वादनुदात्ततं॑शतुश्वरसार्वथातुकस्वरेण तयोःक्यचासैकादेशः एकदिशडदाततेनीदाच्ः इत्यन्वोदात्तवेरति शतुरनुमोनधनदीदतिपष्टयाउदाचतम्‌ । एृथतीः प्चीरपरकं॑दटः शव रुथादित्यःभम, श्सोरोपः अनुस्वारपरसवर्णौ उगितशरेपिडीप्‌ वाछनदतीपिपव्वणंदी- ` लं गतुरमुमहतिडीपउदाच्ततम्‌ ॥ १६॥ सपदशीएचमाह- आमृपौउपृसूरयेयाभिासूर्यःसृह । ताने दिन्वन्लववरम्‌ ।॥ १७ ॥ अमूः । याः। उप॑ । सूर्यँ । यारि; । वा । सूर्यः। सह्‌ । ताः। नः । हिन्वन्तु 1 अष्वरम्‌ 1 १७ ` या अमूरापः सँ उपसममीपेनावस्थिताः पिःसर्ेतमाहिताइतिश्ुवयन्वराद्‌ वा अथ वा सूर्योयाभिरद्धिःसहवतेते परत्ापपाधान्यं उत्तर्रसर्स्येतिविरोपः वासताटयभापोनील- दीयमध्वरयागं हिवन मीणयन्ु॥ याभिः सवेकाचदतिमिभकयुदाचस्य नगो्नसावर्ण तिप्रतिपेधः 1 भेषाप्क्रियास्पष्ठा ॥ १७ ॥ अष्टद्शीषचमाह- अपोदेवीस्संहयेयचरगावःपिवंन्तिनः 1 सिन्तम्य॒ःकर्तहविः।19<॥ अपः। देवीः । उप॑ । हय्‌ । यत्रं गार्वः। पिवन्ति । नुः। सिन्धुभ्यः । कर्वम्‌ । हविः ॥ १< ॥ नोस्सदीयामायोयनयासप्सुपिवन्तिपानंकुवन्ति ताभपेदेवीस्प्ये आहयामि सिनयु- श्यः स्यन्दनयीरान्योद्योदेवताभ्यः हविः कर्व अस्माभिः फैव्यम्‌ । अपः ऊटिद्मित्यदि- माशसउदात्ततम. । पियत्ति पयेत्यादिनापिवदिशः शपःपिचादनुदराच्ततं तिडनरसार्वषा- मस्रेणायुरा्लं निपतियंयदीत्यादिना निषावाश्रावः 1 कर्तं दुुनूकरणे ख्तपर्थकीकेनः केन्यवनहविकमभित्वनप्त्ययः गृणः निरस्वरेणायुदाचतम्‌ ॥ १८ ॥ १ ते सा० प्रथमप्पारके, म०१अ०५ स०२३] भरथमोकः. २०९. एकोनरदिंशीमचमाह- अण्ल१न्तरमृतंमप्षुजगेपजमपामुतमरशंसतये । देवाभवंतवाजिर्नः 119 ९1 अप्‌ऽसु 1 अन्तः । अव॑ । अप्‌ऽ॒ । गेपजम्‌ । ्जपाम्‌ । उत । भर्श॑स्तये । देवाः 1 भव॑त । वाजिनः ॥ १९॥ अम्मुजचेयु अनतरमष्ये अतं पीयुपंवत॑ते वस्याविकारताव र्तवाभापहति- शतयन्तराच तथैवाप्युभेवनमीपधंवरैते शुदरोमनिवर्ैकास्यानस्याप्काय॑चाद उतभगिचे ताद्रपीनामपादेवतानां परशस्तये रशसार्थं हेदेवाकविजाद्योतातणाःपतदवौप्यकषय- द्रासणाइतिशरुत्पन्तराद्‌ 1 वाजिनेविगवन्तोभवत शीसतुिकुरतेत्यथः॥ अप्यु उदिद्मि- ादिनापम्याभनुदाचतं संहिवायां उदान्सखरितमो्ैणःस्ररिवहवि स्वितलम. । अश्तं गृञोजरमरमि्रषवादुनरपदायुदा्त्वम्‌ । प्रशस्तयेवादौचमितीतिगतेः्रकतिस्वरवम.। भवत समचितु्वमविद्यमानवदिति पूषस्यामव्रितस्याविद्यमानवच्वेन पादादित्वाद्निवातः ॥ १९॥ कारीयौमृ्रस्याज्यभागस्पअप्डमङतयेपानुवाक्या पषंकामेतिखण्डे-अप्समेसपिष्वा- पमेसोमोनवीदिनिसतनितम । विंशीग्रचमाह- ` अप्छमेसोमोजववीद्न्तविश्वानिमेपजा। अनिचविश्वशशुवमा पुश्चविश्वङ्धैपजीः 11२० १११ अप्सु । मे। सोमः अ्रकत्‌। अन्तः । विश्वांनि। नेपजा। अ्रिम्‌। च॒ । विग्वऽशमुवम्‌। आपः 1 च । विन्वऽ मेपजीः॥ २०॥ ११॥ अप्ुजटेपु अन्वमेध्ये विश्वानिभेषजा सर्वाण्योपधानिसन्तीति मेमहमब्रदरिनेयुनये सोमोदेदोऽदी्‌ तथाविन्वरुवं सर्वस्यजगतः खखकरमेतनामकंचाभ्िचा्डवर्वमानं परोमो- ऽ्रदीत्‌ तथासतेततिरीयाअप्ेसयोन्यायांस्दृत्पनुवके-सोपःपरषिरादित्य्ररप्ठयेवेयामागननि उवागुत्यकृकषमूखादीनामोपधीनां वृषटिजन्मवेनजखयर्विचंपतिदं विन्कभेपनीः विन्वानिभे- पसानिमासुदयाविधामागोप्ययवीत ॥ भेषना सुपांखद्ुभित्याकार्‌ः । विश्वम १नेन्त.५.६.२.1 रतैणसं० १.४.३२. रेते" सं०२८६.९। १५७ ४ २१० ऋक्संहितााप्ये [ अ०२व०१द्‌ ¦ भूवं॑भषतेर्तभवितण्य्ावङ्िप्‌ व्यत्येनपर्पद्मरतिस्रलं यदवा पिग्वे्वपिव्यापारा, इलकरायस्य वहुबीहोविष्व॑स्ामिनिपैपदानतोदाचलम्‌ । आपः कर्मणिशतिपरिवयतयेन जस्‌ अषनित्यादिनोपधादीर्वः। विश्वभेषजीः विश्वशंभुरितियत्‌ ॥ २० ॥ ॥ इतिप्रथमस्यद्वितीयेएकादशोवर्मः ॥ ११ ॥ एकर्विंशीषचमाह- # अआपैःपणीतभैपजंवरथंतन्वे ममं । ज्योक्‌चसूर्यटरो ॥ २१ ॥ आपः । पृणीत 1 भेषजम्‌ 1 वर॑थम्‌ । तृन्वै । ममं । ज्योक्‌ 1 च॒ । सूर्यम्‌ । दृशे ॥ २१॥ न हेआपः ममतनवेशरीरार्थवरूथंरोगनिवारकंभेषजमौपधेषृणीतपूरयत किच ज सर्यहरोद्रटुं नीरोगावयेशक्रवमेविरेपः ॥ णीत पृपाठनप्रणयोः ठोण्मध्यमवहुवचनं थ स्य तस्थस्थमिपामितितदेशः कयादिभ्यः प्वादीनां हस्वदइतिहस्वः ईह्यधोसिीलं कणौ" शेतिणत॑ सतिशिष्टस्वरबरीयस्तवमन्यत्रविकरणेभ्यदतिरिङ्स्वरःरिष्यते आगपहत्यस्यामवि तपूयमविधमानवदित्यवि्मानवच्वेपादादित्वानिषातापावः। वूं नुवर यवनां जथ नित्वादाययुदाचः । तन्वे हितिहस्वश्वेतिनदीसंक्तापाक्षिकीत्याहागमाभाव उदातयणोष ूरवादिपिविभकयुदा्वेपिव्यत्ययेनोदात्तस्दरितयोरितिस्वरिततवम्‌ । द्ग टरिषयेषेर तुमर्थेनिपात्यते ॥ २१॥ पमाने दइदमापःभवहतेत्येषाविनिुक्ता हुतायांवपायामितिखण्डेसुपरितम्‌-रदमा! प्रह्तेवि । पपवावधयेष्टोखानेषिनियुक्त पतरसंयभिश्वरितितिलण्डे-शदमापःभवहतसमिन्या नञापञषधयःतन्विविसमितम्‌ 1 तामेतासक्तदार्विशीषचमाह- इद्मापूःपर्व॑ह्तयक्किचंदुरितंमथि । यदादम॑मिद्‌गोदयदांरे¶ , उतानैतम्‌॥। २२॥ दुदम्‌ ) आपः! ध । वत्‌ । यत्‌ ! करम्‌ । च ।दुःदुतम्‌ । मयि । यत्‌ ! वा 1 अहम्‌ । अभिध्दुद्रोहं ! यत्‌! वा । शेपे ! उत । अर्तम्‌ ॥ २२॥ मँ ०१अ ०५ सू०२३] भरथमो्टकः ` .: ` २१३ मृपियजमानेयक्किबदुरिते अज्ञानानिपपनरं बा अथवा अहंयेमोनेःअगिटदोहरवोबु- दिपर्वकदरोहरुतवानस्मि वा मथवा शेपेाधुजनंशृषवानस्मी पियदुसि उवप भनृतुक्तवा- मितियद्सिवदिरसवैपपराधनातंहेभापः पवहत मसोपनीयपवाहेणान्यतोनयत॥ मपि मपूर्वन्- स्प तमदिकवचनेदृतिमदेशेरते अतोगुणेडतिपरल्पेचस्ततियोरीपिद्कारस्ययकारदिशः एका देशस्वरेणमकारात्रस्याकारस्योदाततम्‌। रोह दहनिषांतायां णदि गुणे द्िव॑ननहस्वहदय~ देषा; दितीतिपत्ययातूव॑सयोदा्ततं यद्रतयोगाननिवाताभ्ावः 1 रोपे शपे दिटि व्पत्ययेनतद्‌ उततमेकवचनमिद्‌ टेर अतएकहत्मष्येहयेला्यासटोगौ प्रत्ययस्वर णान्तोदा्तलं पर्ववनिषातापावः ॥ २२॥ पृशावाहवनीयोपस्थाने आपोभदयान्दवारिपमित्येपा मनोतायैमेपितदतिसण्डेसमित- म=एत्योपतिष्न्तआपरोजद्यानचारिपमिषि ! तामेवासुकेनयोरविशीशचमाह्‌- ५ ^ ` अपोृदान्वचारिपुरसेनृतम॑गस्माहि । पयंखानम्र जागम - संजवर्यसा ॥ २३॥ आपः । अय 1 अनुं 1 अचाम्‌ । रतेन । सम्‌ । अगस्महि । प्य॑स्ान्‌ । अग्रे । आ 1 गहि । तम्‌ 1 मा । सम्‌। चज । वर्चसा ॥ २३॥ अद्या्तिनदिनिवभेथार्मापोऽन्वचारिंजटान्यनुपविोसिप्रविर्पचरसेननटमरि- णस्मगस्पहि संगरास्मः हेअप्रे पयस्वान्‌ जटेवतमानत्वेन पयोयुक्तस्वं आगहि असि स्कमेण्पागच्छ तेमाादेकतानेमावरदेघापेनतासंघयततंयोजय ॥ आपः कर्मभिशप्तियतेव्य- त्ययेनजस्‌। भसारिपं उरमतप्थः दडि यरः्तिव्‌ आ्ेधाककस्यृटदिसिीर्‌ नेरीगिरद्धि- पतिपेधेमामि तदपवादृतया भवोलरन्तसयतयुपथायादृदधिः । अगस्महि समोग्यच्छीत्ा- मनेपदे चेच्‌ मबरेयपेत्यादिनादयभावग्टादसः पएकाचउपदेधेनुदाचादिवीदूपपिपेषः यागमृपदिसियःकिल्ादनुदाोपेगतयदिनानुनापिकटोपः । गहि टोटगममपोहिः अरि नदि वादनुारोपतपािनाुनाधिकूटोपः अवेहिरिद्यनभि भपिद्दवाभराद्‌ ९ तरिपडोपस्याम्िदत्गार। २३॥ २ २१२ वसो हिताभाष्ये [अआ०२ १०१३ ~ चतुविशीग्रचमाह- ` संमगनिवर्धसारुजसंभजयासमायुंपा। विद्म अस्पदेवादन््ोविया . स्सहकर्पिभिः ॥ २९ ॥ १२ ॥ ४ ४ सम्‌। मा अग्र । वर्चसा । रज । सम्‌ । रऽजयां । सम्‌ 1 आयुंपा । विद्युः । मे । अस्य ! देवाः । ट्र । वियात्‌ । सह्‌ । कपिंऽभिः॥ २४॥ १२॥ हेभमरवचैसापजायुर्भिमौ ससृजसंयोगय देवाःसोमपातारः अस्यमे यजमान विद्युः अनुषानंजानीयुः किथच इनद्रकपिभिःकपिगणेःसहममानुष्ठानंविदयाव्नानीषाद. ॥ विद्युः विदत्तने दिडिनञ्ुस्‌ यासुट्‌ टिःपोप्हतिसकारोपः उस्यपदान्वादितिपरस्प" स्वं पाुटउदाच्लेनैकादेशउकारोप्ुदा्तः । अस्य इदमोत्वदिशङ््यशूरदा्तः विभकिरीए- स्ेनानुदात्ता । सहकपिभिरियत्र ऋत्यकदतिपरुतिभ्ावः॥ २ ॥ इतिपरथमस्यद्वितीयद्ादशोवरमः ॥ १२ ॥ इतिमथमेमण्डठेपश्वमोनुवाकः ॥ ५ ॥ पथममण्डदस्यपेनुवके्पस्तानि तवकस्यनूनमितिपथद्र्वप्थमंसकतं भजीग- बरस्यशुनःरेपस्यापरभं अभित्वदिद्मोगायतरःआयायाअनिरुकलावपरजापर्दववा भ" रेवैयमित्यस्यभग्नः अभित्वदवेतयस्यद्चस्यसविता भगभक्तसयतयेपाभगदेवताफावा शेषा वारुण्यः तथाचानुक्रानमकस्यपञ्चोनाजीमर्विःशुनःरपःसरुतिमेविध्वामिोदेवरातोवारणवु" भरेष्टुभमादौकाय्यपनेवयीसाविरस्टचोगायगरस्यान्याभागीयेषि । राजसयेभिपेचनीयिहम" सतवतीयेपरिसमपिसतिरतदादिकंसक्तसपकमभिपिक्स्यपुत्रादिभिःपरितस्परातमुरस्वायो वा" आ्यातव्पं वथाचसप्रेभिदितम्‌-संस्थितेमरूचतीयेदक्षिणतआहवनीयस्पहिरण्यकशिपावा" सीनोभिपिक्तायपुत्रामात्यष्रिदृवायराकेरीनःरोपमाच क्षतेति बाहमणंचभवति-पेवसक्ट" वगायंशीनःरोपमाख्यानतद्धोवारक्तेभिपिक्तायाचे हिरण्यकरिपायासीनभावे हिरण्यकः गिपावासीनःपतिगृणातीि । ~ -----~~-~__-~~-~-_- ~~~] ~~~ १ पे० ब्रा ७. १८.॥ ` मं०१अ०६ सू०२४] प्रथमोकः -२१३ तसििन्पक्तेपथमाग्रषमाह- कस्य॑नूनैकतमस्यामतौनां मनामहेचारदेवस्यनामं । कोनोमद्याभर्दि तयपन॑दांपितरचदट्शे्यमातरंच ॥ 9 ॥ कस्य॑ । नूनम्‌ । कतुमस्यं । अगतांनाम्‌ मनामहे । चा । देवस्य 1 नाम॑ । कः 1 नः । मद्य । अदितये । पुन॑ः । दात्‌] पितरम्‌ च । द्गेय॑म्‌ । मातरम्‌ । च ॥.१ ॥ कस्येत्यनयचाश्नमेपोयपेवद्धःकोदिशीकः केदेषमुपधावामीतिविविकित्सति कथा पूक्नापे-हन्पाहंदेवताउपधावामीतिसपजापतिमेयपरथमेदेवतानामुपससारिपि । वयं्ुनपशेपना- .मकाअश्तानां देवानांमध्येकतमस्य्फिनातीमस्यकस्यदेवस्यचारयोभनंनाममनामहेऽचार- यामः नूनुमितिविचिकित्सति कोदेवोनःअस्मानसामुमर्पुनरपिमतैमह््यैभदितमेपथिनयैदा वद धाद तेनदानिनाहमस्तःसन्‌ पितरंचमारंचदशेयं प्ययं रोवैनामपरनापतिरितिशरतेः कस्येवि- शब्दसामान्यादुनयाप्रजापपिरेवोपषतदतिगम्यते ॥ कतमस्य किंशब्दाद्‌ वाबहूनांजापिपरिपश्र- इतमचू वितदत्यन्तोदाचतम्‌. । अएतानां नजूम्यामित्ु्तरपदान्तोदाचलेप्राम नमेजरमर- भिन्रशवाद्ु्तरपदाचुदा्तत्म.। मनामहे मनज्ञान व्यत्ययेनशप्‌ पादादितवादनिषातः । मदै उदात्तमणोदूवौद, इवि विभक्तरुदा्तवम्‌ । दाद गातिस्थेतिपतिषेोक्‌ वहुर॑छन्दस्यमाद्‌- सोगेपीत्यहशावः। दरेयं दरिेक्षणे आशीरिङ मिपोम्‌ दृशोरण्वक्तव्यशतिअदूपाययः श~ पोपवादः किच्वादषूपथगुणापावः टिडनवारिष्यञत्यडिरिततति अदशोडिगुणरतिगुणःस्यार यासुट्‌ रोषः अतोपेयः आहृणः यारःस्वरेणेकार्उदात्तः मातरंपेत्यययशब्दाव शशेपमि- ^ त्यनुषन्यते अतस्लदपक्षयेषातिडूविभक्तिःपथयेतिचवायोगेवि ननिहन्येते ॥ १ ॥ ` दितीयार्चमाह- [ अमर्वयंप॑थमस्यामतांना मनामहेचारदेवस्पनामं । सनोमद्याभटिवये पुन॑दासितरचदरोर्थमातरच ॥ २॥ अप्रः । व॒यम्‌ 1 भरथमस्यं । अखतानाम्‌ । मनामहे । चार । देवस्यं । नामं । सः । नुः । सृद्चै । आदये । पुनः । दात.। पितम्‌ । च॒ । टशेय॑म्‌ । मातरम्‌ । च ॥ २॥ न १२० ्रा० ५. १६. २द्‌०व्रा० २.२१. २१४. क्संहिताभाष्ये [अरर वर१ः दरथंपथमयचाविविकित्सारुवा परजापतेःसकाशाततेदेवमपरिनिधित्य अनयष्टव । वथा चशरूपते-तेपजापतिरुवाचापरिवदेवाननिदिष्ठसतमेवोपवेति सोभिमुपसत्नारमरवयपथमस्या- पतानामितयेतयरदति पूर्वयोजना दाद्‌ ददातु दशेयं पृ्यानीतयेवमाशीभरवेनपददंयोः श्यम्‌॥२॥ - प्रथमेखन्दोमिवैश्देवशसेअभितवदिवसरितरितिसाविवरस्ठचःसक्तस्थानीयः . अथन्छ- नदोमाइतिलण्ड-अभिलदिवसवितभेतायज्ञसयशंशवेतिसमिवम.। अभिलेतयेषाभधिमन्धने 8 विनियुक्त प्राै्वदेव्यामितिखण्डे-अभितदेवसवितमहीयौःपृथिवीचनदतिस्‌्रितम्‌ भूयो च-भितदेवसपितरितिसाविवीमन्वाहेषि । तथापवग्षयेयेवविनियुक्ता अथोत्तरहविसण्ड- अभिलदिवसवितःसमीवतसंनमादभिरितिसिते वथायरावसोतरपिएतस्मिगकाठेपावसतुदिपिल- ष्े-मप्पमस्वेणेदंसवनमभित्वदेवसतवितरितिसुतितम्‌ । ^ तमेतासक्तेत्तीयाष्चमाह- । अभित्वदिवसवित्रीशौनवार्याणाम्‌ । सदांबन्भागमींमदे ॥ ३॥ ` अभि । त्वा । देव । सृवितः। ईशानम्‌ । वार्याणाम्‌ । सदां । अवन्‌ 1 भागम्‌ । ईमहे ॥ २॥ अथाधिनपररिः सन्सवितारमभितेत्यननट्चेनमार्थयते तथेवभरूयते-तममिवाच पितमसानामीेतमेवोपथयेतिससवितारुपसपताराभितदिवसपितरिततेनटयनेि हतप अवन्‌ सदा सरवदारक्षक हेसविरदेव वायणादरणीयानांधनानामीशानंस्वामिनं तावा" मैभजनीयं धनंअभिसर्महेयाचामहे ॥ ईशानं दर्थे टटःशानच्‌ तास्पतृदनेरि' पिचसा्वातुफानुदाचत्ेधातुस्वरः । वायोर्णां ब्रदसंभक्ती कहरोण्य॑द, ईहवन्देत्यादिनाभा- धदा्ततम्‌ । भवन्‌ आमघ्रिवनिषातः । भागंक्पौलततिषनोन्तउदाचः ॥ ३ ॥ चतर्ी्वमाह- यश्चिद्धितंदर्थासगंःशरमानःपुरानिदः 1 अंदरेपोदस्त॑योर्दे ॥ £ ॥ यः\ चित्‌। दि । ते । इत्या । भगः 1 श॒रामानः । पुरा । निदः। ` ˆ अद्रेः । हस्तयोः । इये ॥ ४ ॥ १२० ज्ा०५,१६.। २द्‌ण्त्रा० ७,१६.1 मे०१अ०६सू०२९] पथमोष्कंः ` २१५ ` ठेसवितरयोभगोभजनीयोधनविशेषस्तेतवहस्तयोर्दपे तू ंपनविगोष ईमहे इति धान्वयः चिच्छन्दपूनायं दिषबदशरिद्धौ धनस्यगृन्यलं्वममसिरदं 4 | विशद्यपि-इत्यारशमानः अनेनपकरिणशत्यमानःसूममानः ग ननुखकीयेषैरिभिरपद्तेसपिरिष्ीतंषनेसर्वोरोकोगिनदद्डि्िव अतोषनस्ुति्ननिय- तेत्याशं्याह निद्रा अद्रेः निन्दायाःर्वसकीमतेनन्यवप्थितेसतितदार्द्िषरदितः व- समात्स्कीयत्वाभिमायेणस्तयमानत्वमुक्तमित्यथैः] इत्या परकारवचोडदमस्थमुः पतेतीरथोरि पिद्वमइव सपांखुगिति्यत्ययेनविभकतेडदिथाः विखिपेउदात्तनिदृनिसरेण आकार्उदा्ः र शशमानः शृशष्तगतै इहतुसुत्यथैः तच्छीत्यवयोवचनेतिताष्ठीदिक्ानश्‌ ५ तद्न्तोदात्तलम.] निद्‌ः णिकिकत्सायां संपदादिटक्षणःकषिप्‌ नुमभावण्ठादसः कास इतिपथम्याउदात्त्वम्‌ । अद्ेषः नविद्यते देषोस्यतिबहुनीरीनन्‌रस्यामिसनरपदानोदात- लम्‌ । दधे कमणिटिट्‌ तस्वञार्धातुकतेनअभ्यसतानामादिसितायुदाततोनभवति तेनमर्यय- स्वरएवरिष्यते यदृत्तयोगाननिवाताभावः॥ ४.॥ वि भरगक्तस्यतेवृयमुदरोमृतनासा मूधैरायऽमारते 1 ५॥ १२ “ भग॑श्क्तस्य । ते । व॒यम्‌ । उत्‌ । अरोम्‌ । तव 1 अर्वा । . ` ` मूर्ानंम्‌1 रायः। आश्र ॥ ५॥ १३॥ ` . देसनितः तेलदौयाययंशनःरषनामानः भगक्तस्यथनेनसं क्तस्य तदावतारकेणेन उवशेम उत्कर्पणव्यामुपः कंकर रायोधनस्यमू्ानं उत्कमारभे प्रारम्भं घनिकतपि्ा-. वया्ापरयामितप्थः ॥ भगगनदोृपादिलादायुदाचः दषीयाकर्मणीतिपूरवपदपरुविस्वरनम्‌ । अभेम अभूल्याभी इड व्पा्ययेनपरस्मेपदं शप्‌ रायः अदिदभिरिपछथाउदा्लम्‌ । आर रु्पाथैतकेनिनि तुम्धकेनधत्ययः नितस्वेरणादुदा्त्म 1 ५1 इतिषरयमस्यदिीयग्योद्गोवर्ैः ॥ १३ ॥ पष्ठी एचमाह- (9 । नितसनेनसनमन्यवयश्नाम मूलन्तु, । नेमा अनि मिषैचरन्तीनैयेवातंस्यममिनन्त्यभ्ब॑म्‌ 11 ६1 ` । २१६. कक्संरितासाष्ये [{ अं०२१०१४ । ‡ नहि 1 ते।कषचम्‌ । न । सः। न । म॒न्युम्‌ । व्यः । चुन । अमी इरि। पृतय॑न्तः। आपुः । न । इमाः । आप॑ः । अनिऽमिषम्‌ । चरन्तीः । न । ये 1 वात॑स्य । प्रऽमिननिं । अर््वम्‌ ॥ ६ ॥ अथम्तविवपिरितःशनःरेपएतदादिसक्तशेयेणोचतरेणचसकतेनवरुणंुष्टाव तथाचभरूय- ते-तंसवितोवाचवरुणायमैरत्ेनियुक्तोसितमोपधवेतितवरुणंराजानमुपतसारावउचरागिर कर्तरतेषि' ¡ हेवरुण पतयन्तः प्रढवियतयुसतन्तः अमीदछयमानाःयथन श्येनादयभरि- णोगिकषवेलदीयंशरीखरं नदापुनिवपा्ाः तत्सशंशरीरवसंपक्षिणामपिना्ीतयर्थः प. थासहः लदीयंपराक्रमंतवसामथ्यंमपिनपापुः तथामन्युवदीयंकोपमपिनमापुः लपिक्देसी सोटृमशक्तात्य्थंः अनिमिप॑स्वदाचरन्तीः प्रवाहर्पेणगच्छन्त्यदमाभापपवदीयवटनपपुः वादस्ययायोरगतिषिरेषाः लदीयमश्वगनममिनन्तििसन्ति भिका तेषिनयापरिविपूव्राचयः॥ पतयन्तः पतती्रादिरदन्वः उटःशत्‌ शम्‌ गुणायदेभो भदू" देशासाैधातुकानुदाचतेणिचःस्वरः । आपुः भापुव्याग रिस्चु्ति विभवहटादिषेयोःभव- भदरित्यातं अत्रनसहोनमन्युमित्यािभिरपुरित्यस्पसवन्धाद तदेक्षयापाथम्यावादिये पिभपितिमथमातिह्विभकिरननिहन्यते । चरन्तीः वाछदतीतिवसवणंदी्ैः । भमिननि मी. सूिसायां कयादिभ्यः श्नाश्यस्तयोरातदत्याकारलोपः मीनािर्िगमेदतिहस्वतं परयपत्रः तिडियेदात्तवतीतिगतिरनुदाच् यद््योगादनिषातः ॥९॥ समीष्चमाह- अवुमरेरजावरंणोवनस्योर्वसतूप॑दयतेपूतदतः । नीचीनास्मुरुप धर्पामस्मेञजन्तनिरदिताःकेतर्वःस्पुः॥ ७1 अवुघ्रे । राजा 1 चरणः 1 वन॑सय 1 ऊर्वम्‌ } स्तप॑म्‌ । दुदु । पूतदक्षः 1 नीचीनाः । स्थुः । उपरि 1 वुप्रः । एषाम्‌ । अस्मे दर्वि। अन्तः । निर्हताः । केतवः । स्युरिति स्युः ॥ ७ ॥ पदकः शदमदोवरुणोराजाअयृधरिभूखरतितिन्तरिपेतिठन. वनस्यषननीयस्यतेनरःतु- परप ऊमृपदिगेददेते धारयि नीषीनापस्युः ऊदेणेवतमानस्यवरुणस्यरभयदय- न क मै०१अ०६ ०२९] ` प्रथमोकः २१७ श्याहार्म तेद्धोमुखालिष्टन्ति रएपारसीनापोमूरंउपरितिषठतीपिरेषुः तथासतिकेतवः प्रत्ाप्कापाणाः अस्मेऽस्मालनरमिहिताः स्थापिताःस्युः मरणंनभविप्यतीःयर्थः ॥ भ~ पे नविद्यतेवुधोमूखमस्येतिवहुबीहैनभूस्यापितयु्तरपदातोरात्तलम । स्तं स्यैशबदं- -घातयोः स्यपंपस्ारणमृड्तेतिपरययः तत्सनियोगेनयकारस्यसंत्ारणं प्रपैतं उकारा- देशश्च निदितयनुर्तेरायुदात्तवम. । ददते भौवादिकः ! नीवीनाः निपूवौदध्कोकविगि- त्यादिनाक्छिन्‌ अनिदिामितिनयोपः न्यचशद्दात्लार्थे विभाषाशेरदिकृच्तियामिगिः भा- यननित्यादिनातस्यईैनदेशः आयनादिपपदेशिवद्वचनंस्वरसिद्थमितिवचनादीकारउयार्तः अचदत्यकारठोषे चावितिदीर्ैचम्‌ । स्थुः गातिरथेत्यादिनािचोदुक्‌ आतइनिञेपादेशः उस्यपदान्तादितिपरल्पतवं वहुरंडन्दस्यमाङ्योगेपीत्यडभावः।असम सपांद्गितिसपम्याःशे अदेशः । निहिताः गविरनन्तङतिगतेःपरुपिस्वरतयम्‌। स्युः असेरटिदिसोरदोपः॥४॥ अष्टमीग्रचमाह- उरंहिराजावरणश्चकारसौयपन्थामन्वैतवाॐं । अपदेपादाप्रतिधातवेक र्तापंवक्ताङंदयाविधंशित्‌ ॥ < ॥ उम्‌ । हि । राजां । वरणः । चकारं । सूर्याय । पन्थाम्‌ । अनुऽएतवे । ऊम्‌ इतिं । अपदं । पादा पतिंऽधातवे । अकः। उत । अप्शवक्ता । हूदय॒ऽविर्थः । चित्‌॥ < ॥ वर्णोराजासर्पायसस्यपन्यामार्भउरंविस्तीर्णं चकार दिशब्दःपसिद्धौ उचरायणद्‌- क्षिणायनमागैस्यविस्तारःमसिदः किमर्थमेवंरुदवानिरितटुच्यते-अन्वे्तवाड अनुकरमेणोद्‌- यास्तमयेोगन्तुमेव तथा अप पाद्रह्तिनतस्ति पादापतिातवे पदपु अकममार्ुता- न्‌ पूर्वबरथस्यमार्मः अग्रपादयोरितिविेषः यद्वा अपदेयूपेवदधेनमयागेतुमशक्येभरपदेे पा- दौ परषेपुमुपापंचन्यिमोचनस्पंकरोतिवत्ये्थः उवभगिच ददयाविधधिव्‌ शबोरपिभपृवेक्न अपयदिवा निराकर्वाभिवतु ॥ चकार दित्सरेणभाकारदालः दिवेतिनिषावपरपिपेषः | पन्यां पथिमध्यप्ुक्षामादितिद्वितीयायाप्पत्ययेनातवं पथिनराब्दस्य पतस्यवेतिनिपतया- नलेन अनतोदा्ेमे पथिमथोम्वनामस्थानेद्नाुाचलम्‌ । अनेते भनपूवदुप्ये सेमेनसेनिति तवेपतययःतचानतम गप, इत्पायन्वयोस्दाचलम्‌ ।पादा सपायटगियाकारः) {3 २५८ ऋक्संहिताभाप्पे. - [अ०२वे०१५ प्रतिधातवे दथतिस्तुमर्थहतिसप्रेणेवतवेनपत्ययः तादोचनितीतिगतेःररुतिस्वरवम्‌ । अकः करोत्ठन्दसिरुह्खटूचिदरतिखोडर्थेखडः तस्यतिप्‌ मवेवेत्यादिना दक्‌ गु णोरपरवं हट्याभ्यदृतिपिपोरोपः अडागमः । हद्याविधः हनूहरणे इृहोपुकूुकीदेषि -कृयन्‌. व्यधताइने क्पू नदिदीत्याद